समाचारं

कुर्स्क्-नगरे रूसीसेनायाः सुदृढीकरणानि अकस्मात् युक्रेन-सेनायाः सटीक-आक्रमणेन आहताः "मार्गः पूर्णतया दह्यमानैः कारैः अवरुद्धः आसीत्" इति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं विशेष संवाददाता चेन् याङ्ग
रूसस्य कुर्स्क् ओब्लास्ट् इत्यादिषु स्थानेषु युक्रेनदेशस्य आकस्मिकं सीमापारं आक्रमणं विश्वं स्तब्धं कृतवान् । युक्रेनसेनायाः नवीनतमस्य आक्रमणस्य प्रतिक्रियारूपेण रूसीसेना सर्वदिशाभ्यः सुदृढीकरणं प्रददाति स्म, परन्तु तेषु एकः युक्रेनसेनायाः सटीकदीर्घदूरपर्यन्तं आक्रमणेन सहसा आहतः सीएनएन-संस्थायाः १० दिनाङ्के उक्तं यत् युक्रेन-सेना रूसीसेनायाः गतिविधिविषये ज्ञातुं राजमार्ग-कॅमेरा-इत्यादीनां विविधानां नूतनानां गुप्तचर-सङ्ग्रह-पद्धतीनां प्रयोगं कृतवती स्यात् एतेन विश्वस्य अन्येषां सेनानां गोपनीय-नियोजनस्य अपि अलार्मः ध्वनितम्
मार्गस्य कैमराणां रहस्यं लीकं भवति?
सीएनएन-संस्थायाः कथनमस्ति यत् युक्रेन-सेना कुर्स्क-दिशि आक्रमणं कर्तुं पूर्वं सावधानीपूर्वकं सज्जतां कृतवती, प्रथमं सीमाक्षेत्रे गुप्तरूपेण भारी-सैनिकाः एकत्रितवती, तत्सहकालं च रूसी-सैन्य-सञ्चारं अवरुद्ध्य इलेक्ट्रॉनिक-युद्ध-पद्धतीनां प्रयोगं कृतवती उत्तमगुप्तचरसङ्ग्रहक्षमतायाः उपरि अवलम्ब्य युक्रेनसेनायाः प्रमुखसैनिकाः प्रारम्भिके अराजकयुद्धक्षेत्रे रूसीरक्षां त्यक्त्वा गभीरक्षेत्रेषु शीघ्रं प्रवेशं कर्तुं समर्थाः अभवन् "अस्य अभियानस्य प्रथमदिनद्वये युक्रेन-सेना कुर्स्क-प्रदेशे २० किलोमीटर्-अधिकं यावत् अग्रे गता, प्रायः कोऽपि प्रतिरोधः अपि न अभवत् ।
पूर्वं कुर्स्क्-नगरे नियोजितं रूसीसेना मुख्यतया दुर्प्रशिक्षितैः सीमारक्षकैः निर्मितम् आसीत् यत् स्थितिं नियन्त्रयितुं रूसीसेना शीघ्रमेव विभिन्नदिशाभ्यः स्वसैनिकानाम् वृद्धिं कुर्वती अस्ति अमेरिकी "शक्ति" इति जालपुटे ९ दिनाङ्के उक्तं यत् रूसी आधिकारिकमाध्यमेन प्रदर्शितैः भिडियोषु दृश्यते यत् टङ्काः, बख्रिष्टवाहनानि, बहुविधाः रॉकेटप्रक्षेपकाः, सैनिकैः पूर्णाः ट्रकाः च सुदृढीकरणार्थं क्षेत्रं प्रति त्वरितम् आगच्छन्ति। परन्तु युक्रेन-युद्ध-समाचार-अनुसारं ८ दिनाङ्के रात्रौ युक्रेन-सेनायाः "हैमास्"-दीर्घदूर-रॉकेट-प्रक्षेपकेन रूसी-सुदृढीकरण-एककं समीचीनतया आहतं जातम् युक्रेनदेशस्य पत्रकारः युरी बुतुसोवः अवदत् यत्, "दह्यमानकारैः मार्गः पूर्णतया अवरुद्धः आसीत्, बहुधा गोलाबारूदविस्फोटः च श्रूयते स्म । युक्रेनदेशस्य रॉकेटप्रक्षेपकानाम् साल्वो अतीव सटीकः आसीत्
"मोमेण्टम्" इति जालपुटे उक्तं यत् नवीनतमेन भिडियायां आक्रमणस्य अनन्तरं दृश्यं दर्शितं यत्, "मार्गस्य पार्श्वे एकदर्जनाधिकाः काराः निरुद्धाः आसन्, बहवः दग्धाः, केचन च सैनिकैः पूरिताः आसन् ये मृताः अथवा गम्भीररूपेण घातिताः इव भासन्ते .केचन अनुमानाः मन्यन्ते यत् अस्मिन् आक्रमणे २० तः अधिकाः रूसीसैनिकाः मृताः, १०० तः अधिकाः जनाः घातिताः च अभवन्” इति ।
सीएनएन इत्यनेन उक्तं यत् युक्रेन-सेना राजमार्गे यातायात-कैमराणां नियन्त्रणं कर्तुं समर्था स्यात् यतः रूसी-सुदृढीकरणानि राजमार्गे गच्छन्ति स्म। एकः रूसी ब्लोगरः अलेक्जेण्डर् कोट्स् अवदत् यत् सः एकदा एतत् राजमार्गं गतः, "मया अवलोकितं यत् सम्पूर्णे राजमार्गे कैमराणि सन्ति। ते वास्तवतः दीपाः ज्वलन्ति वास्तविकसमये रॉकेट-प्रक्षेपकस्य आक्रमणं कर्तुं मार्गदर्शनं कुर्वन्तु ।
"मोमेण्टम्" इति जालपुटे अन्यस्य सैन्यब्लॉगरस्य यूरी पोडोल्याङ्का इत्यस्य अपि उद्धृत्य उक्तं यत्, "एषः महत्त्वपूर्णः विषयः यस्य तत्कालं समाधानं करणीयम्। बहुकालपूर्वं न, अहं केवलं रेर्स्कतः लिगोव् यावत् लिगोव् मार्गेण मार्गेण गतः। "राजमार्गः एर्स्क्-नगरे सुस्थितौ अस्ति, यातायातस्य च सुचारुः अस्ति" इति पोडोल्जाका अवदत्, यः राजमार्गे कॅमेरा-यंत्राणि कार्यं कुर्वन्ति इति अवलोकितवान् । "अस्माकं उपकरणानां गतिं निरीक्षितुं शत्रुः एतेषां मार्गकॅमेराणां निगरानीयकैमराणां च उपयोगं कर्तुं शक्नोति इति मम विश्वासः नास्ति, यदि ते कुर्वन्ति तर्हि अहं सर्वथा आश्चर्यचकितः न भविष्यामि।
बुद्धिसङ्ग्रहविधयः निरन्तरं नवीनीकरणं क्रियन्ते
गुप्तचर-सूचना-प्राप्त्यर्थं राजमार्ग-कैमराणां उपयोगस्य अतिरिक्तं अमेरिकी-माध्यमेन प्रतिवेदनेषु उल्लेखः कृतः यत् युक्रेन-सेना रूस-सैन्य-गति-अनुसन्धानार्थं स्थानीय-भवनेषु स्थापितान् कॅमेरा-यंत्रान् अपि दूरतः नियन्त्रयितुं शक्नोति मूलतः सुरक्षायै प्रयुक्ताः एते कॅमेरा मूलतः जालद्वारा संयोजिताः भवितुम् अर्हन्ति, यत् युक्रेनसेनायाः वा पाश्चात्यगुप्तचरसंस्थानां कृते हैकिंग् नियन्त्रणं च कार्यान्वितुं सुविधाजनकाः परिस्थितयः प्रदाति
तदतिरिक्तं रूसीमाध्यमाः अपि स्वप्रतिवेदनेषु बहवः गोपनीयनियोजनानि लीक् कृतवन्तः । रूसी-सुदृढीकरणानां युक्रेन-रॉकेट्-आघातस्य एकदिने एव रूस-देशस्य "रेड-स्टार"-टीवी-स्थानकेन समीपे एव लाइव-प्रसारणेन कुर्स्क-क्षेत्रे प्रवेशस्य अन्यस्य रूसी-सुदृढीकरणस्य सटीकं स्थानं प्रकाशितम् "प्रथमं प्रातःकाले कुर्स्कक्षेत्रे कश्चन काफिलस्य आहतस्य अनन्तरं तस्य चित्राणि गृहीतवान्, येन रूसीसेनायाः हानिः पुष्टीकृता। कतिपयेषु घण्टेषु अनन्तरं तस्मिन् एव क्षेत्रे अन्यस्य काफिलस्य नियोजनम् अपि लीक् अभवत्। छायाचित्रकारः आसीत् न तु शत्रुः फाङ्गस्य सूचनादाता, अपितु रूसस्य स्वस्य पत्रकारेषु अन्यतमः” इति ।
अमेरिकी "राष्ट्रीयहित" इति जालपुटे उक्तं यत् युक्रेनदेशः दीर्घकालं यावत् मीडिया-सामाजिक-मञ्चेभ्यः रूसी-सैन्य-आन्दोलनानां विषये सुरागं संग्रहयितुं, अनन्तरं आक्रमणानां कृते सटीक-गुप्तचर-सूचनाः प्रदातुं एकीकृत-विश्लेषणं कर्तुं च तान्त्रिक-साधनानाम् उपयोगं कृतवान् अस्ति यथा, रूस-युक्रेनयोः द्वन्द्वस्य आरम्भिकेषु दिनेषु युक्रेन-सेना सामाजिक-मञ्चे "टेलिग्राम" इत्यत्र संगृहीतगुप्तचर-सूचनाः उपयुज्य कीव-नगरस्य समीपे रूसी-सैन्य-काफिलस्य आविष्कारं कृत्वा नष्टवती २०२२ तमस्य वर्षस्य अगस्तमासे रूसीपर्यटकाः क्रीमियादेशे नियोजितस्य रूसी-विमानविरोधी-क्षेपणास्त्रस्य समीपे छायाचित्रं गृहीत्वा सामाजिक-माध्यमेषु अपलोड् कृतवन्तः । २०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिनाङ्के युक्रेन-सेना डोनेट्स्क-क्षेत्रे रूसीसेनायाः उपरि आक्रमणं कृत्वा शतशः रूसी-जनाः मृताः । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं रूसीसेनायाः "घातकतमानां" आक्रमणानां मध्ये एषः अन्यतमः अस्ति । अनुवर्तन-अनुसन्धानेन ज्ञातं यत् नववर्षस्य पूर्वसंध्यायां रूसीसैनिकैः बहुधा मोबाईल-फोनस्य उपयोगः एव रूसी-सैन्य-सैन्यदलस्य स्थानं प्रकाशितवान्
पाश्चात्य-मुक्त-स्रोत-गुप्तचर-सङ्गठनानि अपि तथैव गुप्तचर-संग्रहण-विश्लेषण-कार्यं कुर्वन्ति, यथा सामाजिक-माध्यमेषु साझा-भू-स्थानीय-टैग्-कृत-रूसी-सैन्य-फोटो-द्वारा विशिष्ट-रूसी-सैन्य-नियोजनस्थानानां पहिचानं, उड्डयन-निरीक्षण-सॉफ्टवेयर-इत्यस्य उपयोगेन दर्शयितुं यत् यूक्रेन-वायुक्षेत्रस्य समीपे Flying-मध्ये के के सैन्य-विमानाः सन्ति नासा-संस्थायाः अग्निदत्तांशकोशस्य उपयोगेन द्वन्द्वक्षेत्रेषु "तापीयविसंगतयः" अनुसरणं कृत्वा कस्मिन्चित् क्षेत्रे नूतनयुद्धस्य अथवा गोलाबारीयाः दावानां सत्यापनम् अमेरिकी "रक्षावार्ता" इत्यस्य अनुसारं हवाई-ड्रोन्-आक्रमणानां कृते पूर्वचेतावनी-प्रदानार्थं एकीकृत-सामाजिक-माध्यम-सन्देशानां उपयोगस्य पद्धतिः अतीव कुशलः सस्तो च अस्ति, अमेरिकी-सैन्यः अपि तत् शिक्षितुं परिचयं च विचारयति
रूसीसैन्यः दीर्घदूरपर्यन्तं शस्त्रैः प्रतिक्रियाम् अददात्
रूसीसैन्यविशेषज्ञाः स्वीकृतवन्तः यत् रूसीसैन्यकाफिले आक्रमणस्य अपि स्वकीयाः कारणानि सन्ति यत् सः अत्यन्तं शिथिलः भवति: "यदा वयं सुदृढीकरणं संयोजयामः तदा शत्रुः निश्चितरूपेण नाटो-उपग्रहैः अन्यैः गुप्तचर-संग्रहण-विधिभिः च अनुसरणं करिष्यति, अतिरिक्तं क्षतिं कर्तुं च प्रयतते। महत्त्वपूर्णम् thing is that when यदा वयं अग्ररेखायाः समीपं गच्छामः तदा स्तम्भान् (उपकरणानाम्, कर्मचारिणां च जनसङ्ख्यां परिहरितुं वाससमये अपि) पृथक् कर्तुं सर्वोत्तमम्, येन युक्रेनदेशस्य क्षेपणास्त्राणां पतने एकदा एव अत्यधिकं उपकरणं, कार्मिकं च नष्टं न भवति।”.
युक्रेन-सेनायाः रूस-मुख्यभूमि-आक्रमणार्थं अमेरिकी-निर्मित-दीर्घदूर-रॉकेट्-प्रयोगस्य विषये पञ्चदश-सङ्घस्य उप-प्रेस-सचिवः सबरीना-सिङ्गर् इत्यनेन उक्तं यत्, युक्रेन-देशस्य रूस-देशे अमेरिकी-उपकरणानाम् उपयोगस्य अधिकारः अस्ति यत् “एतत् अस्माकं नीतेः अनुरूपम् अस्ति, अस्माकं च अस्ति supported Ukraine’s defense from the starting US "Washington Post" इत्यनेन उक्तं यत् यूक्रेन-देशस्य अधिकारिणः कुर्स्क-ओब्लास्ट्-नगरे वर्तमान-क्षेत्रीय-युद्धस्य समर्थनार्थं रूसी-गहन-लक्ष्येषु आक्रमणं कर्तुं दीर्घ-दूरपर्यन्तं सेना-रणनीतिक-क्षेपणानां (ATACMS) उपयोगाय अमेरिकी-अनुमोदनस्य अनुरोधं कुर्वन्ति
परन्तु यूक्रेन-सेनायाः सुदृढीकरणं प्राप्यते चेदपि रूसस्य शतशः वर्गकिलोमीटर्-क्षेत्रं दीर्घकालं यावत् कब्जा कर्तुं कठिनं भविष्यति इति सीएनएन-संस्थायाः स्वीकृतम् “युक्रेन-सैनिकाः कुर्स्क-नगरे संगठित-रूसी-प्रतिरोधस्य अभावस्य लाभं गृहीतवन्तः, परन्तु रूसी-क्षेत्रस्य बृहत्-प्रभागस्य नियन्त्रणं युक्रेन-सैन्यस्य क्षमतायाः परं आसीत्, अन्ततः रूस-युक्रेन-सङ्घर्षस्य अनुसरणं करिष्यति using open source intelligence फिन्निश् ब्लैकबर्ड् ग्रुप् आफ् प्रोग्रेस् इत्यस्य विश्लेषकः एमिल कास्टेल्मी इत्ययं अवदत् यत् "युक्रेनस्य कृते समयः उत्तमः नास्ति, रूसः च सदा अराजकतायां न भविष्यति" इति
यतो हि रूसीभूसैनिकानाम् सुदृढीकरणाय, परिनियोजनाय च अद्यापि समयः भवति, अतः रूसी-वायु-अन्तरिक्ष-सेना, सामरिक-क्षेपणास्त्राः च अन्तिमेषु दिनेषु कुर्स्क-दिशि अधिकं निवेशं कुर्वन्ति रूसस्य रक्षामन्त्रालयेन उक्तं यत् सु-३४ युद्धविमानेन १० दिनाङ्के प्रातःकाले ओडीएबी-५०० थर्मोबैरिक बम्बस्य उपयोगेन कुर्स्क ओब्लास्टस्य सीमाक्षेत्रे युक्रेनदेशस्य सैन्यबलानाम् उपकरणानां च उपरि आक्रमणं कृतम्। "बम्बः शक्तिशालिना आघाततरङ्गेन सह उच्चतापमानस्य विस्फोटं जनयिष्यति, यः खात-बङ्कर-आदि-दुर्गेषु प्रसृत्य शत्रु-विनाशं करिष्यति। तस्मिन् एव दिने रूसीसेना "इस्काण्डर्-एम" इति सामरिक-बैलिस्टिक-क्षेपणास्त्रस्य उपयोगेन अपि कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सेनायाः २२ तमे स्वतन्त्र-यंत्रीकृत-ब्रिगेड्-इत्यस्य कमाण्ड-पोस्ट्-इत्यस्य विनाशं कृतवती " " . रूसस्य रक्षामन्त्रालयेन उक्तं यत् – “कुर्स्क्-दिशि युद्धकार्यक्रमेषु शत्रुणां कुलम् ९४५ सैनिकाः १०२ बख्रिष्टवाहनानि च हारितानि, येषु १२ टङ्काः, १७ बख्रिष्टाः कार्मिकवाहकाः, ६ पदातियुद्धवाहनानि, ६७ बख्रिष्टयुद्धवाहनानि, १२ वाहनानि, 'बुक एम १' विमानविरोधी क्षेपणास्त्रप्रक्षेपकानाम् २ सेट्, ३ तोपखण्डाः च।" ▲# गहरीअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया