समाचारं

४०० युआन् श्रमशुल्केन "हत्या-अपराधः" आरब्धः, काष्ठकारः "ठेकेदारः" च तत्र प्रवृत्तौ

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि श्रमशुल्कस्य अनुरोधः विफलः भवति तथा च पक्षद्वयं कलहं करोति वा युद्धमपि करोति तर्हि एकस्य पक्षस्य चोटस्य उत्तरदायित्वं कथं निर्धारितव्यम्? उत्तरदायित्वं कः वहति ? वुक्सी-नगरस्य सिन्वु-न्यायालयस्य जियांग्क्सी-न्यायालयेन अद्यैव नगरस्य ताइबो-उद्यानस्य तृतीयसमुदाये जनसुनवायी कृता, श्रमशुल्कं याचयित्वा उत्पन्नस्य व्यक्तिगत-चोट-प्रकरणस्य विषये न्यायालये निर्णयः कृतः अन्ते न्यायालयेन निर्णयः कृतः यत् अपराधिनः ७०% क्षतिपूर्तिदायित्वं वहन्तु, उल्लङ्घितपक्षः च ३०% उत्तरदायित्वं वहति इति
न्यायालयस्य सुनवाईस्थलम्
२०२३ तमस्य वर्षस्य सितम्बरमासे मास्टर पु स्वसहग्रामीणेन बॉस् क्षियाङ्ग इत्यनेन सह द्वौ दिवसौ काष्ठकाररूपेण कार्यं कृतवान्, तस्य सम्मतं पारिश्रमिकं २२०० युआन् आसीत् तथापि कार्यं सम्पन्नं जातं ततः परं बॉस क्षियाङ्गः केवलं १,८०० युआन् एव दत्तवान् । "लाओ पु, मया स्वयमेव ४०० युआन् न प्राप्तम्, अतः इदानीं भवतः कृते दातुं न शक्नोमि।" मास्टर पु प्रतीक्षां कर्तुं न इच्छति स्म, सः बॉस क्षियाङ्ग इत्यस्मै शीघ्रं भुक्तिं कर्तुं आग्रहं कुर्वन् आसीत् ।
अक्टोबर्-मासस्य २ दिनाङ्के मध्याह्ने मास्टर पुः ज्ञातिभिः मित्रैः सह भोजनपार्टिषु किञ्चित् मद्यं पिबति स्म, तथा च बॉस क्षियाङ्ग् इत्यस्मै भुक्तिं याचितवान् । "धनं ददातु, अहं तस्य उपयोगं केकक्रयणार्थं कर्तुम् इच्छामि।"
अस्मिन् समये गुरुः पु चिन्तितः अभवत् : "भवन्तः मम चरित्रं जानन्ति यदि अहम् अत्र आगच्छामि तर्हि अहं निश्चितरूपेण चतुःशतं युआन् न याचयिष्यामि "अहं मासस्य अन्ते भवन्तं धनं दातुं सहमतः अभवम् त्वं धनं ऋणं गृह्णासि गृहं वा विक्रयसि।" मां ददातु"। मास्टर पु इत्ययं एतावत् क्रुद्धः आसीत् यत् बॉस क्षियाङ्ग इत्यस्य समुदायस्य द्वारे तस्य सह नियुक्तिः करणीयः इति विना अन्यः विकल्पः नासीत् ।
स्थले एव मास्टर पु इत्यनेन बॉस क्षियाङ्ग इत्यनेन धनं पृष्टम्, परन्तु बॉस क्षियाङ्ग इत्यनेन अद्यापि विलम्बः कृतः यत् सः भुक्तिं कर्तुं अक्टोबर्-मासस्य मध्यभागपर्यन्तं प्रतीक्षते इति । तौ परस्परं सम्भाषणं कृतवन्तौ, विवादः कलहरूपेण विकसितः । अस्मिन् क्रमे मास्टर पु कार्यं कुर्वन् धारितं सुरक्षाशिरस्त्राणं बहिः कृत्वा बॉस क्षियाङ्ग् इत्यस्य उपरि क्षिप्तवान् यदा बॉस क्षियाङ्गः हस्तेन तत् अवरुद्धवान् तदा सः मास्टर पु इत्यस्य मुखं प्रहारितवान् । इदानीं मास्टर पु क्रुद्धः भूत्वा बॉस क्षियाङ्गस्य शिरसि पृष्ठे च शिरस्त्राणेन प्रहारं कर्तुं आरब्धवान् ।
कतिपयानि वाराः ताडितः सन् बॉस क्षियाङ्गः मास्टर पु इत्यस्मात् मुक्तः भूत्वा स्वकारात् फलस्य छूरी प्राप्तुं समुदायस्य पार्किङ्गस्थानं प्रति धावितवान् । प्रायः अर्धनिमेषेण अनन्तरं मास्टर पु अपि आगत्य बॉस क्षियाङ्ग इत्यस्य उपरि अङ्गुलीं दर्शितवान् यत् किमपि न वदन् बॉस ज़ियाङ्गः मास्टर पु इत्यस्य फलस्य छूरेण प्रहारं कृतवान् । गुरुः पु स्वबाहुं शिरस्त्राणं च अवरुद्ध्य प्रयुक्तवान्, परन्तु तस्य बाहुः अद्यापि क्षतिग्रस्तः आसीत् । चिकित्सालयं प्रेषितस्य अनन्तरं तस्य कण्डराक्षतम् इति निदानं जातम्, ततः कण्डरा न्यूरोवास्कुलर एनास्टोमोसिस् कृतम्, यस्य चिकित्साव्ययस्य १०,००० युआन्-अधिकं व्ययः अभवत्
जनसुरक्षा-अङ्गैः क्रमशः बॉस-जियाङ्ग-मास्टर-पु-योः दोषाणां परिणामानां च आधारेण प्रशासनिकदण्डः प्रदत्तः । परन्तु क्षतिपूर्तिविषये पक्षद्वयं सम्झौतां कर्तुं न शक्तम्, अतः मास्टर पु न्यायालये मुकदमा दाखिलवान्, यत्र बॉस क्षियाङ्गः चिकित्साव्ययस्य, नष्टवेतनस्य इत्यादीनां क्षतिपूर्तिं कर्तुं आग्रहं कृतवान्, यस्य कुलम् २०,००० युआन्-अधिकं भवति
सभायां जनकाङ्ग्रेस-प्रतिनिधिः, सामुदायिकनिवासिनः इत्यादयः उपस्थिताः आसन्
न्यायाधीशः पक्षद्वयस्य मध्ये मध्यस्थतायाः आयोजनं कृतवान् बॉस क्षियाङ्गः आत्मरक्षणार्थं कार्यं करोति इति आधारेण क्षतिपूर्तिं कर्तुं न अस्वीकृतवान्, पूर्वमेव प्रशासनिकदण्डस्य अधीनः च आसीत् ।
न्यायालयेन उक्तं यत् यदि कश्चन अभिनेता अन्येषां नागरिकाधिकारस्य हितस्य च अन्यायपूर्वकं उल्लङ्घनेन क्षतिं करोति तर्हि सः अपराधदायित्वं वहति परन्तु यदि उल्लङ्घितपक्षस्य दोषः तस्यैव क्षतिस्य घटनस्य वा विस्तारस्य वा भवति तर्हि तस्य उत्तरदायित्वं भवति उल्लङ्घकः न्यूनीकृतः भवितुम् अर्हति। अस्मिन् सन्दर्भे यद्यपि बॉस क्षियाङ्गः प्रथमवारं मास्टर पु इत्यनेन शिरस्त्राणेन आहतः, तथापि सः दूरं गतः ततः परं सः फलस्य छूरीम् बहिः निष्कास्य मास्टर पु इत्यस्य फलस्य छूरेण प्रहारं कृतवान् तस्य व्यवहारः स्पष्टतया वैधरक्षायाः सीमां अतिक्रान्तवान् तथा च सः भवितुम् अर्हति उल्लङ्घनस्य उत्तरदायी।
यद्यपि मास्टर पु श्रमशुल्कं याचयितुम् बॉस क्षियाङ्ग इत्यनेन सह मिलितवान् तथापि सः मद्यपानानन्तरं अन्येषां कृते हेल्मेट् इत्यनेन प्रहारं कृतवान्, येन पक्षद्वयस्य मध्ये शारीरिकः संघर्षः अभवत्, तस्य दोषः अपि आसीत्, तस्य दोषस्य आधारेण बॉस क्षियाङ्गस्य क्षतिपूर्तिदायित्वं न्यूनीकर्तव्यम् . अन्ते न्यायालयेन निर्णयः कृतः यत् बॉस क्षियाङ्गः क्षतिपूर्तिदायित्वस्य ७०% भागं वहति, मास्टर पु इत्यस्य १०,००० युआन् इत्यस्मात् अधिकं क्षतिपूर्तिं च दातव्यम् इति ।
न्यायाधीशः अवदत् यत् अवैध-उल्लङ्घनं कुर्वतः व्यक्तिस्य विरुद्धं अवैध-उल्लङ्घनस्य निवारणाय वैध-रक्षा कार्याणि कुर्वती अस्ति यदि अवैध-उल्लङ्घनस्य क्षतिः भवति तर्हि तत् वैध-रक्षा इति मन्यते। न्याय्यरक्षा आवश्यकसीमाः पूरयेत् यदि कृतः व्यवहारः स्पष्टतया आवश्यकसीमाम् अतिक्रम्य क्षतिं जनयति तर्हि तदनुरूपं दायित्वमपि वह्यते
न्यायाधीशः स्मरणं कृतवान् यत् सामाजिकपरस्परक्रियासु आर्थिकविवादाः अतीव सामान्याः भवन्ति, तथा च सम्बन्धितपक्षैः विग्रहान् हानिकारकपरिणामान् च परिहरितुं उचितकानूनीसाधनेन स्वअधिकारहितानाम् रक्षणं कर्तव्यम्।
यांगजी इवनिंग न्यूज/Ziniu News रिपोर्टर झांग जियानबो
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया