2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य वृत्तपत्रस्य (chinatimes.net.cn) संवाददाता Fang Fengjiao इत्यनेन शङ्घाईतः रिपोर्टिंग्
अगस्तमासस्य ७ दिनाङ्के सायंकाले शिसेइडो-समूहेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य असन्तोषजनकपरिणामानां घोषणा कृता : अस्मिन् अवधिमध्ये कम्पनीयाः मूलसञ्चालनलाभः १९.३ अरब येन, वर्षे वर्षे ८.८ अरब येन् न्यूनता, परिचालनलाभहानिः २.७ च आसीत् अरब येन, मूलकम्पनीयाः कारणं शुद्धलाभः वर्षे वर्षे ९९.९% न्यूनः अभवत् । परिणामस्य घोषणायाः अनन्तरं शिसेइडो इत्यस्य शेयरमूल्यं निरन्तरं पतति स्म ।
शिसेइडो इत्यनेन विक्रयस्य न्यूनतायाः कारणं यात्राखुदराविक्रयणस्य, चीनस्य, अमेरिकादेशस्य च न्यूनतायाः कारणम् इति उक्तम् । वस्तुतः २०२२ तमे वर्षे लाभस्य न्यूनतायाः आरभ्य अद्यत्वे हानिपर्यन्तं शिसेइडो निम्नस्थाने एव अस्ति । कारणस्य अन्वेषणं कुर्वन् बीजिंग-सामाजिकविज्ञान-अकादमीयाः सहायक-शोधकः वाङ्ग-पेङ्गः चाइना-टाइम्स्-पत्रिकायाः संवाददात्रे विश्लेषितवान् यत् अन्तिमेषु वर्षेषु विश्वे तथा विशिष्टक्षेत्रेषु (यथा चीन-अमेरिका-देशाः) आर्थिक-उतार-चढावः उपभोक्तृक्रयणं प्रभावितं कृतवान् शक्तिः;
उद्योगस्य पर्यवेक्षकः हाङ्ग शिबिन् चाइना टाइम्स् इति पत्रिकायाः संवाददात्रे अवदत् यत् आन्तरिकदृष्ट्या उत्पादनवीनीकरणे, ब्राण्ड्निर्माणे, चैनलविस्तारे इत्यादिषु कम्पनीषु काश्चन समस्याः भवितुम् अर्हन्ति। बाह्यवातावरणस्य प्रभावस्य अतिरिक्तं आन्तरिकरूपेण अपर्याप्तं उत्पादनवीनीकरणं, ब्राण्डवृद्धिः, अपर्याप्तचैनलविस्तारः च सर्वाणि कार्यप्रदर्शने न्यूनतायाः कारणानि सन्ति
ज्ञातव्यं यत् ३० जुलै दिनाङ्के शिसेडो इत्यनेन आधिकारिकतया घोषितं यत् चीनस्य पूर्वसीईओ तथा शिसेडो समूहस्य वर्तमानाध्यक्षः सीओओ च केन्टारो फुजिवारा समूहस्य अध्यक्षः मुख्यकार्यकारी च भविष्यति नियुक्तिः २०२५ तमस्य वर्षस्य जनवरीमासे १ दिनाङ्कात् प्रभावी भविष्यति। केन्टारो फुजिवारा शिसेइडो इत्यस्य गर्तात् बहिः नेतुं शक्नोति वा इति विपण्यस्य बहु ध्यानं आकृष्टम् अस्ति ।
क्षयात् हानिपर्यन्तं
प्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे शिसेइडो समूहस्य विक्रयः ५०८.५३६ अरब येन (प्रायः २४.९०८ अरब आरएमबी) आसीत्, तथापि गतवर्षस्य समानकालस्य अपेक्षया २.९% वृद्धिः अभवत् तथापि कम्पनीयाः मूलसञ्चालनलाभः केवलं १९.३ अरब येन, आसीत्; वर्षे वर्षे ८.८ अरब येन न्यूनता , परिचालनलाभस्य २.७ अरब येन न्यूनता, मूलकम्पनीयाः भागधारकाणां कृते वर्षे वर्षे न्यूनता; वर्षे वर्षे ९९.९% न्यूनीभूता, यत् गतवर्षस्य तस्मिन् एव काले ११.८ अर्ब येन् आसीत् ।
शिसेइडो इत्यस्य राजस्वस्रोताः मुख्यतया षट्भागेषु विभक्ताः सन्ति : यात्राखुदराविक्रयः, जापान, चीन, एशियाप्रशान्तसागरः, अमेरिका, ईएमईए (यूरोपः, मध्यपूर्वः, आफ्रिका) च २०२४ तमस्य वर्षस्य प्रथमार्धे एतेषां षट् भागानां मूलसञ्चालनलाभः क्रमशः ७.७ अरब येन्, ७.९ अर्ब युआन्, ४.९ अर्ब येन्, २.२ बिलियन येन्, २.६ बिलियन येन्, ३.७ बिलियन येन् च आसीत्
२०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशे, अमेरिकादेशे, यात्राखुदराविक्रये (विदेशीयविनिमयस्य, व्यापारस्थापनस्य, अधिग्रहणस्य च प्रभावं विहाय, अधः समानम्) शुद्धविक्रये वर्षे क्रमशः ७%, ५%, २३% च न्यूनता अभवत् -वर्षे जापानी घरेलुबाजारे शुद्धविक्रये वर्षे वर्षे १३% वृद्धिः अभवत्, एशियाप्रशान्तस्य ईएमईए च क्रमशः ६% तथा १२% वृद्धिः अभवत् ।
शिसेडो इत्यनेन उक्तं यत् विक्रयस्य न्यूनता मुख्यतया यात्रा-खुदरा-विक्रयणस्य, चीन-अमेरिका-देशस्य च विपण्यस्य न्यूनतायाः कारणेन अभवत्, चीनीय-उपभोक्तृ-विश्वासस्य दुर्बलतायाः, क्रयण-व्यवहारस्य च परिवर्तनस्य, यात्रा-खुदरा-विक्रयस्य लाभप्रदतायाः तीव्र-क्षयस्य, उत्पादनस्य, माल-वाहनस्य च न्यूनतायाः कारणम् अस्ति अमेरिकादेशे सर्वेषां विक्रयणं प्रभावितम् अभवत् समग्रतया अपेक्षितापेक्षया न्यूनम्।
चीनीयविपण्ये समूहस्य विक्रयः १३१.७ अरब येन (प्रायः ६.२ अरब आरएमबी) आसीत्, वर्षे वर्षे ०.८% मामूली वृद्धिः, तटस्थविनिमयदरेण गणितं ७.६% न्यूनता च आसीत् व्यावसायिकस्थानांतरणं कृत्वा समूहस्य विक्रयः वर्षे वर्षे ६.६% न्यूनीकृतः मूलव्यापारलाभः वर्षे वर्षे ६० कोटि येन् न्यूनीकृत्य ४.९ अरब येन (लगभग २३२ मिलियन आरएमबी) अभवत् ज्ञातव्यं यत् चीनीयविपण्यस्य विक्रयभागः गतवर्षस्य समानकालस्य २६.४% आसीत् इति २५.९% यावत् न्यूनीभूतः ।
शिसेडो इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् - "यात्रा-खुदरा-विक्रयणस्य, चीनस्य, अमेरिकन-विपण्यस्य च दुर्बलतायाः कारणात् शिसेडो-समूहस्य अन्तर्गतं केषाञ्चन प्रमुखानां ब्राण्ड्-विक्रयः स्थगितम् अथवा नकारात्मकवृद्धिः अपि अभवत्
प्रतिवेदने इदमपि उक्तं यत् यात्राखुदराविक्रयः चीनीयविपण्यं च वर्षे वर्षे पतति, अपेक्षितापेक्षया न्यूनं च आसीत्, तथा च हैनान्द्वीपसहितं शुल्कमुक्तखुदराविपण्यं उपभोक्तृव्यवहारपरिवर्तनेन निरन्तरं चुनौतीं प्राप्नोति।
वस्तुतः शिसेइडो-नगरं अन्तिमेषु वर्षेषु निम्नस्थाने एव अस्ति । २०२३ तमे वर्षे शिसेडो इत्यस्य विक्रयः ९७३ अरब येन, ८.८% न्यूनता, २०२२ तमे वर्षे विक्रयः १,०६७.४ अरब येन, वर्षे वर्षे ५.७% वृद्धिः अभवत्; अरब येन्, वर्षे वर्षे २७.१% न्यूनता ।
सुप्रसिद्धः रणनीतिकस्थापनविशेषज्ञः, फुजियान् हुएसे ब्राण्ड् पोजिशनिंग् कन्सल्टिङ्ग् इत्यस्य संस्थापकः च झान जुन्हाओ चाइना टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् अन्तिमेषु वर्षेषु शिसेइडो इत्यस्य प्रदर्शने उतार-चढावः न केवलं वैश्विक इत्यादिभिः बाह्यकारकैः प्रभावितः अस्ति आर्थिक उतार-चढावः, परन्तु गहनतरकारणानि ब्राण्ड्-समस्यायाः आन्तरिककारकेषु निहिताः सन्ति । द्रुतगत्या परिवर्तमानस्य विपण्यवातावरणे उपभोक्तृणां नवीनतायाः व्यक्तिकरणस्य च माङ्गल्यं वर्धमानं भवति, परन्तु शिसेडो इत्यस्य केचन ब्राण्ड्-संस्थाः समये एव एतस्य प्रवृत्तेः तालमेलं स्थापयितुं असफलाः अभवन्, यस्य परिणामेण विपण्यभागस्य क्षयः अभवत्
चीनीयविपण्ये यद्यपि शिसेइडो इत्यनेन केचन परिणामाः प्राप्ताः तथापि दुर्बलयात्राखुदराविक्रयः, भयंकरः विपण्यप्रतिस्पर्धा इत्यादीनां आव्हानानां सम्मुखीभवति । विशेषतः चीनीयग्राहकानाम् स्थानीयब्राण्ड्-परिचयः वर्धमानः भवति चेत्, घरेलुसौन्दर्यब्राण्ड्-समूहानां तीव्र-उत्थानेन शिसेडो-सदृशेषु विदेशीय-ब्राण्ड्-उपरि पर्याप्तं दबावः जातः परन्तु एतेन शिसेइडो इत्यस्य कृते नूतनाः अवसराः अपि प्राप्यन्ते । झान जुन्हाओ इत्यस्य मतं यत् चीनीयग्राहकानाम् आवश्यकतानां प्राधान्यानां च गहनतया अवगमनेन शिसेडो स्वस्य उत्पादरणनीतिं समायोजयितुं शक्नोति तथा च चीनीयबाजारस्य आवश्यकतानुसारं अधिकं अनुकूलितं उत्पादं प्रारम्भं कर्तुं शक्नोति। तस्मिन् एव काले स्थानीयविक्रेतृभिः भागिनैः च सह सहकार्यं सुदृढं करणं चीनीयविपण्ये शिसेडो इत्यस्य भागस्य विस्तारस्य अपि प्रभावी उपायः अस्ति
पूर्वं शिसेडो-संस्थायाः भावि-प्रमुखः केन्टारो फुजिवारा-इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् अस्मिन् वर्षे नवम्बर-मासस्य अन्ते मौलिक-प्रतिकार-उपाय-सहितं नूतन-व्यापार-रणनीतिः घोषिता भविष्यति, निरन्तर-वृद्धिं प्राप्तुं विमानस्थानक-इत्यादीनां खुदरा-व्यापाराणां यात्रा शुल्कमुक्तविक्रयणं चीनं च व्यावसायिकस्थापनं समायोजितं भविष्यति। भविष्ये अस्माकं यूरोपीय-अमेरिकन-व्यापारः अधिकं वर्धते इति आशास्महे |
परिवर्तन वेदना काल
दीर्घकालीन गर्तस्य कारणात् शिसेडो परिवर्तनस्य कष्टे स्थापितः अस्ति तस्मिन् एव काले समूहे कार्मिकपरिवर्तनस्य अपि अनुभवः अभवत् ।
३० जुलै दिनाङ्के शिसेडो इत्यनेन आधिकारिकतया घोषितं यत् चीनस्य पूर्वसीईओ तथा शिसेडो समूहस्य वर्तमानाध्यक्षः सीओओ च केन्टारो फुजिवारा समूहस्य अध्यक्षः मुख्यकार्यकारी च भविष्यति वर्तमानः शिसेइडो अध्यक्षः मुख्यकार्यकारी च मासाहिको उओतानी निवृत्तः भविष्यति। मासाहिको उओतानी जनवरी २०२५ तः शिसेइडो समूहस्य वरिष्ठसल्लाहकाररूपेण अपि कार्यं करिष्यति, प्रबन्धनस्य अनुरोधेन परामर्शं, प्रतिभाविकाससमर्थनं, विदेशसम्बद्धक्रियाकलापाः अन्यसहायतां च प्रदास्यति
भविष्ये केन्टारो फुजिवारा शिसेइडो इत्यस्य प्रदर्शनं सम्यक् कर्तुं उपभोक्तृविश्वासं पुनः प्राप्तुं कथं नेतृत्वं करिष्यति इति एकः महत् प्रश्नः।
चीनदेशः शिसेडो इत्यस्य कृते अतीव महत्त्वपूर्णः विपण्यः अस्ति, परन्तु चीनीयविपण्ये शिसेडो इत्यस्य विकासे आव्हानानि अभवन् इति न संशयः। हाङ्ग शिबिन् इत्यस्य मतं यत् चीनीयविपण्ये शिसेइडो इत्यस्य अवसराः, आव्हानानि च सन्ति । चीनीयविपण्यस्य समग्ररूपेण दुर्बलप्रदर्शनस्य अभावेऽपि चीनीबाजारे शिसेइडो इत्यस्य विक्रयः अद्यापि किञ्चित् वर्धमानः अस्ति, यत् सूचयति यत् चीनीयविपण्ये अद्यापि तस्य निश्चितः ब्राण्डप्रभावः, विपण्यभागः च अस्ति परन्तु चीनदेशे स्वदेशीयरूपेण उत्पादितानां सौन्दर्यपदार्थानाम् उदयेन शिसेडो-नगरे वर्धमानं विपण्यप्रतिस्पर्धायाः दबावः वर्तते । भविष्ये शिसेडो इत्यस्य ब्राण्ड्-निर्माणं सुदृढं कर्तुं, उत्पादस्य गुणवत्तां, उपभोक्तृसन्तुष्टिं च निरन्तरं सुदृढं कर्तुं, चीनदेशे घरेलुरूपेण उत्पादितानां सौन्दर्य-उत्पादानाम् प्रभावस्य सामना कर्तुं ऑनलाइन-विक्रयस्य अनुपातं वर्धयितुं, उदयमान-चैनेल्-विस्तारं च कर्तुं आवश्यकता वर्तते
प्रतिवादिनां मतं यत् अपर्याप्तं उत्पादनवीनीकरणं, ब्राण्ड्-वृद्धिः, अपर्याप्तचैनलविस्तारः च सर्वाणि समस्यानि शिसेइडो-सङ्घस्य सम्मुखीभवन्ति । हाङ्ग शिबिन् इत्यनेन सुझावः दत्तः यत् कम्पनयः उत्पादनवाचारं सुदृढां कुर्वन्ति तथा च उपभोक्तृणां आवश्यकतानां पूर्तिं कुर्वन्ति नूतनानि उत्पादनानि विकसयन्ति तथा च ते ब्राण्ड् निर्माणं सुदृढां कुर्वन्ति, ब्राण्ड् प्रभावं वर्धयन्ति, विक्रयमार्गान् विस्तृतयन्ति, ऑनलाइनविक्रयस्य अनुपातं च वर्धयन्ति। तदतिरिक्तं, कम्पनीभ्यः नूतनलाभवृद्धिबिन्दून् योजयितुं एकप्रसाधनविक्रयणात् विविधविकासपर्यन्तं सामरिकपरिवर्तनं कर्तुं अपि आवश्यकता वर्तते।
पाङ्गु थिङ्क् टैङ्कस्य वरिष्ठः शोधकः जियांग् हानः चाइना टाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत् शिसेइडो-इत्यनेन चीनीय-बाजारे गहनतया प्रवेशः, चीनीय-उपभोक्तृणां आवश्यकताः अवगन्तुं, पूर्तयितुं च, ब्राण्ड्-प्रचारं प्रचारं च सुदृढं कर्तव्यं, ब्राण्ड्-जागरूकतां प्रतिष्ठां च वर्धयितुं च। तस्मिन् एव काले चीनदेशे घरेलुसौन्दर्यब्राण्ड्-उत्थानस्य सक्रियरूपेण प्रतिक्रियां ददाति तथा च उत्पादस्य गुणवत्तां सुधारयित्वा अनुसन्धानविकासनवीनीकरणं सुदृढं कृत्वा प्रतिस्पर्धां निर्वाहयति
वाङ्ग पेङ्ग इत्यनेन सुझावः दत्तः यत् शिसेइडो इत्यनेन स्वस्य चैनल-रणनीतिं अनुकूलितं कर्तव्यम्: ई-वाणिज्य-चैनल-निर्माणं सुदृढं कर्तव्यम्, ऑनलाइन-विक्रयस्य अनुपातं वर्धयितव्यम्, तथा च ग्राहकानाम् अनुभवं सुधारयितुम् अफलाइन-भण्डारस्य विन्यासस्य अनुकूलनं करणीयम् उत्पादपङ्क्तिसंरचनं समायोजयन्तु: उच्चस्तरीयब्राण्डानां विकासे ध्यानं दत्तव्यं, अनावश्यकउत्पादपङ्क्तयः न्यूनीकरोतु, समग्रलाभमार्जिनं च वर्धयन्तु। तस्मिन् एव काले वयं चीनीयविपण्यस्य कृते नूतनानि उत्पादनानि प्रक्षेपयिष्यामः ये उपभोक्तृणां आवश्यकतानुसारं अधिकं भवन्ति। विपणन-प्रशासनिकव्ययस्य नियन्त्रणम् : परिष्कृतप्रबन्धनद्वारा व्ययस्य दरं न्यूनीकर्तुं लाभप्रदतां च सुधारयितुम्। तस्मिन् एव काले वयं उत्पादस्य प्रतिस्पर्धां वर्धयितुं ब्राण्ड्-अनुसन्धान-विकासयोः निवेशं वर्धयिष्यामः | संगठनात्मकसंरचनासमायोजनं सुदृढं कुर्वन्तु : अधिकं एकीकृतं चपलं च संगठनात्मकं संरचनां निर्मायन्तु, आन्तरिकसञ्चारदक्षतां सुदृढं कुर्वन्तु तथा च विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं क्षमताम्। चीनीयविपण्यस्य आवश्यकतानुसारं अधिकतया अनुकूलतां प्राप्तुं स्थानीयकृतनवाचारं सुदृढं कुर्वन्तु। ब्राण्ड् विश्वासं सुधारयितुम् : परमाणुमलजलनिर्वाहघटना इत्यादिभिः बाह्यकारकैः उत्पद्यमानस्य विश्वाससंकटस्य प्रतिक्रियारूपेण वयं ब्राण्डप्रतिबिम्बं उपभोक्तृविश्वासं च वर्धयितुं सक्रियरूपेण उपायान् कुर्मः। यथा, उत्पादस्य पारदर्शिता, सुरक्षाप्रवर्धनं च सुदृढं कुर्वन्तु।
उच्चस्तरीयसौन्दर्यविपण्यस्य विशेषता अस्ति यत् माङ्गल्याः निरन्तरवृद्धिः, ब्राण्डप्रतिस्पर्धा तीव्रता, डिजिटलरूपान्तरणस्य त्वरितता, स्पष्टस्थानीयकरणप्रवृत्तयः च सन्ति वाङ्ग पेङ्गस्य मतं यत् भविष्ये वैश्विक-अर्थव्यवस्थायाः अग्रे विकासेन, परिवर्तनशील-उपभोक्तृ-माङ्गल्याः च सह उच्च-स्तरीय-सौन्दर्य-विपण्यं निरन्तरं विकास-प्रवृत्तिं निर्वाहयिष्यति |.
शिसेडो इत्यनेन प्रकटितं यत् वर्तमानविकासविषयाणां सम्मुखे सः समूहः २०२४ तमस्य वर्षस्य नवम्बरमासस्य अन्ते नूतनव्यापाररणनीतिं घोषयिष्यति, अयं च संवाददाता निरन्तरं ध्यानं दास्यति।
मुख्य सम्पादक: जू युन्कियन मुख्य सम्पादक: गोंग पेइजिया