2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सारांशः - सम्भवतः एषः पेरिस् ओलम्पिकस्य विशेषतमः क्रीडा अस्ति ।
१० अगस्तदिनाङ्कस्य सायंकाले स्थानीयसमये २०,०२४ पूर्णमैराथनधावकाः २०,०२४ १० किलोमीटर् धावकाः च पेरिसरात्रौ, व्यावसायिकमैराथनधावकैः चालितमार्गे, जनसामान्यं प्रति उद्घाटितं एतत् मैराथन्-दौडं सम्पन्नवन्तः
एते प्रतियोगिनः विश्वस्य सर्वेभ्यः आगच्छन्ति, ते भवतः मम च परितः सामान्यजनाः, वैद्याः, बैंकलिपिकाः, कूरियरबालकाः, नवीनमातरः, तथैव आमन्त्रिताः क्रीडकाः, अन्तर्जालप्रसिद्धाः, ई-क्रीडाक्रीडकाः च सन्ति। न्याय्यं वक्तुं प्रायः सर्वे शौकियाः एव सन्ति ।
तस्याः रात्रौ पेरिस्-नगरं कार्निवल-नगरं जातम् यत् कदापि न निद्रां करोति । सामान्यजनानाम् कृते सर्वे नगरप्रकाशाः प्रफुल्लिताः सन्ति, सर्वे च सामान्यजनानाम् एव ओलम्पिक-क्षणं साझां कुर्वन्ति - विश्वे प्रथमः भवितुं न चकाचौंधं जनयति, परन्तु धावन्तः सामान्याः जनाः अपि पर्याप्तं प्रकाशन्ते |.
पाठ |.वेई जिओहान द्वारा सम्पादित |
भाग्यशाली ५% २.
अस्य मार्गस्य आरम्भबिन्दुः तस्मात् विशेषकालात् एव उत्पन्नः । २०२१ तमे वर्षे मेलबर्न्-नगरे महामारी-काले चत्वारिंशत् वर्षीयः झाङ्ग-निङ्गः प्रतिदिनं यत्र कार्यं करोति स्म, तस्य गृहस्य च मध्ये आगमनं करोति स्म । सम्पूर्णे नगरे क्रियाकलापानाम् व्याप्तिः गृहात् पञ्चकिलोमीटर्-अन्तरे न्यूनीकृता अस्ति, किराणां वस्तूनाम्, चिकित्सायाः च शॉपिङ्गस्य अतिरिक्तं व्यायामार्थं बहिः गमनम् अपि अनुमतम् अस्ति तस्मिन् समये बहवः स्थानीयजनाः धावनं आरब्धवन्तः, यत्र झाङ्ग निङ्गः अपि आसीत् ।