समाचारं

“बेल्ट् एण्ड् रोड्” परियोजनायाः समर्थनं कुर्वन् १२,००० डीडब्ल्यूटी बार्जः झेन्जियाङ्ग-नगरे सफलतया प्रारब्धः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिङ्ग् न्यूज इत्यनेन १२ अगस्तदिनाङ्के वृत्तान्तः (सम्वादकः वु जिंग्, सन शिकुआन्, संवाददाता वान लिङ्ग्युन्) १२ अगस्तदिनाङ्कस्य प्रातःकाले झेन्जियाङ्ग-समुद्रीसुरक्षाप्रशासनस्य सावधानीपूर्वकं परिपालने "यी बार्ज ३१७" इति जहाजस्य जलक्षेत्रे सफलतया प्रक्षेपणं कृतम् जियाङ्गसु प्रान्ते जेन्जियाङ्ग शिपयार्ड घाटस्य पुरतः ।
संवाददाता ज्ञातवान् यत् "यी पियर ३१७" इत्यस्य कुलदीर्घता १११ मीटर्, ढालितविस्तारः ३० मीटर्, ढालितगहनता ७.५ मीटर्, डिजाइन मसौदा ४.८८ मीटर्, सकलटनभारः ९,४५९, मृतभारटनभारः च १२,०००टी. इदं जहाजं गिनीबॉक्साइट् परियोजनायाः कृते Zhenjiang Shipyard इत्यनेन निर्मितस्य 12,000DWT (डेडवेट् टन) बार्जस्य चतुर्थं बैचम् अस्ति, यत् COSCO Shipping Bulk Shipping Co., Ltd. इत्यस्य “एकः मेखला, एकः मार्गः” परियोजना अस्ति
जहाजस्य प्रक्षेपणकार्यक्रमस्य समये जहाजस्य बृहत् प्रक्षेपणप्रहारस्य कारणात् नालिकायां सामान्ययानव्यवस्था प्रभाविता भवति । झेन्जियाङ्ग समुद्रीसुरक्षाप्रशासनेन पूर्वमेव नेविगेशनसूचनाः, नेविगेशनचेतावनी च जारीकृताः, यातायातनियन्त्रणपरिपाटाः स्पष्टीकृताः, याङ्गत्सेनद्याः होङ्गफू #११७ इत्यस्य समीपे जलं रुन्याङ्गसेतुसमीपे जलं च जहाजविरोधरेखाद्वयं स्थापितं
प्रक्षेपनम्
प्रातः ७:३० वादने समुद्रीविभागेन वीटीएस-यातायातनियन्त्रणस्य, तटगस्तीनौकाभिः स्थले अवरोधस्य च संयोजनेन निर्माणजलं परिहरितुं, लंगरस्थानेषु, बर्थिंग्-स्थानेषु च लंगरं स्थापयितुं च मार्गदर्शनं कृतम् क्षेत्रेषु यथासम्भवं, तथा जलरेखायाः उपरि न उच्चैः जहाजानां मार्गान्तरणाय १८ मीटर् अधिकं ऊर्ध्वं गच्छन्तः जहाजाः यिझेङ्गजी जलमार्गे गन्तुं चयनं कुर्वन्ति ।
प्रायः ९ वादने जहाजप्रक्षेपणकार्यक्रमः सम्पन्नः समुद्रविभागस्य कानूनप्रवर्तनबलाः ऑनलाइन-अफलाइन-समन्वयनं कृतवन्तः, क्रमेण प्रथमं अनियंत्रित-जहाजानां ततः नियन्त्रित-जहाजानां, प्रथमं च अधः गच्छन्तीनां जहाजानां च सिद्धान्तानुसारं लंगरित-जहाजान् मुक्तवन्तः upbound ships.
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया