समाचारं

ओलम्पिकस्य साहाय्यार्थं बहवः कम्पनयः "AI sports" इति नियोजयन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के बीजिंगसमये प्रातःकाले पेरिस् ओलम्पिकक्रीडायाः समापनसमारोहः आधिकारिकतया आयोजितः । क्रीडाङ्गणस्य बहिः "मोबाइल" उद्घाटनसमारोहभोजात् भिन्नः समापनसमारोहः स्टेड डी फ्रांस् इत्यत्र "अतीतस्य भविष्यस्य च अनुभवाय प्रेक्षकाणां नेतृत्वं कर्तुं" चयनं कृतवान् अस्मिन् समापनसमारोहे कृत्रिमबुद्धेः बृहत् परिमाणं समावेशितम् आसीत् ( ऐ) प्रौद्योगिकी।

उद्घाटनसमारोहात् आरभ्य विभिन्नप्रतियोगितानां यावत् पेरिस-ओलम्पिकस्य सर्वेषु पक्षेषु एआइ-प्रौद्योगिकी कार्यान्विता अस्ति, येन वैश्विकदर्शकानां कृते अपूर्वदर्शन-अनुभवः प्राप्तः चीनदेशस्य बहवः सूचीकृताः कम्पनयः अस्मिन् सक्रियरूपेण भागं गृहीतवन्तः, एआइ-प्रौद्योगिक्याः "मेरुदण्डः" च अभवन् ।

"एआइ-प्रौद्योगिक्याः निरन्तरं विकासेन सुधारेण च अधिकानि चीनीय-प्रौद्योगिकी-कम्पनयः विश्व-मञ्चे गत्वा अधिक-अन्तर्राष्ट्रीय-बृहत्-स्तरीय-कार्यक्रमेषु तकनीकी-समर्थने भागं गृह्णन्ति। एतत् न केवलं विज्ञान-प्रौद्योगिक्यां चीन-देशस्य कठिन-शक्तेः मान्यता अस्ति, अपितु will also further promote घरेलु अत्याधुनिकप्रौद्योगिकीनां अन्तर्राष्ट्रीयकरणप्रक्रिया एआइ पीसी तथा 'एआई+स्पोर्ट्स्' इत्यादीनां उद्योगानां विकासं प्रोत्साहयिष्यति," इति चीनसंयुक्तराष्ट्रक्रयणप्रवर्धनसङ्घस्य उपमहासचिवः सोङ्ग जिया एकस्मिन्... संवाददातृभिः सह साक्षात्कारः। (प्रतिभूति दैनिक) २.