समाचारं

अनेकाः विक्रेतारः कार-पिकअपं स्थगयितुं अनुरोधं कृतवन्तः, किं बीजिंग-हुण्डाई-संस्थायां दबावः वर्धते?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सत्यं यत् गृहं सर्वाम् रात्रौ वर्षा भवति चेत् एव लीकं भवति, वायुः प्रवहति चेत् नौका लीकं भवति।

वाहनविपण्यस्य परिवर्तनं न केवलं निर्मातारः शीतलं करोति, अपितु विक्रेतृणां पूर्वमेव उच्चसूचीं अपि प्रभावितं करोति । अधुना एव हुनान्-नगरस्य अनेके व्यापारिणः पत्राणि प्रेषितवन्तःबीजिंग हुण्डाई"कार-पिकअप-निलम्बनम्" इति आह्वयन् दस्तावेजः एतत् निराशाजनकं वास्तविकतां पर्दापृष्ठात् अग्रे धक्कायति स्म ।

पत्रे ज्ञायते यत् हुनानप्रान्तस्य सर्वेषां व्यापारिणां चरम-सूची-दबावः, अत्यन्तं कठिन-सञ्चालनम्, अत्यन्तं गम्भीर-हानिः च इत्यादीन् कारकान् दृष्ट्वा हुनान्-नगरस्य सर्वेषां व्यापारिणां सर्वसम्मत्या अनुरोधः कृतः यत्, २०६८ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कात् आरभ्य बीजिंग-हुण्डाई-नगरं प्रति कार-वितरणं अस्थायीरूपेण स्थगयन्तु । २०२४, तथा स्वायत्तवितरणवाहनानि अधुना न स्वीक्रियन्ते ।

तस्मिन् एव काले बीजिंग-हुण्डाई-संस्थायाः अपि हुनान्-क्षेत्रे विद्यमानस्य विक्रेतृणां सूचीं तत्क्षणमेव समाधातुं पूर्वसर्वप्रतिबद्धतानां प्रोत्साहननीतीनां च पूर्तये आवश्यकता आसीत् दस्तावेजस्य अधः नवकारव्यापारिणां आधिकारिकमुद्राः अपि मुद्रिताः सन्ति । तथापि, बीजिंग हुण्डाई इत्यनेन अस्य विषयस्य सार्वजनिकरूपेण प्रतिक्रिया न दत्ता वयं बीजिंग हुण्डाई इत्यस्य प्रतिक्रियायाः प्रतीक्षां कुर्मः यत् समस्या निरन्तरं किण्वनं न भवतु, तत्सहकालं च उत्पादेषु सुधारं कर्तुं, अन्यस्य युद्धस्य सुविधायै सूचीं न्यूनीकर्तुं च।

दस्तावेजानां प्रकाशनानन्तरं जनाः न केवलं व्यापारिणां वर्तमानस्थितेः शोकं कृतवन्तः, अपितु बीजिंग-हुण्डाई-इत्यस्य वर्तमानस्थितेः विषये चिन्ताम् अपि प्रकटितवन्तः किन्तु विक्रयदृष्ट्या २०२४ तमे वर्षे प्रवेशानन्तरं बीजिंग-हुण्डाई-संस्थायाः विक्रयप्रदर्शनं आशावादी नास्ति ।

सार्वजनिकविक्रयदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे फरवरीमासे आरभ्य पञ्चमासान् यावत् तस्य विक्रयः वर्षे वर्षे न्यूनः अभवत् अस्य अवश्यमेव अर्थः अस्ति यत् बीजिंग-हुण्डाई-कम्पनी वर्षस्य प्रथमार्धे वर्षे वर्षे विक्रयस्य न्यूनतां दर्शितवती अस्ति । तस्य सम्भावनायाः विषये जनान् चिन्तिताः कृत्वा। अस्मिन् वर्षे प्रथमार्धे बीजिंग-हुण्डाई-सङ्घस्य सञ्चितविक्रयः केवलं ९१,००० वाहनानां अधिकः आसीत्, यत् वर्षे वर्षे १९.३६% न्यूनता अभवत् ।

पूर्वस्य शिखरकाले बीजिंग हुण्डाई इत्यस्य वार्षिकविक्रयः १० लक्षवाहनानां उपरि एव अभवत्, २०१६ तमे वर्षे च ११.४ लक्षं वाहनानां वार्षिकविक्रयस्य चमत्कारः स्थापितः परन्तु अधुना वाहनानां नूतनचतुर्णां आधुनिकीकरणानां त्वरणेन सह घरेलुनवीनऊर्जावाहनानां उदयः क्रमेण सामान्यप्रवृत्तिः अभवत्, संयुक्तोद्यमब्राण्ड्-उपरि तस्य प्रभावः न केवलं बीजिंग-हुण्डाई-संस्थायाः विक्रयः न्यूनः भवति, अपितु अपितोयोताहोण्डानिसानजापानी-ब्राण्ड्-संस्थाः अपि अधोगतिप्रवृत्तिं दर्शयन्ति ।

उत्पाददृष्ट्या, अनेके बीजिंग हुण्डाई उत्पादानाम् प्रदर्शनं असन्तोषजनकं भवति जुलाईमासस्य खुदराविक्रयणं उदाहरणरूपेण गृहीत्वा, सर्वोत्तमविक्रयणंएलान्त्रःतस्मिन् मासे विक्रयस्य परिमाणं केवलं ४,६३८ यूनिट् आसीत् ।टक्सनततः २१२३ वाहनानि, २.हुण्डाई ix35ततः केवलं १४५१ वाहनानि सन्ति यथासोनाताकुस्तुशेङ्गदाफेस्तातस्मिन् एव मासे खुदराविक्रयः १,००० यूनिट् इत्यस्मात् न्यूनः आसीत् एतादृशं प्रदर्शनं यथार्थतया आश्चर्यजनकम् अस्ति ।

पारम्परिक-इन्धन-वाहनानां मन्दविक्रयस्य अतिरिक्तं नूतन-ऊर्जायाः दृष्ट्या बीजिंग-हुण्डाई-कम्पनी कदापि व्यवहार्य-उत्पादानाम् आरम्भं न कृतवती, यत् तस्य मन्द-विक्रयस्य अपि महत्त्वपूर्णं कारणम् अस्ति अस्मिन् वर्षे जूनमासे पूर्वविक्रयणं प्राप्तं हुण्डाई IONIQ 5 N इत्येतत् अतीव महत् अस्ति, तस्य सामना...अतीव क्रिप्टोनियनजगत् पृच्छतुसमानमूल्यपरिधिषु उत्पादैः सह स्पर्धायाः सम्भावनाः अपि आशावादीः न सन्ति । तथा च ३९८,८०० इत्यस्य उच्चविक्रयपूर्वमूल्यं सम्भवतः तस्य प्रेक्षकाः विस्तृताः न भविष्यन्ति इति अर्थः।

वस्तुतः विक्रयस्य न्यूनतायाः सामना कर्तुं बीजिंग-हुण्डाई-संस्था अपि व्ययस्य न्यूनीकरणाय उत्पादनक्षमतायां कटौतीं कुर्वन् अस्ति, यत्र बीजिंग-शुन्यी-नम्बर-१-कारखानम्, चोङ्गकिङ्ग्-कारखानम् च सन्ति परन्तु तदपि तस्य उत्पादनं अद्यापि महत् अस्ति, यत् मन्दविक्रयस्य सङ्गतिं न करोति ।

बीजिंग हुण्डाई कृते विद्यमानानाम् उत्पादानाम् सक्रियीकरणं कथं करणीयम् इति कुञ्जी भविष्यति यत् प्रथमं विद्यमानानाम् उत्पादानाम् मूल्यानि समायोजितव्यं तथा च प्रथमं मूल्यस्य मात्रायाः आदानप्रदानं कृत्वा "जीवितव्यम्" इति products उग्रं विपणम् ।

अन्ते लिखत- १.

भयंकरः विपण्यप्रतिस्पर्धायाः कारणात् वाहनविपण्ये बहु अराजकता उत्पन्ना अस्ति तथा च डीलराः निर्मातारः च सर्वे तस्य महत्त्वपूर्णाः भागाः सन्ति तीव्रबाजारप्रतिस्पर्धायाः सम्मुखे कथं अपस्ट्रीम-डाउनस्ट्रीम-चैनेल्-सञ्चारः करणीयः, मार्केट्-सङ्गतिं च उत्तमरीत्या उत्पादानाम् आरम्भः करणीयः इति कोऽपि संदेहः नास्ति | demand.

(अयं लेखः मूलतः [Auto World] इत्यस्य नूतनमाध्यमसम्पादकीयविभागेन निर्मितः आसीत् । अस्मिन् लेखे सम्बद्धाः विक्रयदत्तांशः यात्रीकारसङ्घेन अथवा तृतीयपक्षस्य मञ्चेन विमोचितस्य उद्योगस्य व्यापकविक्रयदत्तांशतः आगच्छति। केचन चित्राणि... अन्तर्जालः स्रोतेन सह चिह्निताः दत्तांशाः सम्बद्धाः सूचनाः च सर्वे सन्दर्भार्थं विशिष्टसूचनार्थं आधिकारिकसूचनाः पश्यन्तु ।