समाचारं

4.06 मिलियन युआनस्य हानिः निर्धारिता? एकः निङ्गबो ब्युइक् ४७ मिलियन कोएनिग्सेग् इत्यस्य उपरि दुर्घटनाम् अकरोत् कारस्य स्वामी अवदत् यत् - परिणामः न बहिः आगतः सः परपक्षं लज्जां न करिष्यति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव झेजियाङ्ग-नगरस्य निङ्गबो-नगरे ब्युइक्-वाहनं सुपरकार-कोएनिग्सेग्-इत्येतत् दुर्घटनाम् अभवत्, येन व्यापकचिन्ता उत्पन्ना ।

तदनन्तरं अन्तर्जालस्य वार्ता आसीत् यत् कोएनिग्सेग् यत् आहतम् अभवत् तत् "सैटेलनस्य कारः, यस्य मूल्यं ४७ मिलियन युआन् आसीत्" "अन्तिमक्षतिः ४.०६ मिलियन युआन् इति अनुमानितम्, बीमा ३० लक्षं युआन् दत्तवान्, महिला ब्युइक् स्वामिना १.०६ मूल्यं दत्तम् million yuan. , इति कारं मरम्मतार्थं स्वीडेन्देशं प्रति प्रेषितम्।”

अन्तर्जालस्य स्क्रीनशॉट्

रेड स्टार न्यूज् इत्यनेन ज्ञातं यत् अस्य कोएनिग्सेग् कारस्य स्वामी "सैटेलन्" इति । अगस्तमासस्य ११ दिनाङ्के सायं चार्ट्न् इत्यस्य मित्रं ब्लोगरः च "अंकल् शाङ्घाई" रेड स्टार न्यूज् इत्यस्मै अवदत् यत् अन्तर्जालद्वारा प्रकाशिता वार्ता असत्यम् इति ।

शङ्घाईशैल्याः मातुलस्य मते अगस्तमासस्य १० दिनाङ्के रात्रौ चीनीयः वैलेण्टाइन-दिवसस्य समये अभवत्, सः स्वभ्रातुः समीपं कॉफीं पिबितुं गतः, सामान्यतया वाहनचालनं कुर्वन् आसीत्, तदा सः एकया महिलायाः आहतः अभवत् "कारस्य दुर्घटनायाः अनन्तरं मया सहायकस्य कृते तत् सम्भालितुं त्यक्तम्, सः च गतः। क्षतिमूल्यांकनस्य परिणामः अद्यापि न मुक्तः, सः कारस्वामिनं बहु लज्जयिष्यति।

रेड स्टार न्यूज इत्यनेन १० अगस्तदिनाङ्के प्राप्ते निंग्बो नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य यातायातपुलिसस्थानस्य हैशुब्रिगेड् इत्यनेन जारीकृते सडकयातायातदुर्घटना प्रमाणपत्रे ज्ञायते यत् द ब्यूक् प्रान्तस्य निङ्गबोनगरस्य हैशुमण्डलस्य याओक्सिङ्ग स्ट्रीट् इत्यत्र अभवत् वाहनम् आवश्यकतानुसारं उपजं दातुं असफलम् अभवत्, न तु कोएनिग्सेग् वाहनम्।