2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः- प्राइवी काउन्सिल नम्बर १०
वस्तुतः यदा दिग्गजः चालकः एतत् उपाधिं कल्पितवान् तदा सः चिन्तयितुं न शक्तवान् - अमेरिकादेशस्य मानवयुक्तं ड्रोन् विकसितुं कीदृशं मस्तिष्कपरिपथम् अस्ति?
अमेरिकी "Power" वेबसाइटतः प्रतिवेदनस्य स्क्रीनशॉट्
अमेरिकन "Momentum" इति जालपुटे ९ दिनाङ्के उक्तं यत् एषः कल्पनाशीलः विचारः अमेरिकनसैन्यविशालकायस्य Northrop Grumman इत्यस्मात् आगतः इति । कम्पनीयाः नवीनतमं उत्पादं Model 437 stealth drone इति अद्यैव प्रथमवारं सामाजिकमाध्यमेषु उजागरितम्, यत् भविष्ये अमेरिकी नौसेनायाः वायुसेनायाः वा मुख्यं मॉडलं भवितुम् अर्हति प्रतिवेदने उक्तं यत् ड्रोनस्य मुख्यरूपविशेषताः पूर्वं नॉर्थ्रोप् ग्रुमैन् इत्यनेन विमोचितानाम् अवधारणाचित्रेषु प्रायः समानाः सन्ति - नासिकायां अतिरिक्तं काकपिट् इत्येतत् विहाय
अमेरिकनमाध्यमाः अपि स्वीकृतवन्तः यत् अस्मिन् समये उजागरितः मॉडल् ४३७ ड्रोन्-आद्यरूपः पायलट्-काक्पिट्-युक्तः अस्ति, यत् "उन्नतस्य मानवरहितस्य वायुयुद्धविमानस्य कृते अतीव विचित्रम्" इति
प्रतिवेदनानुसारं नॉर्थ्रोप् ग्रुमैन् इत्यनेन पूर्वं अमेरिकीवायुसेनायाः अग्रिमपीढीयाः युद्धविमानानाम् विकासात् निवृत्तः अस्ति इति सामान्यतया विश्वासः अस्ति यत् कम्पनी "निष्ठावान् पक्षिणः" नूतनपीढीयाः विकासे केन्द्रीक्रियते यत् मानवयुक्तैः युद्धविमानैः सह सहकार्यं कर्तुं शक्नोति संयुक्तसञ्चालनेषु ड्रोन परियोजना। अमेरिकीविमानसप्ताहे अपि पूर्वं ज्ञापितं यत् मॉडल् ४३७ ड्रोन् कम्पनीयाः पूर्वचुपके ड्रोन् डिजाइनं निरन्तरं कुर्वन् अस्ति तथा च ४,००० पाउण्ड् इन्धनं वहितुं शक्नोति तथा च मच ०.८ इत्यस्य क्रूजिंग् वेगेन ३,००० समुद्रीमाइलपर्यन्तं निरन्तरं उड्डीयते इति अपेक्षा अस्ति ड्रोनस्य आन्तरिकबम्बबे इत्यस्य उपयोगेन १,००० पाउण्ड् पर्यन्तं सीमितं पेलोड् वहितुं शक्यते, यत्र एआइएम-१२० उन्नतमध्यमपरिधिवायुतः वायुपर्यन्तं क्षेपणास्त्रद्वयं वा पार्श्वरूपेण दृश्यमानं रडारप्रतिबिम्बसंवेदकं वा भवति
मॉडल 437 चुपके से ड्रोन अवधारणा मानचित्र
एतावत्पर्यन्तं वस्तुनि सुन्दरं सामान्यानि सन्ति। कम्पनीद्वारा विमोचितस्य भविष्यस्य ड्रोन्-इत्यस्य अवधारणा-चित्रणस्य अनुसारं अस्मिन् अर्ध-त्रेपेज़ॉइड् धडः, मध्य-स्वेप्ड्-पक्षः, वितानस्य पृष्ठभागस्य समीपे पृष्ठवायु-प्रवेशः, धडं परितः अद्वितीयः कूर्चा, वी च उपयुज्यते -shaped cambered tail cockpit स्थानं पृष्ठभागे वायुप्रवेशस्य अत्यन्तं समीपे अस्ति, यत् स्पष्टतया वायुसेवनदक्षतां प्रभावितं करिष्यति ।
यदि ड्रोन्-यानस्य चालकेन चालितव्यं भवति तर्हि तत् वस्तुतः ड्रोन् इति गणयितुं शक्यते वा ?
परन्तु नॉर्थ्रोप् ग्रुमैन् इत्यस्य चालनस्य गुप्तप्रयोजनानि भवितुम् अर्हन्ति इति समाचाराः अनुमानं कुर्वन्ति । सम्प्रति अमेरिकी-नौसेनायाः वायुसेनायाः च स्वकीयाः मानवरहित-पक्षिणः योजनाः सन्ति, भविष्ये च कुलक्रयण-मात्रा सहस्राणि यावत् भवितुम् अर्हति स्वाभाविकतया, एतादृशः विशालः सैन्यव्यय-केकः प्रमुख-अमेरिका-सैन्य-उद्योग-दिग्गजानां कृते विच्छेदः कठिनः अस्ति यदा लॉकहीड् मार्टिन् स्वस्य एफ-३५ युद्धविमानानाम् पैचिंग् कर्तुं व्यस्तः अस्ति तथा च बोइङ्ग् इत्यस्य बहुविधसैन्यविमानाः कष्टे सन्ति, नॉर्थ्रोप् ग्रुमैन् इत्यस्य बी-२१ चुपके बम्ब-प्रकल्पः सम्प्रति सुचारुतया प्रगतिशीलः अस्ति तदतिरिक्तं सम्प्रति अन्याः भारीः सैन्यविमानाः परियोजनाः हस्ते नास्ति, अतः मानवरहितपक्षधारिणां क्षेत्रे पर्याप्तशक्तिं निवेशयितुं शक्नोति।
B-21 चुपके बमवर्षक अवधारणा रेखाचित्र
अमेरिकीमाध्यमेन अनुमानितम् यत् सम्प्रति अमेरिकादेशे ड्रोन्-यानानि कुत्र कथं च चालयितुं शक्यन्ते इति विषये बहवः प्रतिबन्धाः सन्ति । पायलट् नियन्त्रणविधिं स्वीकृत्य भवान् प्रासंगिकप्रतिबन्धान् मुक्तुं शक्नोति, यस्य अर्थः अस्ति यत् ड्रोन् परीक्षणविमानपाठ्यक्रमाय वा प्रशिक्षणाय वा यत्र गन्तुं आवश्यकं तत्र उड्डीय गन्तुं शक्नोति "इदं विशिष्टैः यूएवी-वायुक्षेत्रप्रतिबन्धैः न बाध्यते। केवलं मानवयुक्तेन विमानचालकेन सह पूर्वनिर्धारितवायुक्षेत्रे प्रवेशस्य आवश्यकता वर्तते, तदनन्तरं उड्डयनपरीक्षाः कर्तुं शक्यन्ते, यत् महत् लाभः अस्ति।
अनेकानाम् उड्डयनपरीक्षाविषयाणां कृते ड्रोनानां स्वायत्तं उड्डयनं तदा सुरक्षितं भवति यदा विमानचालकः कदापि कार्यभारं स्वीकृत्य सुरक्षापृष्ठपोषणरूपेण कार्यं कर्तुं शक्नोति । यथा, अमेरिकीवायुसेना स्वस्य स्वायत्तविमाननियन्त्रणव्यवस्थायाः परीक्षणार्थं निवृत्तं एफ-१६ युद्धविमानं एक्स-६२ मानवरहितविमानं परिणमयितवान् प्रतिवेदने अनुमानं कृतम् अस्ति यत् यदि अस्मिन् समये उजागरितं मॉडल् ४३७ यूएवी परीक्षणविमानयानानां कृते विकसितं समर्पितं मानवयुक्तं मॉडलं भवति तर्हि काकपिट् विना मानवरहितं संस्करणं भविष्यति इति महती सम्भावना अस्ति, मूलकाकपिट् स्थानं च यन्त्रेण प्रतिस्थापितं भवितुम् अर्हति .उपग्रहसञ्चारप्रणाली, एवियोनिक्स, अतिरिक्तसंवेदकाः च सह सीलबद्धेन फेयरिंग् इत्यनेन प्रतिस्थापितम् । एतेन नॉर्थरॉप् ग्रुमैन् इत्यस्मै अद्वितीयं लाभं दातुं शक्यते यतः अत्यन्तं स्वायत्तस्य, मानवरहितस्य सामरिकविमानस्य भविष्यस्य युगं तीव्रगत्या समीपं गच्छति ।
ड्रोन्, मानवयुक्तविमानयोः समानमञ्चस्य डिजाइनस्य उपयोगः अपूर्वः नास्ति ।
तदतिरिक्तं भविष्ये नॉर्थरॉप् ग्रुमैन् मॉडल् ४३७ यूएवी इत्यस्य आधारेण वैकल्पिकं मानवयुक्तं मॉडलं प्रक्षेपयिष्यति इति न निराकृतम् । यदि पञ्चदशेन विमानस्य अनुमोदनं भवति तर्हि अन्तिमक्रयणसङ्ख्या सहस्राणि यावत् भवितुं शक्नोति एतादृशः विशालः उत्पादनपरिमाणः निर्माणव्ययस्य महतीं न्यूनीकरणं कर्तुं शक्नोति । “अल्पपरिचयक्षमता, उत्तमसहिष्णुता, मानवरहितविमानैः सह प्रायः पूर्णसामान्यता च युक्तं तुल्यकालिकं सस्तो, उपध्वनियुक्तं, हल्कं सामरिकं जेटयुद्धविमानं निर्यातविपण्ये क्रेतृणां रुचिकरं भवितुम् अर्हति।”.