2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मम देशस्य स्वतन्त्रतया विकसितं बृहत्-परिमाणं द्वि-इञ्जिन-मानवरहित-परिवहन-विमानं सिचुआन्-देशस्य ज़िगोङ्ग-नगरस्य फेङ्गमिङ्ग्-सामान्य-विमान-विमानस्थानके प्रथमं उड्डयन-परीक्षणं कृत्वा पूर्ण-सफलतां प्राप्तवान् चित्र स्रोतः सीसीटीवी न्यूज
अगस्तमासस्य ११ दिनाङ्के प्रातःकाले मम देशस्य स्वतन्त्रतया विकसितं बृहत्-प्रमाणेन द्वि-इञ्जिन-मानवरहित-परिवहन-विमानेन सिचुआन्-नगरस्य जिगोङ्ग-नगरस्य फेङ्गमिङ्ग्-सामान्य-विमानन-विमानस्थानके प्रथमं उड्डयन-परीक्षणं कृतम्, यत् मम देशेन क निम्न-उच्चतायाः आर्थिकक्षेत्रे बृहत्-परिमाणस्य मानवरहित-परिवहन-विमानस्य उच्च-स्तरस्य आत्मनिर्भरतायां आत्मनिर्भरतायां च नवीनाः सफलताः।
जटिलभूभागेषु परिनियोजनस्य क्षमता
तथा उच्चावृत्तिमालवाहनक्षमता अन्ये च लाभाः
११ अगस्तदिनाङ्के ११:३० वादने एतत् विशालं मानवरहितं परिवहनविमानं स्वतन्त्रतया धावनमार्गे प्रविश्य यथानियोजितं २० निमेषान् यावत् उड्डीय सुचारुतया अवतरत्
प्रथमः उड्डयनपरीक्षा प्रायः २० निमेषान् यावत् अभवत् उड्डयनकाले सर्वाणि प्रणाल्यानि सामान्यतया कार्यं कुर्वन्ति स्म । अस्य यूएवी-पक्षस्य विस्तारः १६.१ मीटर्, ऊर्ध्वता ४.६ मीटर्, भारस्य स्थानं १२ घनमीटर्, २ टन वाणिज्यिकभारक्षमता च अस्ति विपण्यमागधानुसारम्। तत्सह, विमानस्य सुलभभार-अवरोहणं, उच्चविश्वसनीयता, उच्चसुरक्षा, उच्चबुद्धिः च इति लक्षणम् अपि अस्ति, यत् मम देशस्य कृते नूतनानां वायुमालपरिदृश्यानां विस्ताराय, नूतनानां न्यून-उच्चतायाः आर्थिक-स्मार्ट-रसद-स्वरूपाणां निर्माणाय च समर्थनं प्रदाति |.
अस्मिन् ड्रोन्-इत्यस्मिन् जटिलभूभागेषु परिनियोजनक्षमतायाः लाभाः सन्ति, तथैव सर्वमौसमस्य उच्चावृत्ति-मालवाहनक्षमतायाः च । घरेलुवायुमालस्य तात्कालिकमागधायाः प्रतिक्रियारूपेण अस्मिन् समये प्रक्षेपितेन बृहत्-प्रमाणेन मानवरहित-परिवहन-विमानेन मानवरहित-फीडर-रसदस्य प्रमुख-कठिन-समस्यानां समाधानं कृतम्, तथा च "पायलट"-तः बृहत्-परिमाणस्य ड्रोन्-इत्यस्य अनुप्रयोगस्य उन्नयनस्य क्षमता निर्मितवती । to "demonstration" and from " "उपकरणात्" "सेवा"पर्यन्तं समाधानेन मम देशस्य न्यून-उच्चता-अर्थव्यवस्थायाः बुद्धि-बृहत्-स्तरीय-व्यापारीकरणं प्रति गमनस्य गतिः त्वरिता अभवत्
एच् एच्-१०० वाणिज्यिकं मानवरहितपरिवहनविमानं जूनमासे प्रथमं उड्डयनपरीक्षणं करोति
शाखारेखारसदस्य, वन-तृणभूमि-अग्निशमन-आदीनां कृते उपयुज्यते ।
चीनदेशस्य विमाननउद्योगनिगमात् संवाददाता ज्ञातवान् यत् जूनमासस्य १२ दिनाङ्के मम देशस्य स्वतन्त्रतया विकसितं एच् एच्-१०० वाणिज्यिकं मानवरहितपरिवहनविमानं शान्क्सीनगरे प्रथमं उड्डयनपरीक्षणं सफलतया सम्पन्नवान्, येन एतादृशस्य विमानस्य वैज्ञानिकसंशोधनपरीक्षणयोः आधिकारिकसंक्रमणं चिह्नितम् उड्डयनस्य चरणम् ।
प्रातः ९:१६ वादने एच् एच्-१०० वाणिज्यिकं मानवरहितं परिवहनविमानं समये एव उड्डीय ३५ किलोमीटर् यावत् उड्डीय सुचारुतया अवतरत् । सम्पूर्णे उड्डयनपरीक्षायाः समये विमानस्य सर्वाणि प्रणालीसाधनाः सामान्यतया कार्यं कुर्वन्ति स्म, विमानस्य मनोवृत्तिः स्थिरः आसीत्, प्रथमं उड्डयनं पूर्णतया सफलं जातम्, येन अस्य प्रकारस्य यूएवी-इत्यस्य संक्रमणं अपि चिह्नितम् भूपरीक्षणपदात् वैज्ञानिकसंशोधनपरीक्षणस्य उड्डयनपदपर्यन्तं ।
एच् एच्-१०० विमानन वाणिज्यिक मानवरहितपरिवहनविमानं चीनस्य विमानन उद्योगनिगमेन स्वतन्त्रतया विकसितम् आसीत् अस्य लक्षणं न्यूनलाभः, बृहत् टनभारः, उच्चः पेलोड् च मुख्यः अनुप्रयोगः परिदृश्यः फीडर-रसदः अपि अस्ति तृणभूमि अग्निशामकम्, अग्निनिरीक्षणं, उद्धारसामग्रीपरिवहनं तथा च प्रसवः, रिलेसञ्चारः तथा कृत्रिमवृष्टिवर्धनम् इत्यादीनि अनुप्रयोगपरिदृश्यानि।
अस्य विमानस्य प्रणालीमञ्चस्य उपरि अवलम्ब्य भविष्ये ५-टन, १० टन अपि च ततः अधिकस्य उत्पादानाम् एकां श्रृङ्खलां विकसितं भविष्यति यत् बृहत्-परिमाणस्य, बुद्धिमान्, न्यून-लाभस्य, उच्च-विश्वसनीयतायाः मानवरहितस्य कृते ग्राहकानाम् विकास-आवश्यकतानां निरन्तरं पूर्तये भविष्यति | परिवहनविमानम् ।
चीनस्य विमानन उद्योगनिगमस्य शीआन् नागरिकविमान यूएवी परियोजनायाः मुख्यनिर्माता चेन् लेइ इत्यस्य मते "अस्य विमानस्य सार्वभौमिकः मॉड्यूलर च डिजाइनः अस्ति। एकस्मिन् मञ्चे बहुविधाः अनुप्रयोगाः भवितुम् अर्हन्ति तथा च प्राप्तुं भिन्न-भिन्न-मिशन-केबिनैः सुसज्जिताः भवितुम् अर्हन्ति logistics and transportation tasks.
एकीकरणम् : चेन ज़िन् स्रोतः : सीसीटीवी न्यूज, कवर न्यूज, गुआंगमिंग डॉट कॉम