समाचारं

युक्रेनदेशस्य सैनिकाः रूसस्य ३० किलोमीटर् व्यासस्य क्षेत्रे आक्रमणं कृतवन्तः इति रूसदेशः स्वीकुर्वति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये यदा प्रतिहत्याः षष्ठदिने प्रविष्टः तदा रूसदेशस्य कुर्स्क्-राज्ये युद्धं तीव्रं जातम् । २०२२ तमस्य वर्षस्य फरवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् परं सहस्राणि युक्रेन-सैनिकाः ३० किलोमीटर्-पर्यन्तं गतवन्तः ।

रूसी-रक्षामन्त्रालयेन उक्तं यत् रूसी-युक्रेन-सीमायाः क्रमशः प्रायः २५ किलोमीटर्, ३० किलोमीटर् दूरे स्थितानां कुर्स्क-प्रान्तस्य टोल्पिनो-ओब्श्कोलोगेज्-ग्रामयोः समीपे रूसीसैनिकाः युक्रेन-सैनिकैः सह युद्धं कृतवन्तः

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा युक्रेनदेशेन "शान्तिपूर्णरूसीजनानाम् आतङ्कं जनयति" इति आरोपं कृतवान् ।

युक्रेनदेशस्य सैनिकाः सीमायुद्धक्षेत्रं गच्छन्ति

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १० दिनाङ्के सायं कालस्य सायं कालस्य विडियोभाषणे प्रथमवारं कुर्स्क्-नगरे युक्रेन-सैन्यस्य सैन्यकार्याणि प्रत्यक्षतया स्वीकृतानि

सः अवदत् यत् अस्मिन् ग्रीष्मकाले रूसदेशः कुर्स्कतः सीमापारं द्विसहस्रं आक्रमणं कृतवान्। "तोपखाना, मोर्टार, ड्रोन्, वयं क्षेपणास्त्राक्रमणानि अपि अभिलेखितवन्तः। एतादृशः प्रत्येकः आक्रमणः न्याय्यप्रतिक्रियाम् अर्हति" इति ज़ेलेन्स्की सायंकाले युक्रेनदेशस्य जनानां कृते उक्तवान्।