बालकानां कृते अवकाशं प्रत्यागन्तुं कठिनतायाः अपेक्षया अधिकानि समाधानाः सर्वदा भवन्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ |
अद्यैव झेजियांग-प्रान्तीयशिक्षाविभागेन राष्ट्रियजनकाङ्ग्रेसप्रतिनिधिनां "बालानां कृते "वर्गयोः मध्ये १० निमेषाः" प्रत्यागन्तुं अनुशंसाः" इति उत्तरे उक्तं यत् कक्षायां विलम्बस्य व्यवहारः, कक्षाविरामसमये छात्राणां कक्षायाः निर्गमनं प्रतिबन्धयितुं च अवश्यमेव be strictly held accountable in according with laws and regulations प्रोत्साहयन्तु विद्यालयेन अवकाशस्य पर्यवेक्षणे प्रबन्धने च क्रमेण भागं ग्रहीतुं अवकाशस्य पर्यवेक्षणदलस्य स्थापना कृता अस्ति।
इदं नेत्र-उद्घाटकं "कक्षाणां मध्ये १० निमेषान् बालकान् प्रति प्रत्यागन्तुं" यथार्थतया कार्यान्वयनार्थं ठोससंस्थागतं गारण्टीं प्रदाति, नीतौ वास्तविकतां परिवर्तयितुं दृढनिश्चयं, निष्कपटतां, आशां च दर्शयति
गतवर्षस्य नवम्बरमासस्य समीपे "विरामसमये बालकानां कृते १० निमेषाः दत्ताः" इति एकदा समग्रसमाजस्य उष्णविमर्शः जातः । अनेके अभिभावकाः निवेदयन्ति यत् इदानीं कक्षायाः मध्ये १० निमेषेषु परिसरः "शांतः" अस्ति जलम्। "बन्दी" बालकाः केवलं स्वपीठेषु गपशपं कर्तुं, गृहकार्यं कर्तुं वा "कागजक्रीडां" कर्तुं वा शक्नुवन्ति।
बालकाः कक्षायाः बहिः गत्वा कक्षायाः मध्ये १० निमेषान् यावत् धावितुं, कूर्दितुं, क्रीडितुं च दत्तुं महत्त्वं सर्वे जानन्ति।अत्यन्तं तीव्रस्य द्रुतगतिना च शिक्षणस्य वर्गस्य अनन्तरं अल्पविरामः बालकान् स्वमस्तिष्कं समायोजयितुं, स्वशरीरं मनः च शिथिलं कर्तुं, अग्रिमाध्ययनस्य सामना कर्तुं उत्तमस्थितौ भवितुं च शक्नोति अपि च, कक्षायाः मध्ये १० निमेषान् यावत् क्रियाकलापानाम् कृते बहिः गन्तुं, सूर्ये स्नानं कर्तुं, सहपाठिभिः सह गपशपं कर्तुं, हसितुं च उपयोगः अपि दूरदर्शनस्य निवारणाय, मोटापेन न्यूनीकरणाय च अतीव लाभप्रदः भवति
सर्वे सत्यं जानन्ति, अतः कक्षायोः मध्ये १० निमेषाः बालकानां कृते पुनः दातुं किमर्थम् एतावत् कठिनम्?कारणं सरलम् अस्ति। छात्राणां कक्षायाः निर्गमनं प्रतिबन्धयितुं सर्वाधिकं विचारः अस्ति यत् विद्यालयाः शिक्षकाः च छात्राणां सुरक्षायाः चिन्ताम् अनुभवन्ति। प्रबन्धनस्य सुविधायै छात्राः केवलं कक्षायां "वृत्ताः" भवन्ति, आसनेषु "हुप्" च भवन्ति ।
एतानि वास्तविकतानि अवगम्यन्ते, परन्तु छात्राणां कृते कक्षानां मध्ये १० निमेषाणां त्यागस्य कारणं न भवितुम् अर्हन्ति।यतः शिथिलशिक्षणगतिः, नित्यं सामाजिकक्रियाः च प्रौढानां कृते सौभाग्यं न भवति, अपितु सर्वेषां कृते आवश्यकता भवति । क्रीडनं बालकानां स्वभावः अस्ति, तेषां कृते स्वस्थतया वर्धयितुं, जगत् अवगन्तुं, अन्वेष्टुं च मार्गः अस्ति । बालकानां विश्रामस्य क्रीडायाः च अधिकारस्य रक्षणं विद्यालयप्रबन्धनस्य आवश्यकताभ्यः प्राधान्यं प्राप्नोति।
२०२१ तमे वर्षे सीपीसी केन्द्रीयसमितेः सामान्यकार्यालयेन राज्यपरिषदः सामान्यकार्यालयेन च "अनिवार्यशिक्षायां छात्राणां कृते गृहकार्यस्य भारस्य, परिसरात् बहिः प्रशिक्षणस्य च अधिकनिवृत्तिविषये रायाः" जारीकृताः, यस्मिन् स्पष्टतया शिक्षा, छात्राणां स्वस्थशारीरिकमानसिकवृद्धौ ध्यानं दत्तं, छात्राणां विश्रामस्य अधिकारस्य रक्षणं च। तस्मिन् एव वर्षे कार्यान्विते "विद्यालयेषु नाबालिगानां संरक्षणविनियमाः" अपि स्पष्टतया उक्तवन्तः यत् विद्यालयैः "विश्रामसमये तथा च कक्षायाः बहिः वैधसञ्चारः, क्रीडाः, क्रियाकलापाः इत्यादीनां छात्राणां वाक्स्वतन्त्रतायाः व्यवहारस्य च अनावश्यकप्रतिबन्धाः न स्थापयितव्याः अन्यः अशिक्षणसमयः।" अस्मिन् वर्षे मेमासे शिक्षामन्त्रालयेन "मूलशिक्षायाः मानकीकृतप्रबन्धनस्य नकारात्मकसूची" जारीकृता, यया अपि विशेषतया बोधितं यत् "छात्राणां दशनिमेषविरामं कक्षानां मध्ये विविधरीत्या भीडं कर्तुं" सख्यं निषिद्धम् अस्ति गतवर्षस्य नवम्बरमासे शिक्षामन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः सार्वजनिकरूपेण अवदत् यत् "छात्रसुरक्षासुनिश्चितीकरणस्य" आधारेण अवकाशक्रियाकलापानाम् प्रतिबन्धानां दृढतया सुधारः करणीयः।
अस्मिन् समये झेजियांग इत्यनेन प्रवर्तितानां उपायानां मध्ये शासनस्य केन्द्रबिन्दुः कक्षायां विलम्बस्य व्यवहारे अस्ति तथा च अवकाशकाले छात्राणां कक्षायाः निर्गमनं प्रतिषिद्धं भवति एतेन "विरामसमये बालकानां कृते १० निमेषाः प्रत्यागन्तुं" इति कठिनतायाः मूलं गृह्णाति कानूनविनियमानाम् अनुसारं गम्भीरजवाबदेही एतत् विद्यालयान् अवकाशनिरीक्षणसमूहान् स्थापयितुं प्रोत्साहयितुं विशिष्टानि सुलभानि च पद्धतीनि प्रदाति तथा च अवकाशनिरीक्षणे प्रबन्धने च भागं ग्रहीतुं क्रमेण न केवलं सर्वेषु स्तरेषु विद्यालयान् शिक्षाप्राधिकारिणः च बाध्यं कर्तुं शक्नोति प्रासंगिकनीतयः दृढतया कार्यान्वितुं, परन्तु विद्यालयेभ्यः उचितप्रबन्धनस्वायत्ततां अपि प्रदातुं विद्यालये दबावं जनयति परन्तु सीमां न अतिक्रमयति।
ज्ञातव्यं यत् कक्षायां विलम्बस्य प्रबन्धनं, विरामसमये छात्राणां कक्षायाः निर्गमनं प्रतिबन्धनं च अस्थायी विषयः नास्ति एतत् अस्मिन् वर्षे प्रारब्धस्य मूलभूतशिक्षायाः "मानकप्रबन्धनवर्षस्य" विशेषक्रियायाः पृष्ठभूमितः आधारितम् अस्ति।एतेन प्रणाल्याः सुसंगतिः प्रभावानां निरन्तरता च अधिकतया सुनिश्चिता भविष्यति, येन नीतिः प्रत्येकं छात्रं यथार्थतया स्थायिरूपेण च लाभं दातुं शक्नोति। समाचारानुसारं निङ्गबो-जिआक्सिङ्ग-नगरयोः केषुचित् जिल्हेषु प्रान्तीयशिक्षाविभागेन अपेक्षितानां उपायानां आधारेण अधिकविशिष्टानि उपायानि प्रवर्तन्ते कार्यान्विताः च ते विद्यालयानां माध्यमेन शिक्षणनिरीक्षणं कुर्वन्ति, शिक्षाधिकारिणः च नमस्कारं न कृत्वा "पुश" न कृत्वा परिसरे प्रविशन्ति the door to listen to classes". कक्षायां विलम्बं न कृत्वा छात्राणां कक्षायाः निर्गमनं निषिद्धं इति घटना पूर्णतया परिवर्तिता इति सुनिश्चित्य पद्धतयः, येन "विरामसमये बालकानां कृते १० निमेषाः दत्ताः" कार्यान्वितुं शक्यन्ते।
अवश्यं केचन विषयाः सन्ति येषु ध्यानं दातव्यम्। यथा, वर्तमानस्य अधिकांशः उपायाः विद्यालयान् उद्दिश्य सन्ति इति विचार्य, केवलं औपचारिकतायाः परिणामेण "स्वस्य पर्यवेक्षणं" परिहरितुं, पर्यवेक्षणे भागं ग्रहीतुं मातापितृ इत्यादीनां बाह्यशक्तीनां परिचयः उपयोगी भवितुम् अर्हति मौलिकरूपेण छात्राणां कृते सुरक्षाशिक्षायाः सुदृढीकरणं, अवकाशकाले विद्यालयस्य १०-निमेषस्य सुरक्षाक्षमतासु सुधारः, कक्षासु शिक्षक-छात्र-अनुपातस्य अनुकूलनं च आवश्यकम् अस्ति नैमित्तिकपरिसरसुरक्षादुर्घटनानां कृते निष्कासनतन्त्रे सुधारः करणीयः यत् विद्यालयाः "असीमितदायित्वम्" न प्राप्नुवन्ति तथा च मुक्तविद्यालयाः शिक्षकाः च कक्षायाः मध्ये १० निमेषान् यावत् बालकान् कक्षातः बहिः गन्तुं दत्तुं चिन्तां न कुर्वन्ति।संक्षेपेण बालानाम् शारीरिक-मानसिक-स्वास्थ्यस्य, सुखद-वृद्धेः च कृते कष्टानां अपेक्षया सदैव अधिकानि समाधानानि भवन्ति ।
गरम विडियो अनुशंसाः
↓↓↓
"Guangming Commentary" WeChat विडियो खातेः अनुसरणं कुर्वन्तु
प्रातः ४ वादने यः टिप्पणीविभागः पटलं प्लावयति सः एव यत्र क्रीडायाः आकर्षणं प्रकाशते।