2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये अमेरिकीमाध्यमेन एक्सिओस् इत्यनेन अस्य विषयस्य प्रत्यक्षज्ञानयुक्तयोः स्रोतयोः उद्धृत्य उक्तं यत् इजरायल्-गुप्तचर-समुदायस्य नवीनतम-मूल्यांकन-अनुसारं इरान्-देशेन हमास-सर्वोच्चनेतुः हत्यायाः प्रतिकाररूपेण इजरायल्-देशे प्रत्यक्षतया आक्रमणं कर्तुं निर्णयः कृतः अस्ति तेहराननगरे हनियेहः हत्यायाः, आगामिषु कतिपयेषु दिनेषु च तस्य कार्यं कर्तुं शक्यते।
गुप्तचराः दर्शयन्ति यत् गाजादेशे युद्धविरामवार्तालापात् पूर्वं एतत् आक्रमणं भवितुम् अर्हति, यत् अगस्तमासस्य १५ दिनाङ्के भविष्यति इति अपेक्षा अस्ति, वार्तायां च संकटं जनयितुं शक्नोति। इजरायलस्य अधिकारिणः पूर्वं उक्तवन्तः यत् १५ दिनाङ्के वार्ता इजरायल्-हमास-देशयोः कृते सम्झौतां प्राप्तुं "अन्तिमः अवसरः" इति ।
परन्तु बुद्धिविषये प्रत्यक्षज्ञानं विद्यमानः एकः स्रोतः अवदत् यत् स्थितिः "द्रवः एव तिष्ठति" इति । विगत २४ घण्टेषु मसौदां कृतं गुप्तचरमूल्यांकनं परिस्थितौ परिवर्तनं सूचयति इति सूत्रद्वयं उक्तम्।
एक्सिओस् विश्लेषणेन उक्तं यत् विगतसप्ताहे इजरायल्-गुप्तचर-संस्थानां मतं यत् इरान्-देशः अद्यापि स्वस्य प्रतिकारस्य समयस्य स्वरूपस्य च निर्णयं न कृतवान् अस्ति तथा च आन्तरिक-विमर्शाः इराणस्य सर्वोच्चनेता आयातल्लाह-अली खामेनी-इत्यस्य इजरायल-विरुद्धं प्रतिशोधं विलम्बं कर्तुं, सीमितं कर्तुं वा न्यूनीकर्तुं वा प्रेरितुं शक्नुवन्ति .
संयुक्तराष्ट्रसङ्घस्य ईरानी-मिशनेन ९ दिनाङ्के विज्ञप्तौ उक्तं यत्, "अस्माकं प्रतिक्रियायाः कारणात् सम्भाव्ययुद्धविरामस्य (वार्तालापस्य) समये प्रकारेण च क्षतिः न भविष्यति इति आशास्महे।
ईरान सर्वोच्च नेता आयातल्लाह खामेनेई
परन्तु विषये परिचितः एकः व्यक्तिः अवदत् यत् ११ दिनाङ्के अमेरिकी रक्षासचिवस्य ऑस्टिन् इत्यनेन सह दूरभाषेण इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् इराणस्य सैन्यसज्जतायाः कारणात् इरान् बृहत्प्रमाणेन आक्रमणं कर्तुं सज्जः अस्ति इति।
कतार-मिस्र-अमेरिका-देशयोः नेतारः ८ दिनाङ्के सायं संयुक्तवक्तव्यं प्रकाशितवन्तः, यत्र इजरायल्-हमास-देशयोः आह्वानं कृतम् यत् ते १५ दिनाङ्के दोहा-नगरे अथवा कैरो-नगरे पुनः वार्ताम् आरभत, येन अवशिष्टाः सर्वेऽपि मतभेदाः पूरयितुं, तत्क्षणमेव सम्झौतेः कार्यान्वयनम् आरभ्यताम् |. इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायल् गाजादेशे पुनः युद्धविरामवार्तालापं आरभ्य सहमतः अस्ति तथा च १५ दिनाङ्के वार्ताकारप्रतिनिधिमण्डलं प्रेषयितुं योजनां कृतवान्। परन्तु हमास-सङ्घः ११ दिनाङ्के घोषितवान् यत् सः वार्तालापस्य आमन्त्रणं अङ्गीकृतवान् ।
अमेरिकीसर्वकारः इजरायल-इरान्-देशयोः युद्धं निवारयितुं प्रयतमानोऽभवत्, गाजा-नगरे बन्धक-युद्धविराम-सम्झौते च वार्ताम् अकरोत् । आगामिसप्ताहे परिणामः दर्शयिष्यति यत् मध्यपूर्वः गहनतरसंकटस्य दीर्घकालीनयुद्धस्य च मध्ये डुबति वा, अथवा गतवर्षे इजरायल-कजाकिस्तान-युद्धस्य प्रारम्भात् परं प्रथमं प्रमुखं परिवर्तनं पश्यति वा इति।