2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गीक्स् पूर्वमेव जानन्ति स्म
५मिनिट् पठन्तु
एतत् प्रकाशितं यत् एप्पल्-संस्थायाः ए.आइ.-कार्यं ३ वर्षाणि यावत् निःशुल्कं भविष्यति;
siqi2024/08/12
संक्षेपः
CATL इत्यस्य प्रथमः अफलाइन-ब्राण्ड्-भण्डारः उद्घाटितः;
पेरिस्-ओलम्पिक-क्रीडायाः समाप्तिः अभवत्, चीन-प्रतिनिधिमण्डलेन विदेशेषु स्पर्धासु स्वर्णपदकानां नूतनः अभिलेखः स्थापितः
अगस्तमासस्य १२ दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडा आधिकारिकतया समाप्तवती । चीनीयक्रीडाप्रतिनिधिमण्डलेन कुलम् ४० स्वर्णपदकानि, २७ रजतपदकानि, २४ कांस्यपदकानि च प्राप्तानि, कुलम् ९१ पदकानि च प्राप्तवन्तः, लण्डन् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलेन प्राप्तानि ३९ स्वर्णपदकानि अतिक्रम्य चीनीयदलस्य बृहत्तमा संख्या अभवत् विदेशेषु ओलम्पिकक्रीडायां स्वर्णपदकानां प्राप्तिः अभवत् ।
अस्मिन् पेरिस् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलेन पुरुषाणां १०० मीटर् मुक्तशैल्याः, महिलानां टेनिस् एकलस्पर्धायां, लयात्मकजिम्नास्टिकदलस्य, समन्वयिततैरणक्रीडायां, महिलानां मुक्केबाजीदिषु अन्येषु च स्पर्धासु शून्यस्वर्णपदकानाम् ऐतिहासिकं सफलतां प्राप्तवती, सर्वाणि टेबलटेनिस-गोताखोरी-स्पर्धासु च व्याप्तम् . (स्रोतः - पत्रम्)
गुर्मनः - एप्पल् इत्यस्य एआइ क्षमता त्रयः वर्षाणि यावत् शुल्कं न गृहीतं भविष्यति
अगस्त ११ दिनाङ्के ब्लूमबर्ग्-पत्रिकायाः संवाददाता मार्क गुर्मन् इत्यनेन वृत्तपत्रस्य नवीनतम-अङ्के प्रकाशितं यत् यद्यपि एप्पल् iCloud+ सदस्यता-सेवायाः अनुसरणं कर्तुं योजनां करोति तथापि एप्पल्-इंटेलिजेन्स-कृत्रिम-बुद्धि-कार्यं $२० (प्रतिमासस्य १४३ युआन्-समतुल्यम्) /मासस्य भुक्तसेवापर्यन्तं परिवर्तयति , परन्तु न्यूनातिन्यूनं ३ वर्षाणि यावत् कम्पनी तत् कुर्वन् न पश्यामः।
गुरमनस्य मतं यत् एप्पल् एप्पल् इन्टेलिजेन्स कार्यस्य कृते तत्क्षणं शुल्कं न गृह्णीयात् यतोहि वर्तमानकाले कम्पनीद्वारा प्रदत्तानां एआइ कार्याणां मध्ये अद्यापि सुधारस्य स्थानं वर्तते यदि कम्पनी पटले अग्रगामिनः गृह्णाति तस्य AI कार्याणां कृते शुल्कं गृह्णाति, , तर्हि "मूर्खचरणम्" स्यात् । (स्रोतः IT Home)
CATL इत्यस्य प्रथमः अफलाइन-ब्राण्ड्-भण्डारः कार-कम्पनीनां कृते विवाह-वस्त्रं निर्मातुं उद्घाट्यते
अगस्तमासस्य १० दिनाङ्के चेङ्गडुनगरे CATL इत्यस्य प्रथमः अफलाइन-ब्राण्ड्-भण्डारः "CATL New Energy Lifestyle Plaza" इति उद्घाटितः । अस्य भण्डारस्य क्षेत्रफलं प्रायः १४,००० वर्गमीटर् अस्ति, तत्र प्रायः ५० ब्राण्ड्-समूहानां प्रायः १०० मॉडल्-प्रदर्शनानि सन्ति । एतेषु सर्वेषु मॉडल्-मध्ये CATL बैटरी-प्रयोगः भवति ।
CATL इत्यस्य उपाध्यक्षः Li Ping इत्यनेन उद्घाटनसमारोहे उक्तं यत् ब्राण्ड्-भण्डारस्य मुख्यं कार्यं कार-कम्पनीनां उपभोक्तृणां च संयोजनं, कार-कम्पनीनां स्व-उत्पादानाम् प्रदर्शने सहायतां कर्तुं, उपभोक्तृणां नूतन-ऊर्जा-वाहनानां चयनं कर्तुं च सहायता भवति, कार-कम्पनयः अद्यापि नायकाः सन्ति, and CATL does not create It doesn’t sell cars, न च कारविक्रयति।
CATL इत्यस्य अनुसारं भण्डारः व्यावसायिकसेवादलेन सुसज्जितः अस्ति यत् एकस्मिन् समये उपभोक्तृभ्यः वाहन-उत्पादानाम् बैटरी-सम्बद्धानां च सूचनानां व्याख्यानं कर्तुं शक्नोति यदि उपभोक्तारः कस्मिंश्चित् उत्पादे रुचिं लभन्ते तर्हि CATL तान् विशिष्टब्राण्ड्-भण्डारैः सह सम्बद्धं कर्तुं साहाय्यं करिष्यति, यत् कार-कम्पनीनां कृते विक्रय-लीड्स्-प्रदानस्य बराबरम् अस्ति । CATL कारकम्पनीभ्यः उत्पादप्रदर्शनस्य विक्रयलीडस्य च तदनुरूपं शुल्कं न गृह्णीयात्। (स्रोतः : Caixin.com)
Douyin Mall iOS संस्करणं आधिकारिकतया App Store इत्यत्र प्रारब्धम्
अगस्तमासस्य ९ दिनाङ्के एप्पल् एप् स्टोर् इत्यत्र “Douyin Mall” इति शॉपिङ्ग् एप् प्रारब्धम् । अपडेट् इतिहासात् न्याय्यं चेत्, अस्य App इत्यस्य नाम अन्यस्मात् App इत्यस्मात् अभवत् ।
"Douyin Mall" App अन्तरफलकं Douyin App इत्यस्मात् बहु भिन्नं नास्ति, परन्तु तस्य शॉपिंगकार्टस्य कृते पृथक् प्रवेशद्वारं भवति तथा च यदा उत्पादानाम् मूल्यं न्यूनीकरोति तदा उपयोक्तृभ्यः आदेशं दातुं स्मरणार्थं स्वयमेव उपयोक्तृभ्यः सन्देशस्मरणं प्रेषयितुं शक्नोति।
इदं प्रथमं व्यापकं स्वतन्त्रं ई-वाणिज्यमञ्चम् अस्ति यत् Douyin App इत्यस्य बहिः Douyin ई-वाणिज्येन प्रारब्धम् अस्ति। अस्मिन् वर्षे मार्चमासे “Douyin Mall” App Xiaomi, Huawei, OPPO, vivo app stores इत्यादिषु Android प्लेटफॉर्मेषु प्रारब्धम् अस्ति। (स्रोतः IT Home)
झोङ्ग सुइसुई "चीन-अमेरिका-देशयोः सर्वाधिकधनवान्" इति विषये वदति : मस्कस्य मम च सामाजिकदायित्वं भिन्नम् अस्ति
१० अगस्त दिनाङ्के सीसीटीवी इत्यस्य "संवादः" कार्यक्रमे नोङ्गफु स्प्रिंग् कम्पनी लिमिटेड् इत्यस्य संस्थापकस्य अध्यक्षस्य च झोङ्ग सुइसुई इत्यस्य साक्षात्कारः प्रसारितः । शो इत्यस्य समये झोङ्ग् सुइसुइ इत्यनेन केषाञ्चन बाह्यसंशयानां प्रतिक्रिया दत्ता ।
यथा, केचन जनाः मन्यन्ते यत् सः "तुल्यकालिकरूपेण दुर्बलः" अस्ति, अमेरिकादेशस्य धनीतमः पुरुषः झोङ्ग सुइसुई इत्यस्य मतं यत् मूल्याङ्कनं अतीव न्याय्यम् अस्ति । सः दर्शितवान् यत् सामाजिकमूल्यांकनस्य दृष्ट्या द्वौ जनाः अतुलनीयौ स्तः, परन्तु तौ द्वौ अपि धनिकतमौ जनाः स्तः, तेषां सामाजिकदायित्वस्य तुलना च कर्तुं शक्यते, यतः धनस्य एव सामाजिकदायित्वं भवति
झोङ्ग सुइसुई इत्यनेन उक्तं यत् - "मस्कः यः मार्गं स्वीकृतवान् सः प्रौद्योगिक्याः सीमां निर्मातुम् अस्ति। यद्यपि सः यत् कृतवान् तत् अतीव पृथिवीविदारकं भवति तथापि अहं मन्ये यत् चीनदेशस्य उद्यमी इति नाम्ना मम स्वकीयः गौरवः अस्ति। अमेरिकनजनानाम् समस्यानां समाधानं मया कृतम् न समाधानम्।समस्या अस्ति यत् मया कृषकाणां सामान्यं आयं निर्वाहितम्, यत् अहं योगदानं दातुं शक्नोमि, अतः अहं स्वयमेव गर्वितः भविष्यामि” इति।
अस्मिन् वर्षे भारतस्य बृहत्तमः आईपीओ जन्म प्राप्नोति
ओला इलेक्ट्रिक् इत्यस्य प्रारम्भः अगस्तमासस्य ९ दिनाङ्के स्थानीयभारतीयविपण्ये अभवत् । २०२२ तमे वर्षे राज्यस्वामित्वयुक्तायाः जीवनबीमाकम्पन्योः २.७ अरब डॉलरस्य भागविक्रयणस्य अनन्तरं भारतस्य बृहत्तमः आईपीओ अस्ति ।
कम्पनीयाः संस्थापकः अग्रवालः भारतीयप्रौद्योगिकीसंस्थान बम्बईतः स्नातकपदवीं प्राप्तवान्, अनन्तरं माइक्रोसॉफ्ट रिसर्च इण्डिया इत्यत्र कार्यं कृतवान् । अग्रवालः २०१० तमे वर्षे ओला कैब्स् इति संस्थां स्थापितवान् ।टैक्सी-हेलिंग् एप् इति रूपेण ओला कैब्स् इत्यनेन भारतीयविपण्ये सफलतां प्राप्तवती अस्ति तथा च देशस्य मुख्यः साझायात्रासेवाप्रदाता अभवत् (स्रोतः: सिक्योरिटीज टाइम्स्)
जुलैमासे प्रथमवारं घरेलुनवीनशक्तिप्रवेशस्य दरः ५०% अतिक्रान्तवान्, विद्युत्वाहनानि च पेट्रोलवाहनानां अपेक्षया अधिकं विक्रीतवन्तः
यात्रीकारसङ्घेन प्रकाशितस्य जुलाई २०२४ तमस्य वर्षस्य नवीनतमस्य राष्ट्रिययात्रीकारबाजारविश्लेषणप्रतिवेदनस्य अनुसारं जुलैमासे प्रथमवारं घरेलुनवीनऊर्जावाहनानां खुदराप्रवेशस्य दरः ५०% अतिक्रान्तः, ५१.१% यावत् अभवत्
प्रतिवेदने दर्शितं यत् नूतन ऊर्जावाहनविपण्ये जुलैमासे महती वृद्धिः अभवत्, यत्र खुदराविक्रयः ८७८,००० वाहनानां यावत् अभवत्, वर्षे वर्षे ३६.९% वृद्धिः, मासे मासे २.८% वृद्धिः च अभवत् परन्तु पारम्परिक-इन्धन-वाहन-विपण्यस्य प्रदर्शनं दुर्बलम् आसीत्, यत् जुलै-मासे खुदरा-विक्रयणं ८४०,००० यूनिट्, वर्षे वर्षे २६% न्यूनता, मासे मासे ७% न्यूनता च अभवत्, यत् नूतन-ऊर्जायाः खुदरा-विक्रयात् न्यूनम् आसीत् वाहनम् । (स्रोतः कुआइ प्रौद्योगिकी)
मस्कः - आर्टिफिशियल इन्टेलिजेन्स मॉडल् Grok 2 इत्यस्य बीटा संस्करणं शीघ्रमेव प्रदर्शितं भविष्यति
अगस्तमासस्य ११ दिनाङ्के सायंकाले स्थानीयसमये टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः एक्स-मञ्चे अवदत् यत् आर्टिफिशियल इन्टेलिजेन्स-माडलस्य ग्रोक् २ इत्यस्य बीटा-संस्करणं शीघ्रमेव प्रदर्शितं भविष्यति
Grok इति बृहत्भाषायाः मॉडलः Grok 2 इति मस्कस्य xAI कम्पनीद्वारा प्रारब्धः गतमासे मस्कः X मञ्चे पुष्टिं कृतवान् यत् Grok 2 कतिपयेषु सप्ताहेषु प्रदर्शितं भविष्यति। प्रशिक्षणदत्तांशविषये उपयोक्तृप्रश्नस्य उत्तरे सः अवदत् यत् एतत् प्रतिरूपं "विशालं सुधारः" अस्ति । (स्रोतः IT Home)
एप्पल् स्मार्टचक्षुषः विकासं कुर्वन् अस्ति इति प्रकाशितं भवति : तेषु प्रदर्शनेन सुसज्जितं न भविष्यति
अगस्त ११ दिनाङ्के मार्क गुर्मन् इत्यनेन पावर ऑन न्यूजलेटरस्य नवीनतमाङ्के उक्तं यत् एप्पल् विजन हेड-माउण्टेड् उत्पादपङ्क्तौ भिन्नानि उत्पादनानि विकसयति, यत्र मुख्यतया विजन प्रो २, सस्तां विजन हेड-माउण्टेड् प्रदर्शनं, स्मार्ट चक्षुषः च सन्ति
गुर्मन् इत्यनेन उक्तं यत् एप्पल् आगामिवर्षे अधिकं किफायती विजन हेडसेट् प्रक्षेपणं करिष्यति तदतिरिक्तं एप्पल् विजन प्रो २ इत्यस्य विकासं करिष्यति इति कथ्यते, परन्तु अस्य उन्नतस्य उपकरणस्य विनिर्देशाः प्रक्षेपणसमयः च अद्यापि न ज्ञातः।
स्मार्टचक्षुषः दृष्ट्या एप्पल् इत्यनेन वर्तमानकाले विकसितस्य उत्पादस्य आदर्शरूपं प्रदर्शनेन सुसज्जितं नास्ति इति कथ्यते यत् सामान्यतया मेटा/रे-बैन् सहकारेण प्रक्षेपितानां स्मार्टचक्षुषः सदृशः अस्ति उपयोक्तारः मुख्यतया आगच्छन्तं कॅमेराम् उपयुञ्जते एआइ मॉडल् द्वारा समर्थितस्य स्वरसहायकस्य माध्यमेन चक्षुषः सह अन्तरक्रियां कर्तुं। (स्रोतः : IT Home)
RTX 4090D इत्यस्य ४८GB विडियो मेमोरी संस्करणं चीनीयविपण्ये दृश्यते, यस्य मूल्यं १८,००० युआन् अस्ति
अधुना चीनीयविपण्ये RTX 4090D 48GB तथा RTX 4080 SUPER 32GB इति विशेषग्राफिक्स् कार्डद्वयं प्रादुर्भूतम्, द्वयोः स्मृतिक्षमतायाः द्विगुणं भवति
कथ्यते यत् एतौ कार्डद्वयं जूनमासस्य अन्ते यावत् शान्ततया प्रचलति, परन्तु एतौ केवलं एआइ क्लाउड् कम्प्यूटिङ्ग् मञ्चे AutoDL इत्यत्र भाडेन दातुं शक्यते मूल्यं महत् नास्ति, केवलं प्रायः ७ सेण्ट् प्रतिघण्टा एव। यदि पृथक् क्रियन्ते तर्हि RTX 4090D 48GB इत्यस्य मूल्यं प्रायः 18,000 युआन् भवति, यत् RTX 4090D 24GB इत्यस्य आधिकारिकमूल्यात् 5,000 युआन् अधिकं महत्त्वपूर्णम् अस्ति ।
सम्प्रति अज्ञातं यत् RTX 4090D इत्यस्य एतत् 48GB संस्करणं आधिकारिकं NVIDIA संस्करणं वा तृतीयपक्षस्य "जादूसंशोधनम्" अस्ति वा इति । (स्रोतः cnBeta)
शङ्घाई डिज्नी प्रथमं मार्वेल्-विषयकं आकर्षणं निर्मास्यति
अगस्तमासस्य ११ दिनाङ्के शङ्घाई-डिज्नी-रिसोर्ट्-संस्थायाः घोषणा अभवत् यत् सः नूतनं स्पाइडर-मैन्-विषयकं आकर्षणं प्रारभ्यते, यत् मार्वेल्-कथां कथयितुं उद्याने प्रथमं बृहत्-स्तरीयं आकर्षणं भविष्यति अस्मिन् आकर्षणे मार्वेल् सुपरहीरो स्पाइडर-मैन् इत्यस्य परितः विषयगतं विसर्जनशीलं उच्चगति-रोलरकोस्टर-अनुभवं दृश्यते ।
अस्मिन् वर्षे आरम्भे शङ्घाई डिज्नी रिसोर्ट् इत्यनेन उद्याने नूतनस्य आकर्षणस्य निर्माणस्य सज्जतायाः आरम्भस्य घोषणा कृता, यत् "जूटोपिया" इति विषयवस्तुनिकुञ्जस्य समीपे भविष्यति अगस्तमासस्य ११ दिनाङ्के डिज्नी-अनुभवस्य अध्यक्षेन दाई मिङ्ग्झे इत्यनेन विषयसाझेदारी-काले नूतन-आकर्षण-विषयस्य घोषणा कृता, प्रथमवारं च द्वौ प्रतिपादनौ प्रदर्शितौ (स्रोतः : जिमियन न्यूज)
एप्पल CATL डिज्नीलैण्ड