2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ |
सम्पादक|युआन सिलाई
ओलम्पिकस्य समये न केवलं क्रीडाङ्गणानि एव जनसङ्ख्यायुक्तानि आसन्, अपितु पेरिस्-नगरे चीनीयब्राण्ड्-पॉप्-अप-भण्डाराः अपि जनसङ्ख्यायुक्ताः आसन् ।
अस्मिन् वर्षे जुलैमासे बावाङ्ग चाजी, हेटेया च ओलम्पिकक्रीडायाः नोड्-उपरि पदानि स्थापयित्वा फ्रान्स्-देशस्य पेरिस्-नगरे एकं पॉप्-अप-भण्डारं उद्घाटितवन्तौ, ते एकस्मिन् दिने सहस्राधिकं पर्यटकं प्राप्य यूरोपीय-विपण्ये दृढतया प्रवेशं कृतवन्तौ
चीनीयब्राण्ड्-संस्थाः स्थानीयविपण्ये प्रवेशार्थं दयां न दर्शयन्ति । बावाङ्गचाजी इत्यनेन यूरोपदेशस्य त्रयेषु व्यस्ततमस्थानकेषु अन्यतमस्य पेरिस् सेण्ट्-लाजार्-रेलस्थानके स्वस्य पॉप्-अप-भण्डारः स्थापितः । भण्डारकर्मचारिणां अनुमानानुसारं २० दिवसीयस्य पॉप-अप-कार्यक्रमस्य समये भण्डारस्य दशसहस्राणि आगन्तुकाः प्राप्तुं शक्नुवन्ति ।
HeyTea, Miniso इत्यादीनि ब्राण्ड्-संस्थाः Champs Elysées-इत्यत्र समुपस्थिताः सन्ति । तेषु हेटेया इत्यनेन गल्ल्याः ११ तमे मण्डले "हियटेआ पेरिस् वॉचिंग् टी रूम" इति प्रक्षेपणं कृतम्, तत् ओलम्पिकतत्त्वैः सह एकीकृत्य उद्घाटनस्य प्रथमदिने १,००० कपाधिकं चायं विक्रीतम्, विक्रयस्य राशिः १०,००० यूरो अतिक्रान्तवती .द्वयोः परिधीय-उत्पादाः, क्रीडा-बिल्लाः अपि विक्रीताः आसन् ।
दशकशः विदेशेषु ऑनलाइन-अफलाइन-विपणन-अनुभवेन सह Vbrandin एकीकृत-विपणन-एजेन्सी-प्रबन्धकः Ying Zhe हार्ड-क्रिप्टन्-सञ्चारमाध्यमेन अवदत् यत् बबल-मार्ट्, व्हाइट्-एलिफन्ट्, अलीबाबा-इत्यादीनां न्यूनातिन्यूनं दर्जनशः चीनीय-ब्राण्ड्-संस्थाः अस्मिन् वर्षे अफलाइन-इत्यस्य कृते पेरिस्-नगरं त्वरितम् आगच्छन्ति offline marketing. तेषु हेटेया, बावाङ्ग चाजी इत्यादीनां ब्राण्ड्-समूहानां समग्रविपणननिवेशः दशकोटिषु अस्ति ।
वस्तुतः हेटेया, बावाङ्ग चाजी, बबल मार्ट्, मिनिसो इत्यादीनि उपभोक्तृब्राण्ड्-संस्थाः पूर्वमेव उच्च-प्रोफाइल-सहितं विदेशेषु गतवन्तः सन्ति । अधुना यावत् बावाङ्ग चा जी इत्यस्य विदेशेषु भण्डाराणां संख्या १०० समीपे अस्ति, मिनिसो इत्यस्य विदेशेषु भण्डाराः च २००० अतिक्रान्ताः । सम्प्रति उपभोक्तृब्राण्ड् अधिकग्राहकशक्तियुक्तस्य विपण्यस्य कृते स्पर्धां कर्तुं आरब्धाः सन्ति ।
यूरोपीयविपण्यं प्रविशतु
यूरोपे, यत् अद्यापि गभीरं न प्रविष्टम्, हेटेआ, बवाङ्गचाजी च ओलम्पिकक्रीडायाः लाभं गृहीत्वा विपणनयुद्धं प्रारब्धवन्तौ, यत्र पॉप्-अप-भण्डाराः तेषां अफलाइन-कोरः आसीत्
यदा भण्डारस्थानचयनस्य विषयः आगच्छति तदा Heytea इत्यस्य स्पष्टलक्ष्याणि सन्ति । अस्य पॉप-अप-भण्डारः सेन्-नद्याः दक्षिणतटे स्थितः अस्ति, पेरिस्-नगरस्य अनेकेषां प्रसिद्धानां आकर्षणानां समीपे, स्थानीययुवानां कृते समागमक्षेत्रं च अस्ति, एतत् न केवलं पर्यटकानाम् आकर्षणं कर्तुं शक्नोति, अपितु मुख्यग्राहकसमूहानां समीपे अपि भवितुम् अर्हति .
उत्पादचयनस्य दृष्ट्या हेटेआ चीनदेशे चत्वारि प्रथम-प्रकारस्य क्लासिक-उत्पादाः प्रारब्धाः सन्ति : रसीला द्राक्षा, आमस्य मन्ना, रोस्टेड् ब्राउन शुगर बॉब मिल्क, तथा च झीझी ग्रीन टी, येषां सिद्धं घरेलुबाजारेण कृतम् अस्ति, तथा च संयुक्तम् तान् ओलम्पिक-विषयक-डिजाइन-पैकेजिंग-सामग्रीभिः परिधीय-सामग्रीभिः च सह । अस्य उत्पादानाम् मूल्यं ५.५-७.५ यूरो भवति, यत् स्थानीयदुग्धचायस्य सेवनस्तरस्य समीपे अस्ति ।
वस्तुतः हेटेआ यूरोपीयविपण्ये प्रवेशः प्रथमवारं न भवति । गतवर्षस्य अगस्तमासे हेटेआ यूके-देशम् आगता, यत् सिङ्गापुर-नगरात् परं द्वितीयं विदेश-विरामस्थानम् अस्ति । भण्डारः लण्डन्-नगरस्य सोहो-मण्डले चाइनाटाउन-नगरस्य समीपे स्थितः अस्ति, तत्र कोको, हैप्पी लेमन, यिफाङ्ग् इत्यादिभिः चीनीयचाय-ब्राण्ड्-समूहैः सह समूहः अस्ति, ये पूर्वमेव भण्डारे निवसन्ति
Heytea Overseas Ordering Mini Program इत्यस्य अनुसारं सम्प्रति अस्य ४९ भण्डाराः सन्ति ये संयुक्तराज्यसंस्था, यूनाइटेड् किङ्ग्डम्, कनाडा, ऑस्ट्रेलिया इत्यादिषु स्थानेषु उद्घाटिताः अथवा उद्घाटिताः सन्ति
तदनुपातेन यद्यपि बवाङ्ग चा जी २०१८ तमे वर्षे विदेशं गन्तुं आरब्धवान् तथापि यूरोपीयविपण्ये अद्यापि तस्य भण्डारः न उद्घाटितः, तस्य आधारशिबिरम् अद्यापि दक्षिणपूर्व एशियायां वर्तते
अस्य अवसरस्य पूर्णं उपयोगं कृत्वा ऑफलाइन गत्वा स्थानीयक्षेत्रे स्वस्य लोकप्रियतां विस्तारयितुं बावाङ्ग टी जी न केवलं साधारणग्राहकसमूहानां कृते विविधाः अन्तरक्रियाशीलक्रियाकलापाः प्रारब्धवन्तः, अपितु स्थानीयकम्पनीनां आमन्त्रणार्थं स्थानीयप्रमुखेन टेकअवे-मञ्चेन HungryPanda इत्यनेन सह सहकार्यं कृतवन्तः तथा च organizations in Paris offline उत्पादस्य अनुभवं कुर्वन्तु।
बहुपक्षेषु सहभागितायां देशे विदेशे च ऑनलाइनविपणने निवेशेन बवाङ्गचा जी इत्यस्य ओलम्पिकविपणनअभियानं विशालं जातम्, यत् विदेशगन्तव्यस्य अग्रिमपरिचयं अपि प्रकाशयितुं शक्नोति।
हेटेया, बावाङ्ग टी जी च मुख्यतया स्वस्य ब्राण्ड्-कृते अस्मिन् समये गतिं निर्मान्ति, परन्तु यूरोप-देशस्य कृते चीनीय-चाय-पेयानि, दुग्ध-चायः च अधुना नवीनाः न सन्ति । फ्रान्स्देशे अपि, यत्र काफीसंस्कृतिः अधिका अस्ति, ताइवानस्य दुग्धचायस्य ब्राण्ड् मचिमाची, ज़ियामेन् दुग्धचायस्य ब्राण्ड् SEVENBUS, यिफाङ्ग् ताइवानस्य फलचायः च पूर्वमेव अत्यन्तं लोकप्रियाः सन्ति
परन्तु श्रेणीदृष्ट्या चायब्राण्ड् वैश्विकं गमने FMCG ब्राण्ड् इव द्रुतगतिः न भवति इति स्पष्टम्। तेषु मिनिसो २०१९ तमे वर्षे यूरोपीय-खुदरा-विपण्यस्य परीक्षणं करिष्यति । गतवर्षपर्यन्तं यूरोपे प्रायः २३० भण्डाराः आसन्, ये फ्रान्स्, जर्मनी, स्पेन, इटली, यूनाइटेड् किङ्ग्डम् इत्यादिषु देशेषु वितरिताः आसन् ।
चायपेयानि विदेशेषु निर्यातने पश्चात्तापं कुर्वन्ति, यत् सामान्यवस्तूनाम् अपेक्षया अधिका आपूर्तिशृङ्खलायाः आवश्यकताभिः सह सम्बद्धं भवितुम् अर्हति । चीनीयचायपेयस्य कच्चामालेषु चायपत्राणि, दुग्धजन्यपदार्थाः, फलानि, शर्करा, पैकेजिंग् सामग्री च सन्ति । सम्प्रति अधिकांशचायब्राण्ड्-संस्थाः अद्यापि विदेशेषु कारखानानि न स्थापितवन्तः, दीर्घदूरपर्यन्तं परिवहनस्य अनन्तरं गुणवत्तानियन्त्रणस्य, वितरणसमयस्य च स्थिरता समस्या अभवत्
दक्षिणपूर्व एशिया प्रथमविरामस्थानम् अस्ति
उपभोगाभ्यासः, रुचिः, आपूर्तिशृङ्खला इत्यादीनां कारकानाम् कारणात् दक्षिणपूर्व एशिया चायपेयस्य ब्राण्ड्-समूहानां प्रथमं विरामस्थानं जातम् ।
दक्षिणपूर्व एशियायां विदेशं गच्छन्तीनां चायपेयब्राण्ड्-तरङ्गः २०१८ तमे वर्षात् आरभ्यते । तस्मिन् समये हेटेआ सिङ्गापुरे प्रथमं विदेशभण्डारं उद्घाटयितुं अग्रणी आसीत्, तदनन्तरं वियतनाम-मलेशिया-देशयोः मिक्स्यू बिङ्गचेङ्ग्, बावाङ्ग चाजी च निकटतया अभवन्
पश्चात् दक्षिणपूर्व एशियायाः केन्द्रात् अधिकदेशेभ्यः HeyTea इत्यस्य विकिरणं जातम् । यदा मलेशियादेशे ड्राइव्-इन्-भोजनागाराः लोकप्रियाः भविष्यन्ति तदा हेटेया २०२३ तमे वर्षे "ड्राइव-इन्-भण्डाराः" आरभ्य स्थानीयसामग्रीणां संयोजनेन "डुरियन-चीज-टी" इत्यादीनां विशेषपेयानां विकासं करिष्यति
अधिपतिः चा जी न अतिक्रान्तव्यः। अस्मिन् वर्षे अगस्तमासे सिङ्गापुरस्य केन्द्रे सघनजनसंख्यायुक्तेषु क्षेत्रेषु प्रत्यक्षसञ्चालितानि त्रीणि भण्डाराणि उद्घाटितवान् । प्रथमः भण्डारः अत्यन्तं विशालः, प्रायः २५० वर्गमीटर्, सिङ्गापुरस्य आर्चार्ड् गेटवे इत्यत्र स्थितः अस्ति ।
सम्प्रति बवाङ्ग टी जी इत्यनेन मलेशिया, सिङ्गापुर, थाईलैण्ड्देशेषु १०० तः अधिकाः विदेशेषु भण्डाराः उद्घाटिताः, मलेशियादेशे सर्वाधिकं भण्डाराः सन्ति ।
दक्षिणपूर्व एशियायाः गभीरं गमनम् बवाङ्ग चाजी इत्यस्य पर्याप्तं स्पष्टा योजना अभवत् । पूर्वं सिङ्गापुर, मलेशिया, थाईलैण्ड्, इन्डोनेशिया, वियतनाम, फिलिपिन्स, जापान, दक्षिणकोरिया इत्यादिषु अष्टसु एशियादेशेषु क्षेत्रेषु च भण्डारं उद्घाटयितुं योजनाः प्रकाशिताः आसन् । तेषु निवेशं वर्धयितुं बावाङ्ग चाजी इत्यनेन सिङ्गापुरे दक्षिणपूर्व एशियायाः समर्पितं दलं स्थापितं अस्ति ।
हेटेआ, बावाङ्ग टी जी च मध्यतः उच्चपर्यन्तं मूल्यपरिधिषु प्रारम्भिकप्रवेशकौ स्तः, परन्तु भण्डारस्य संख्यायाः दृष्ट्या दक्षिणपूर्व एशियायां मिक्स्यू बिङ्गचेङ्ग् "ओवरलोड्" इति वक्तुं शक्यते
Mixue Bingcheng इत्यनेन अस्मिन् वर्षे जनवरीमासे IPO प्रदत्तम्, हाङ्गकाङ्ग-देशे च सूचीकरणस्य योजना अस्ति । प्रॉस्पेक्टस् दर्शयति यत् २०२३ तमस्य वर्षस्य सितम्बरमासपर्यन्तं मिक्स्यू बिङ्गचेङ्ग् इत्यनेन दक्षिणपूर्व एशियायां प्रायः ४,००० भण्डाराः उद्घाटिताः, वियतनाम, इन्डोनेशिया, फिलिपिन्स, सिङ्गापुर, मलेशिया इत्यादिषु देशेषु प्रवेशः कृतः, तथा च वर्तमानस्य चायब्राण्ड् अभवत् यस्य भण्डाराः सर्वाधिकं सन्ति दक्षिणपूर्व एशिया।
आपूर्तिशृङ्खलायाः दृष्ट्या मिक्स्यू बिङ्गचेङ्ग् इत्यस्य गहनविन्यासः अपि अस्ति । विस्तारकाले दक्षिणपूर्व एशियायाः ४ देशेषु स्थानीयगोदामव्यवस्थाः स्थापिताः, येषु कुलम् प्रायः ६६,००० वर्गमीटर् व्यासस्य ११ स्वतन्त्रतया संचालितगोदामाः अपि सन्ति
चायपेयस्य ब्राण्ड्-संस्थाः बहुकारकाणां कारणेन दक्षिणपूर्व-एशिया-देशस्य सम्पूर्ण-एशिया-विपण्यस्य च विषये ध्यानं दातुं शक्नुवन्ति । यिंग झे इत्यस्य मतं यत् ब्राण्ड् दक्षिणपूर्व एशिया न केवलं स्वस्य ब्राण्ड्-स्थापनकारणात्, अपितु आपूर्तिशृङ्खलायाः, स्थानीयसंस्कृतेः, विपण्यप्रवेशस्य च कारणात् अपि चयनं कुर्वन्ति दक्षिणपूर्व एशियायाः विपण्यां प्रवेशस्य बाधाः न्यूनाः सन्ति, तथा च अस्मिन् क्षेत्रे वाहनानां उपभोक्तृविद्युत्पदार्थानाम् पूर्वप्रवेशेन चीनीयब्राण्ड्-विषये उपभोक्तृणां स्वीकारः वर्धितः तदतिरिक्तं स्थानीय-रसद-चक्रं, कारोबार-दरः, राष्ट्रिय-नीतयः च तुल्यकालिकरूपेण मैत्रीपूर्णाः सन्ति .
परन्तु समीपस्थविपण्येषु प्रवेशानन्तरं चायब्राण्ड्-समूहानां अपि स्थानीय-प्रतिरूपस्य निरन्तरं अनुकूलनं करणीयम् ।
अस्मिन् वर्षे जनवरीमासे बवाङ्ग चाजी इत्यस्य सिङ्गापुरे एकस्य मताधिकारधारकस्य साक्षात्कारः अभवत् यः "नवीनशाखां स्थापितवान्" इति चर्चा आसीत् । स्थानीयग्राहकाः अवदन् यत् भण्डारस्य नाम "amps tea" इति परिवर्तितम्, परन्तु भण्डारस्य कर्मचारिणां मेनू च बहु परिवर्तनं न जातम्, तथा च मताधिकारप्रक्रियायां सहकार्यं सुचारुरूपेण नास्ति इति शङ्का आसीत् केवलं एकस्मिन् वर्षे बवाङ्ग टी जी इत्यनेन स्थानीयविपण्ये स्वस्य बलस्य प्रतिक्रियारूपेण क्रमशः त्रीणि प्रत्यक्षसञ्चालितानि भण्डाराणि उद्घाटितानि ।
प्रयोगानां समायोजनानां च अनन्तरं चीनीयचायपेयब्राण्ड्-संस्थाः दक्षिणपूर्व-एशिया-विपण्ये मग्नाः भवितुम् आरब्धाः, येन सैन्य-रणनीतिज्ञानाम् युद्धक्षेत्रं भवति दूरतरेषु यूरोपीय-अमेरिकन-विपण्येषु अद्यापि उपभोग-अभ्यासेषु, सांस्कृतिक-परिचये, विक्रय-व्ययेषु इत्यादिषु महत् अन्तरं वर्तते । विवेकशीलानाम् यूरोपीयग्राहकानाम् विजयः ब्राण्ड्-समूहानां कल्पनापेक्षया अधिकं कठिनं भवेत् ।