2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ |. Xiong Zhi
चीनदेशे व्यावसायिकरूपेण स्थापिता प्रथमा हाइड्रोजन ऊर्जा ट्राम स्थगितम् अस्ति, येन चिन्ता उत्पन्ना। जिमियान् न्यूज इत्यनेन ज्ञापितं यत् "गाओमिंग ट्राम" सार्वजनिकलेखानुसारं ६ अगस्ततः आरभ्य फोशान् सिटी इत्यस्य गाओमिंग मॉडर्न ट्राम प्रदर्शनरेखा परिचालनं स्थगयिष्यति, तथा च अनुरक्षणार्थं उपकरणानां सुविधानां च व्यवस्थां कर्तुं आवश्यकम्।
सार्वजनिकसूचनाः दर्शयन्ति यत् एषा रेखा २०१९ तमस्य वर्षस्य डिसेम्बरमासे कार्यान्विता, यत्र कुलनिवेशः ८३८ मिलियन युआन् अभवत्, कुलदीर्घता च प्रायः ६.५ किलोमीटर् अभवत् तस्मिन् समये "चीनस्य प्रथमायाः हाइड्रोजन ऊर्जा" इति ट्राम-रेखायाः प्रभामण्डलेन सह प्रक्षेपणं कृतम् आसीत्, परन्तु केवलं पञ्चवर्षेभ्यः परं कार्यं कृत्वा एतत् सेवातः बहिः भविष्यति इति मया कदापि न अपेक्षितम्
आकस्मिकनिलम्बनस्य स्पष्टं व्याख्यानं अधिकारी न दत्तवान्। एकं तथ्यं अस्ति यत् अस्याः रेखायाः यात्रिकाणां प्रवाहः वर्षे वर्षे न्यूनः भवति यतः तस्याः कार्यानुष्ठानं कृतम् अस्ति सम्पूर्णयात्रायाः समये” इति ।
यतः ट्राम-याने एतावन्तः अल्पाः जनाः सन्ति, अतः स्थानीय-निवासिनः "भूत-ट्राम्" इति उपनामम् अयच्छन्ति । न केवलं तस्य निर्माणव्ययः अधिकः, अपितु तस्य दैनिकसञ्चालनव्ययः अपि अधिकः अस्ति । रेखायाः वार्षिकभाडाराजस्वं ४,००,००० युआन् इत्यस्मात् न्यूनं भवति, येन विशालः व्ययस्य छिद्रः त्यजति यत् केवलं वित्तीयसहायताद्वारा एव निर्वाहयितुं शक्यते । पञ्चवर्षेभ्यः न्यूनं यावत् अस्य संचालनं कृतम् अस्ति, यस्य आर्थिकव्ययः प्रायः ३५ कोटिः अस्ति
दत्तांशमानचित्रस्य, चित्रस्य, पाठस्य च तया सह किमपि सम्बन्धः नास्ति