समाचारं

वैज्ञानिकाः सूक्ष्मतरङ्ग-अवकाशेषु जीवाणुनाम् आविष्कारं कुर्वन्ति ये चरम-वातावरण-प्रतिरोधी भवन्ति, येषां उपयोगेन औद्योगिक-तनावानां परीक्षणं कर्तुं शक्यते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


"सूक्ष्मतरङ्गः शुद्धं, प्राचीनं स्थानं नास्ति।"

नवप्रकाशितं एतत् शोधं सामान्यज्ञानस्य विरुद्धं गच्छति।

सामान्यतया सूक्ष्मतरङ्गस्य विकिरणं प्रच्छन्नं जीवाणुनाशयितुं पर्याप्तं शक्तिशाली भवति इति मन्यते ।

अगस्तमासस्य ८ दिनाङ्के स्पेनदेशस्य शोधकर्तृभिः अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "Frontiers in Microbiology" इति पत्रं प्रकाशितं यत् सूक्ष्मतरङ्ग-ओवनेषु "एकं शक्तिशाली पारिस्थितिकीतन्त्रम्" इति चरमवातावरणप्रतिरोधी विविधाः जीवाणुः प्राप्तः

पुनः पुनः तापीय-आघातः, विद्युत्-चुम्बकीय-विकिरणं, शोषणं च उच्च-प्रतिरोध-युक्तानां सूक्ष्मजीवानां स्क्रीनिंगं करोति ।

एषा आविष्कारः न केवलं जनस्वास्थ्यस्य कृते महत्त्वपूर्णा अस्ति, अपितु औद्योगिक-उत्पादने चरम-वातावरणानां प्रतिरोधकत्वस्य आवश्यकतां विद्यमानानाम् जीवाणुनां परीक्षणम् इत्यादीनां सम्बन्धित-जैव-प्रौद्योगिक्याः अनुप्रयोगस्य अपि उन्नतिं करिष्यति

पत्रस्य शीर्षकं "The microwave bacteriome: biodiversity of domestic and laboratory microwave ovens" इति । पत्रस्य तत्सम्बद्धः लेखकः स्पेनदेशस्य वैलेन्सियाविश्वविद्यालयस्य शोधकः मैनुअल् पोर्कारः अस्ति ।

शोधकर्तारः गृहपाकशालासु, भोजनालयादिषु सार्वजनिकस्थानेषु, जीवविज्ञानप्रयोगशालासु च सूक्ष्मतरङ्ग-ओवनात् परीक्षणार्थं नमूनानि गृहीतवन्तः । प्रत्येकं स्थानात् १० सूक्ष्मतरङ्ग-अवकाशानां नमूनानि गृहीताः, कुलम् ३० सूक्ष्मतरङ्ग-अवकाशानां कृते ।

"गृहेषु सूक्ष्मतरङ्ग-ओवनेषु दृश्यमानाः जीवाणुजातयः, यथा क्लेब्सिएला, एण्टेरोकोकस्, एरोमोनास् च, मानवस्य स्वास्थ्याय खतरान् जनयितुं शक्नुवन्ति, शोधकर्तारः, पत्रस्य लेखकानां मध्ये एकः च डैनियल टोरेण्ट् इति

सः इदमपि दर्शितवान् यत् सूक्ष्मतरङ्ग-अवकाशेषु सूक्ष्मजीवाः पाकशालापृष्ठेषु सामान्यजीवाणुजातीनां तुलने रोगस्य जोखिमं न वर्धयन्ति।

"वयं अनुशंसयामः यत् निवासिनः प्रयोगशालायाः कर्मचारिणश्च नियमितरूपेण सूक्ष्मतरङ्ग-ओवनं पतला-प्रक्षालन-विलयनेन, अथवा व्यावसायिकरूपेण उपलब्धेन कीटाणुनाशक-स्प्रे-इत्यनेन कीटाणुनाशं कुर्वन्तु।"

टोरेण्ट् स्मरणं करोति यत् सूक्ष्मतरङ्गस्य प्रत्येकं उपयोगानन्तरं आन्तरिकपृष्ठं आर्द्रवस्त्रेण मार्जयन्तु येन जीवाणुवृद्धिः निवारयितुं यत्किमपि प्रसारणं अन्यं अवशेषं च दूरीकर्तुं शक्यते।

अस्मिन् प्रयोगे शोधकर्तारः २५ जीवाणुवंशानां कुलम् ७४७ वंशानां संग्रहं कृतवन्तः । अत्यन्तं सामान्यं वंशजं फर्मिक्यूट्स्, एक्टिनोबैक्टीरिया, विशेषतः प्रोटीओबैक्टीरिया च सन्ति ।

"एतेषां जीवाणुनां उच्चविकिरणादिषु चरमपरिस्थितौ सहिष्णुता विविधजीवप्रौद्योगिकीप्रयोगानाम् प्रेरणादातुम् अर्हति। तेषु एकं जैवनिवारणं भवितुम् अर्हति, यथा क्षेत्रे (स्थाने एव जैवनिवारणम्) अथवा दूषितसामग्रीषु रेडियोन्यूक्लाइडानां विदूषणं (ex situ" वा भवितुम् अर्हति bioremediation) "तेषां उपयोगः औद्योगिकप्रक्रियासु अपि कर्तुं शक्यते, यथा जैव-इन्धनस्य वा अन्य-रसायनानां वा उत्पादनं, पूर्व-उपचार-प्रक्रियाणां वर्धनार्थं, अथवा जैव-उत्प्रेरकानां चरम-स्थितीनां आवश्यकतां जनयति रासायनिक-विक्रियारूपेण।”.

तदतिरिक्तं टोरेण्ट् इत्यनेन उक्तं यत् केचन अतिप्रेमी जीवाणुः (अत्यन्तवातावरणेषु वर्धयितुं प्रजननं च कर्तुं शक्नुवन्ति वा आवश्यकाः वा जीवाणुः) उत्तमं रोगजनकं, शोथनिवारकं च क्रियाकलापं दर्शितवान् "अवश्यं एतत् सर्वं बहु संशोधनस्य आवश्यकता वर्तते, परन्तु एतादृशगुणयुक्तजीवाणुः भवति चेत् एतेषां अध्ययनानाम् महती सुविधा भवितुम् अर्हति।"

संलग्न कागज लिङ्कः : १.

https://www.frontiersin.org/journals/microbiology/articles/10.3389/fmicb.2024.1395751/पूर्ण