2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मशीन हृदय रिपोर्ट
सम्पादकः : ज़ेनान, जिओझौ
सिलिकॉन् इत्यस्य वर्गमिलिमीटर् इत्यस्य उपरि कोटिकोटिसंयोजनानि रचयन्तु।
नैनोमीटर् इत्यस्मात् आरभ्य एङ्गस्ट्रॉम्पर्यन्तं चिप्निर्मातारः परिपथानाम् आकारं संकोचयितुं यथाशक्ति प्रयतन्ते । परन्तु अस्माकं कम्प्यूटिंग्-शक्तेः वर्धमान-आवश्यकतायां बृहत्तर-आयामानां (शतशः वा सहस्राणि वा नैनोमीटर्) सम्मिलितं प्रौद्योगिकी आगामिषु पञ्चषु वर्षेषु अपि तथैव महत्त्वपूर्णा भवितुम् अर्हति
प्रत्यक्षसंकरबन्धनम् इति प्रौद्योगिकी द्वौ वा अधिकौ चिप्स् एकस्मिन् एव संकुले एकत्र स्तम्भयित्वा तथाकथितानां 3D चिप्सस्य निर्माणं करोति । यद्यपि मूर्-नियमस्य क्रमिक-पतनस्य कारणेन ट्रांजिस्टरस्य संकुचनस्य गतिः मन्दः भवति तथापि चिप्-निर्मातारः अद्यापि प्रोसेसर-मध्ये ट्रांजिस्टर-सङ्ख्यां, स्मृतौ च अन्यथा वर्धयितुं शक्नुवन्ति
मेमासे डेन्वर्नगरे IEEE इलेक्ट्रॉनिकघटकप्रौद्योगिकीसम्मेलने (ECTC) विश्वस्य शोधसमूहैः प्रौद्योगिक्याः विविधाः कठिनतया प्राप्ताः सुधाराः अनावरणं कृतवन्तः, येषु केषुचित् 3D स्टैक्ड् चिप्स् मध्ये सम्पर्कः अभिलेखस्तरं प्राप्तुं शक्नोति इति दर्शितम्: विषये सिलिकॉन् प्रति वर्गमिलिमीटर् ७ मिलियनं संयोजनानि ।
अर्धचालकप्रौद्योगिक्याः नूतनप्रगतेः कारणेन एते सर्वे संयोजनाः आवश्यकाः इति इन्टेल् इत्यस्य यी शी इत्यनेन ईसीटीसी इत्यत्र सूचना दत्ता । मूर्-नियमः अधुना System Technology Co-Optimization (STCO) इति अवधारणायाः द्वारा नियन्त्रितः अस्ति, यत्र चिप्-कार्यं (यथा cache, input/output and logic) अत्याधुनिकप्रक्रियाणां उपयोगेन पृथक् पृथक् निर्मितं भवति ततः एतानि उपतन्त्राणि संकरबन्धनस्य अन्येषां च उन्नतपैकेजिंगप्रविधिनाम् उपयोगेन संयोजयितुं शक्यन्ते येन ते सिलिकॉनस्य एकस्य खण्डस्य इव वर्तन्ते परन्तु एतत् तदा एव सम्भवति यदा उच्चघनत्वयुक्ताः संयोजनाः सन्ति ये अल्पविलम्बेन ऊर्जायाः उपभोगेन वा सिलिकॉनस्य व्यक्तिगतखण्डानां मध्ये दत्तांशं वहितुं शक्नुवन्ति
संकरबन्धनं सर्वेषु उन्नतपैकेजिंगप्रौद्योगिकीषु ऊर्ध्वाधरसंयोजनानां उच्चतमघनत्वं प्रदाति । अतः उन्नतपैकेजिंग-उद्योगे अयं द्रुततरं वर्धमानः क्षेत्रः अस्ति, तथा च योले-समूहस्य प्रौद्योगिकी-विपण्य-विश्लेषिका गैब्रिएला-पेरेरा-इत्यनेन उक्तं यत् अस्मिन् दिशि विपण्य-आकारः २०२९ तमे वर्षे ३८ अरब-अमेरिकीय-डॉलर्-पर्यन्तं त्रिगुणाधिकः भविष्यति तावत्पर्यन्तं संकरबन्धनस्य विपण्यस्य प्रायः आधा भागः भविष्यति इति अपेक्षा अस्ति ।
संकरबन्धने प्रत्येकस्य चिपस्य उपरिभागे ताम्रपट्टिकाः निर्मीयन्ते । ताम्रं इन्सुलेटिङ्ग्-स्तरेन (प्रायः सिलिकॉन्-आक्साइड्) परितः भवति, पट्टिका एव इन्सुलेटिङ्ग्-स्तरस्य पृष्ठभागे किञ्चित् अवगाहितं भवति आक्साइडस्य रसायनिकरूपेण परिवर्तनं कृत्वा द्वयोः चिप्सयोः सम्मुखं निपीड्यते येन प्रत्येकस्य अवकाशस्य पट्टिकाः संरेखिताः भवन्ति । ततः सैण्डविचः शनैः शनैः तापितः भवति, येन ताम्रं अन्तरालस्य, फ्यूजस्य च विस्तारं कृत्वा चिप्द्वयं संयोजयति ।
1. संकरबन्धनं द्वयोः वेफरयोः अथवा एकः चिप् एकः वेफरः च परस्परं सम्मुखीकृत्य आरभ्यते । संभोगपृष्ठानि आक्साइड-अवरोधक-स्तरेन, किञ्चित् अवगाहितैः ताम्र-पट्टिकाभिः च आच्छादितानि भवन्ति ये चिप्-इत्यस्य परस्पर-संयोजन-स्तरैः सह सम्बद्धाः भवन्ति
2. आक्साइड् मध्ये प्रारम्भिकबन्धनानि निर्मातुं वेफर्स् एकत्र दबावन्तु।
3. ततः स्तम्भितवेफराः शनैः शनैः तापयन्ति येन आक्साइडाः दृढतया संयोजिताः भवन्ति तथा च ताम्रं विस्तारं कृत्वा विद्युत्संयोजनानि भवन्ति।
क. अधिकं दृढं बन्धनं निर्मातुं अभियंतानां कृते आक्साइडस्य अन्तिमानि कतिपयानि नैनोमीटर् समतलीकरणस्य आवश्यकता वर्तते । किञ्चित् उदग्रता वा विकृतिः अपि सघनसम्बन्धान् बाधितुं शक्नोति ।
ख. ताम्रं आक्साइडपृष्ठात् यथायोग्यं अवगाहितं भवितुमर्हति। अतिशयेन तथा च संयोजनं न निर्मितं भविष्यति, अति अल्पं च तत् वेफरं पृथक् धक्कायिष्यति। शोधकर्तारः व्यक्तिगतपरमाणुस्तरपर्यन्तं ताम्रं कथं नियन्त्रयितुं शक्यते इति अध्ययनं कुर्वन्ति ।
ग. वेफरयोः प्रारम्भिकः सम्बन्धः दुर्बलः हाइड्रोजनबन्धनः भवति । एनीलिंग् कृत्वा संयोजनं दृढं सहसंयोजकं बन्धनं भवति । शोधकर्तारः अपेक्षन्ते यत् सिलिकॉन् कार्बोनाइट्राइड् इत्यादीनां भिन्नप्रकारस्य पृष्ठस्य उपयोगेन रासायनिकबन्धानां निर्माणार्थं अधिकानि स्थानानि प्राप्यन्ते, यस्य परिणामेण वेफरानाम् मध्ये अधिकं दृढः सम्बन्धः भविष्यति
घ.संकरबन्धनस्य अन्तिमपदं घण्टाः यावत् भवितुं शक्नोति, उच्चतापमानस्य आवश्यकता भवति । शोधकर्तारः आशां कुर्वन्ति यत् तापमानं न्यूनीकृत्य प्रक्रियासमयः लघुः भवति।
ङ. यद्यपि द्वयोः वेफरयोः उपरि ताम्रं एकत्र निपीड्य विद्युत्संयोजनं भवति तथापि धातुस्य धान्यसीमाः सामान्यतया एकतः अन्यतमं पार्श्वे न लङ्घयन्ति चालकाः स्थिरतां च सुधारयितुम् सीमासु बृहत् एकस्फटिकताम्रकणानां निर्माणं कर्तुं प्रयतन्ते ।
संकरबन्धनं एकप्रमाणस्य एकं चिप् बृहत्तरप्रमाणस्य चिप्भिः पूरितेन वेफरेन सह संयोजयितुं शक्नोति, अथवा समानप्रमाणस्य सम्पूर्णौ वेफरद्वयं एकत्र बन्धयितुं शक्नोति अवश्यं, उत्तरा प्रक्रिया पूर्वापेक्षया अधिका परिपक्वा अस्ति, यस्य कारणं तस्य उपयोगः कॅमेराचिप्स् इत्यत्र अंशतः अस्ति । यथा, यूरोपीयसूक्ष्मविद्युत्संशोधनसङ्गठनस्य Imec इत्यस्य अभियंताः अद्यपर्यन्तं उत्पादितानां केषाञ्चन सघनतमानां वेफर-वेफर-बन्धनानां निर्माणं कृतवन्तः, यत्र केवलं ४०० नैनोमीटर्-पर्यन्तं बन्धन-दूरता (अथवा पिच्) भवति परन्तु इमेक् केवलं २ माइक्रोन् इत्यस्य चिप्-टु-वेफर-बन्धन-पिच् प्राप्तवान् ।
अद्यत्वे उत्पादनस्य उन्नत-3D-चिप्स-इत्यस्य अपेक्षया एतत् महत् सुधारम् अस्ति (संयोजन-पिच् प्रायः 9 माइक्रोन् अस्ति) । तथा च पूर्वपीढीयाः प्रौद्योगिक्याः अपेक्षया अग्रे बृहत्तरं कूर्दनं अस्ति: सोल्डरस्य "माइक्रोबम्प्स्", दशमाइक्रोनस्य अन्तरालस्य सह।
"उपकरणं उपलब्धं जातं ततः परं वेफरं वेफरेन सह संरेखणं कर्तुं सुकरं भवति। अधिकांशं सूक्ष्मविद्युत्प्रक्रियाः सम्पूर्णे वेफरस्य उपरि क्रियन्ते" इति फ्रांसदेशस्य शोधसंस्थानस्य एकीकरणपैकेजिंगविज्ञानस्य प्रमुखः सीईए लेटी जीन्-चार्ल्स् अवदत् सौरिऔ । परन्तु चिप्-टू-वेफर (अथवा चिप्-टू-वेफर) प्रौद्योगिकी उच्चस्तरीय-प्रोसेसर-मध्ये प्रकाशयितुं शक्नोति, यथा एएमडी-संस्थायाः, यत् नूतन-प्रौद्योगिक्याः उपयोगं कृत्वा स्वस्य उन्नत-सीपीयू-ए.आइ.
उभयत्र अन्तरालं समीपं समीपं च धक्कायितुं शोधकर्तारः पृष्ठानि समतलं कर्तुं केन्द्रीकृतवन्तः, येन बन्धितवेफराः एकत्र उत्तमरीत्या लप्यन्ते तथा च समग्रप्रक्रियासमयं जटिलतां च न्यूनीकरोति स्म एतत् अधिकारं प्राप्तुं चिप्स् इत्यस्य डिजाइनस्य प्रकारे क्रान्तिः भवितुम् अर्हति ।
वाह, अन्तरालं न्यूनीकरोतु
अद्यतनवेफर-ऑन-वेफर (WoW)-संशोधनेन कठिनतम-पिच-प्राप्तिः प्राप्ता -- प्रायः ३६० नैनोमीटर्-तः ५०० नैनोमीटर्-पर्यन्तं -- तथा च एकस्मिन् विषये बहु परिश्रमं कर्तुं विषयः अस्ति : समतलता १०० नैनोमीटर् सटीकतापूर्वकं वेफरद्वयं संयोजयितुं सम्पूर्णं वेफरं प्रायः पूर्णतया समतलं भवितुमर्हति । यदि किञ्चित् अपि नतम् अथवा विकृष्य भवति तर्हि सम्पूर्णः खण्डः न संयोजयिष्यति।
वेफरस्य समतलीकरणाय रासायनिकयान्त्रिकसमतलीकरणं (CMP) इति प्रक्रिया आवश्यकी भवति । विशेषतः ट्रांजिस्टरानाम् उपरि अन्तरसंयोजनस्तरानाम् उत्पादनार्थं चिप् निर्माणार्थं महत्त्वपूर्णम् अस्ति ।
“संकरबन्धने सीएमपी एकः महत्त्वपूर्णः मापदण्डः अस्ति यस्य नियन्त्रणं अस्माभिः अवश्यं कर्तव्यम्” इति सौरियाउ अवदत् । ईसीटीसी-स्थले प्रस्तुताः परिणामाः दर्शयन्ति यत् सीएमपी अन्यस्तरं प्रति नेयते, न केवलं सम्पूर्णं वेफरं समतलं कृत्वा, अपितु ताम्रपट्टिकानां मध्ये इन्सुलेटिङ्ग्-स्तरस्य गोलतां नैनोमीटर्-स्तरं यावत् न्यूनीकरोति यत् उत्तम-संयोजनानि सुनिश्चितं भवति
अन्ये शोधकर्तारः एते समतलभागाः पर्याप्तरूपेण दृढतया एकत्र बन्धयितुं शक्यन्ते इति सुनिश्चित्य कार्यं कुर्वन्ति । ते सिलिकॉन् आक्साइड् इत्यस्य स्थाने सिलिकॉन् कार्बोनाइट्राइड् इत्यादीनां भिन्नपृष्ठसामग्रीणां उपयोगं कर्तुं प्रयतन्ते स्म, पृष्ठभागस्य रासायनिकरूपेण सक्रियीकरणार्थं भिन्नानां प्रोटोकॉलानाम् उपयोगं कृतवन्तः प्रारम्भे यदा वेफराः चिप्स् वा एकत्र निपीडिताः भवन्ति तदा ते तुल्यकालिकरूपेण दुर्बलहाइड्रोजनबन्धैः एकत्र धारयन्ति, अग्रे प्रसंस्करणपदेषु ते स्थाने एव तिष्ठन्ति वा इति चिन्ता संयोजितस्य अनन्तरं वेफरः चिप् च शनैः शनैः तापितः भवति, एषा प्रक्रिया एनीलिंग् इति, यत् दृढतरं रासायनिकबन्धनं निर्मातुं निर्मितम् अस्ति । एते बन्धनानि कियत् प्रबलाः सन्ति-तथा च तान् कथं चिन्तनीयम् इति अपि-ईसीटीसी-संस्थायां प्रस्तुतस्य अधिकांशस्य शोधस्य विषयः अस्ति ।
अन्तिमबन्धबलं ताम्रसंयोजनेभ्यः अंशतः आगच्छति । एनीलिंग् सोपानेन ताम्रस्य विस्तारः अन्तरालेषु भवति, चालकसेतुः निर्मीयते । सैमसंगस्य सेउङ्ग् हो हान् व्याख्यायते यत् अन्तरस्य आकारस्य नियन्त्रणं मुख्यम् अस्ति। अल्पं विस्तारं कुर्वन्तु तर्हि ताम्रं न संलयनं करिष्यति, अधिकं विस्तारं कुर्वन्तु तथा च वेफरः विच्छिन्नः भविष्यति। इदं नैनोस्केलस्य विषयः अस्ति, तथा च हान् एकस्याः नूतनायाः रासायनिकप्रक्रियायाः कार्यस्य विषये निवेदयति यत् सः आशास्ति यत् एकैकं ताम्रस्य एकं परमाणुस्तरं उत्कीर्णं कृत्वा एतत् साधयिष्यति।
संयोजनस्य गुणवत्ता अपि महत्त्वपूर्णा अस्ति। चिप्-अन्तर-संयोजकेषु धातुः एकः स्फटिकः न भवति, अपितु सः अनेकैः धान्यैः निर्मितः भवति ये भिन्न-भिन्न-दिशि उन्मुखाः सन्ति । ताम्रस्य विस्तारस्य अनन्तरम् अपि धातुस्य धान्यसीमाः सामान्यतया एकतः अन्यतमं पार्श्वे न व्याप्नुवन्ति । एतेन पारगमनेन संयोजनस्य प्रतिरोधः न्यूनीकर्तव्यः, तस्य विश्वसनीयता च वर्धनीया । जापानदेशस्य तोहोकुविश्वविद्यालयस्य शोधकर्तारः नूतनधातुविज्ञानयोजनायाः सूचनां ददति यत् अन्ततः सीमां व्याप्य ताम्रस्य बृहत् एकस्फटिकं उत्पादयितुं शक्नोति। जापानदेशस्य तोहोकुविश्वविद्यालयस्य सहायकप्रोफेसरः ताकाफुमी फुकुशिमा अवदत् यत् एषः महत् परिवर्तनम् अस्ति । "अधुना वयं तस्य पृष्ठतः कारणानि विश्लेषयामः।"
ईसीटीसी इत्यत्र चर्चा कृताः अन्ये प्रयोगाः बन्धनप्रक्रियायाः सरलीकरणे केन्द्रीकृताः आसन् । केचन दीर्घकालं यावत् तापनेन चिप् इत्यस्य क्षतिं न्यूनीकर्तुं बन्धननिर्माणार्थं आवश्यकं एनीलिंग् तापमानं (प्रायः ३०० °C परितः) न्यूनीकर्तुं प्रयतन्ते एप्लाइड् मटेरियल्स् इत्यस्य शोधकर्तारः एतादृशेन पद्धत्या उन्नतिं वर्णयन्ति यत् एनीलिंग् इत्यस्य कृते आवश्यकं समयं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति-घण्टाभ्यः केवलं ५ निमेषेभ्यः यावत्।
उत्तम CoW
इमेक् चिप्स् कटयितुं प्लाज्मा एचिंग् इत्यस्य उपयोगं करोति, तेभ्यः चम्फर्ड् कोणं ददाति च । एषा प्रौद्योगिकी यांत्रिकतनावस्य निराकरणं करोति ये बन्धनस्य बाधां कर्तुं शक्नुवन्ति ।
सम्प्रति, चिप्-ऑन-वेफर (CoW) संकर-बन्धनं उन्नत-सीपीयू-जीपीयू-निर्मातृणां कृते अधिकं उपयोगी भवति: एतत् चिप्-निर्मातृभ्यः भिन्न-भिन्न-आकारस्य चिप्ट्-समूहं स्तम्भयितुं, प्रत्येकं चिप्-इत्येतत् अन्येन सह बन्धन-करणात् पूर्वं बन्धनं कर्तुं च शक्नोति 't समस्यां जनयति। किन्तु एकः दोषपूर्णः भागः सम्पूर्णं महत् CPU विनाशं कर्तुं शक्नोति ।
परन्तु CoW इत्यस्य WoW इत्यस्य सर्वाणि कष्टानि सन्ति, तानि न्यूनीकर्तुं विकल्पाः न्यूनाः सन्ति । यथा, CMP वेफरं समतलं कर्तुं निर्मितं भवति, न तु व्यक्तिगतचिप्स । एकदा स्रोतवेफरतः मृत्योः छित्त्वा परीक्षणं कृत्वा तस्य बन्धनसज्जतायाः उन्नयनार्थं न्यूनं कर्तुं शक्यते ।
तथापि, Intel इत्यस्य शोधकर्तारः 3 μm पिच इत्यनेन सह CoW संकरबन्धनस्य सूचनां दत्तवन्तः, तथा च यथा उपरि उक्तं, Imec इत्यस्य एकेन दलेन 2 μm पिचः सफलतया प्राप्तः, मुख्यतया स्थानान्तरितान् मृतान् अतीव सपाटान् कृत्वा यदा ते अद्यापि वेफराः संलग्नाः आसन् तथा च सम्पूर्णप्रक्रियायां स्वच्छाः भवन्ति .
उभयदलेन चिप्स् कटयितुं प्लाज्मा एचिंग् इत्यस्य उपयोगः कृतः, न तु सामान्यं आराकरणविधिः (ब्लेड) । आराकरणस्य विपरीतम् प्लाज्मा एचिंग् इत्यनेन किनारेषु चिप् न भवति, येन मलिनमवशेषाः सृज्यन्ते ये संयोजने बाधां जनयितुं शक्नुवन्ति । एतेन इमेक्-दलस्य चिपस्य आकारः अपि दत्तः, येन यांत्रिक-तनावस्य निवारणाय चम्फर-कोणाः निर्मिताः ये संयोजनानां क्षतिं कर्तुं शक्नुवन्ति ।
उच्च-बैण्डविड्थ-स्मृतेः (HBM) भविष्याय CoW-संकर-बन्धनं महत्त्वपूर्णम् इति अनेके ECTC-शोधकानां मते । HBM इति नियन्त्रणतर्कचिप् (वर्तमानं 8-12 डाय उच्च) इत्यस्य उपरि DRAM die stack अस्ति । एच् बी एम प्रायः उच्चस्तरीय-जीपीयू-सदृशे एव संकुल-मध्ये स्थापितं भवति तथा च ChatGPT इत्यादि-बृहत्-भाषा-प्रतिरूपं चालयितुं आवश्यकं विशाल-दत्तांशं संसाधितुं महत्त्वपूर्णम् अस्ति । अद्यत्वे एच् बी एम डायस् माइक्रोबम्प प्रौद्योगिक्याः उपयोगेन स्तम्भिताः भवन्ति, अतः प्रत्येकस्य स्तरस्य मध्ये जैविकपूरकैः परितः लघु-लघु-सोल्डर-गोलाः सन्ति ।
परन्तु यथा यथा एआइ स्मृतिमागधां अधिकं वर्धयति तथा तथा डीआरएएम निर्मातारः एच् बी एम चिप्स् मध्ये २० वा अधिकानि स्तराः स्तम्भयितुं आशां कुर्वन्ति । माइक्रोबम्प्स् द्वारा गृहीतस्य आयतनस्य अर्थः अस्ति यत् एते स्टैक्स् शीघ्रमेव अत्यन्तं लम्बाः भवितुम् अर्हन्ति येन ते GPU संकुलस्य अन्तः सम्यक् उपयुक्ताः न भवन्ति । संकरबन्धने एच् बी एम इत्यस्य ऊर्ध्वतां न्यूनीकरोति तथा च पुटतः अतिरिक्ततापं दूरीकर्तुं सुकरं भवति यतोहि स्तरयोः मध्ये तापप्रतिरोधः लघुः भविष्यति
ईसीटीसी इत्यत्र सैमसंग-इञ्जिनीयराः प्रदर्शितवन्तः यत् संकरबन्धनेन १६-स्तरीयं एच् बी एम-स्टैक् उत्पादयितुं शक्यते । "मम विचारेण एतस्य प्रौद्योगिक्याः उपयोगेन २० तः अधिकानां स्तरानाम् ढेरः निर्मातुं शक्यते" इति सैमसंग-संस्थायाः वरिष्ठः अभियंता Hyeonmin Lee इत्ययं कथयति यत् अन्ये नवीनाः CoW प्रौद्योगिकीः अपि उच्च-बैण्डविड्थ-स्मृतौ संकर-बन्धनं आनेतुं साहाय्यं कुर्वन्ति ।
सौरियाउ इत्यनेन उक्तं यत् सीईए लेटी इत्यस्य शोधकर्तारः तथाकथितस्य स्वसंरेखणप्रौद्योगिक्याः अन्वेषणं कुर्वन्ति। एतेन केवलं रासायनिकप्रक्रियाणां उपयोगेन उत्तमं CoW संयोजनं सुनिश्चितं कर्तुं साहाय्यं भविष्यति। प्रत्येकस्य पृष्ठस्य केचन भागाः जलघोषकाः भविष्यन्ति, अन्ये भागाः जलप्रियाः भविष्यन्ति, येन पृष्ठभागः स्वयमेव स्थाने स्खलितः भविष्यति ।
ईसीटीसी इत्यत्र नॉर्थईस्टर्न् विश्वविद्यालयस्य यामाहा रोबोटिक्सस्य च शोधकर्तारः एतादृशी योजनायां कार्यं प्रतिवेदितवन्तः, यत्र जलस्य पृष्ठीयतनावस्य उपयोगेन प्रयोगात्मकेषु डीआरएएम चिप्स् इत्यत्र ५-μm पैड्स् ५०-एनएम इत्यस्मात् उत्तमसटीकतया संरेखणं कृतम्
मिश्रितबन्धनस्य उच्चसीमा
संकरबन्धितसंयोजनानां अन्तरं न्यूनीकर्तुं शोधकर्तारः प्रायः निश्चितरूपेण निरन्तरं करिष्यन्ति। TSMC इत्यस्य मार्गनिर्धारणप्रणालीपरियोजनाप्रबन्धकः हान-जोङ्ग चिया अवदत् यत् "200 nm WoW पिचः न केवलं सम्भवः, अपितु आदर्शः अपि अस्ति TSMC इत्यस्य योजना अस्ति यत् वर्षद्वयेन अन्तः बैकसाइड पावर डिलिवरी इति प्रौद्योगिकी प्रारम्भं कर्तुं शक्नोति। अस्य वर्षस्य अन्ते यावत् इन्टेल् इत्यनेन अपि एतादृशमेव लक्ष्यं प्राप्तुं योजना अस्ति । एषा प्रौद्योगिकी चिपस्य शक्तिवितरणपरस्परसंयोजनानि सिलिकॉन्पृष्ठस्य उपरि न अपितु अधः स्थापयति ।
टीएसएमसी-संशोधकाः गणनां कृतवन्तः यत् एतान् शक्तिनालिकान् बहिष्कृत्य, सर्वोच्चस्तरः लघुसंकरबन्धनपट्टिकाभिः सह उत्तमरीत्या सम्बद्धः भवितुम् अर्हति । 200 एनएम बन्धितपैडस्य उपयोगेन पृष्ठभागे संचालितं संचरणं 3D संयोजनस्य समाईम् एतावत् न्यूनीकरिष्यति यत् ऊर्जादक्षता तथा संकेतवेगमापनं 400 एनएम बन्धितपैडस्य उपयोगेन यत् प्राप्तुं शक्यते तस्मात् 8 गुणाधिकं भविष्यति।
चिप-ऑन-वेफर-संकर-बन्धनं वेफर-ऑन-वेफर-बन्धनात् अधिकं उपयोगी भवति यतोहि एतत् एक-आकारस्य डाई बृहत्तर-डाय-वेफर-उपरि स्थापयितुं शक्नोति । परन्तु साध्यं संयोजनघनत्वं ऑन-वेफर वेफर-बन्धनस्य अपेक्षया न्यूनं भवति ।
चिया इत्यनेन उक्तं यत् भविष्ये कस्मिन्चित् समये यदि बन्धनपिचः अधिकं संकुचति तर्हि "तन्तु" परिपथखण्डाः व्यावहारिकाः भवितुम् अर्हन्ति । खण्डस्य अन्तः इदानीं दीर्घाः केचन संयोजनाः लम्बवत् शॉर्टकट् ग्रहीतुं समर्थाः भवेयुः, अतः गणनायाः गतिः भवति, विद्युत्-उपभोगः न्यूनीकरोति च ।
अपि च संकरबन्धनं सिलिकॉनपर्यन्तं सीमितं न भवेत् । “अद्यत्वे सिलिकॉन् वेफर्स् इत्यत्र सिलिकॉन् इत्यनेन सह बहु प्रगतिः अस्ति, परन्तु वयं गैलियम नाइट्राइड् तथा सिलिकॉन् वेफर्स् इत्येतयोः मध्ये संकरबन्धनं अपि पश्यामः... किमपि सम्भवम्” इति CEA Leti इत्यस्य Souriau इत्यनेन क्वाण्टम् कम्प्यूटिङ्ग् इत्यस्य कृते संकरबन्धनम् अपि प्रस्तावितं चिप्स्, यस्मिन् ताम्रस्य स्थाने अतिचालकस्य नायोबियमस्य संरेखणं, बन्धनं च भवति ।
सन्दर्भसामग्री: https://spectrum.ieee.org/hybrid-bonding अधिकं द्रष्टुं सोहू प्रति प्रत्यागच्छन्तु