समाचारं

पुरातनसुझौनगरे पुष्पाणि पेयानि च

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उष्णनिदाघदिने हिमशीतपेयस्य एकं पुटं धारणं वस्तुतः साधु वस्तु अस्ति । परन्तु अद्यत्वे पेयेषु सामान्यतया योजकद्रव्याणि सन्ति - अहं पुरातनसुझोउ-जनानाम् विषये चिन्तयामि ये स्वपेयेषु पुष्पाणि स्थापयन्ति, यत् यथार्थतया स्वाभाविकम् अस्ति ।

प्रथमं पेयं अवश्यं चायः एव । सुझोउ चाययुक्तः अस्ति, तथाकथितः सुगन्धितः चायः यः "पुष्पसुगन्धं बहिः आनयति, चायस्य स्वादं वर्धयति" सः सुगन्धितः सुगन्धितः चायः, यः सुगन्धितः सुगन्धितः चायः, धूमकेतुः सुगन्धितः चायः इति अपि ज्ञायते चायस्य पुष्पाणि योजयित्वा न केवलं चायस्य गन्धः वर्धते, अपितु तस्य पिबनस्य अनन्तरं जनाः स्फूर्तिं प्राप्नुवन्ति । हुकिउ-नगरस्य पुष्पेषु प्रसिद्धानि चमेली, मोती-आर्किड्, कूर्म-पुष्पं च सन्ति । चायस्य सूपः पीत-हरितः स्पष्टः च भवति, गन्धः ताजाः, स्फूर्तिदायकः च भवति, चायस्य स्वादः मृदुः सुगन्धितः च भवति । ऐतिहासिक अभिलेखानुसारं सोङ्गवंशस्य समये सूझौ-नगरे चमेली-वृक्षस्य रोपणं कृतम् आसीत्, तस्य उपयोगः चाय-निर्माणार्थं कच्चा मालरूपेण भवति स्म । प्राचीनाः मल्लिकाचायस्य निर्माणार्थं बहुविधाः प्रयुक्तवन्तः । पुष्पाणि अपि रसरूपेण भवन्ति, चायपानसमये चषके मल्लिकारसस्य कतिपयानि बिन्दूनि पातयितुं शक्यन्ते । पूर्वं सुझोउ-चायकारखानानि मैग्नोलिया-चायम् अपि निर्मान्ति स्म, अर्थात् श्वेत-मैग्नोलिया-चायः अपि स्थूलाः भवन्ति, पुष्पगन्धः च समृद्धः दीर्घकालीनः च भवति । श्वेत-आर्किड्-चायस्य सुगन्ध-प्रौद्योगिकी चमेली-चायस्य अपेक्षया भिन्ना अस्ति , येन गन्धः क्षीणः भवति, पुष्पाणि रक्तानि भवन्ति । २० घण्टापर्यन्तं श्वेत-आर्किड्-चायस्य गन्धं कृत्वा तत्क्षणमेव तस्य पैक् कृत्वा सीलीकरणं करणीयम्, येन गन्धः वाष्पीकरणं न भवति । अत्र मधुरगन्धयुक्ताः ओस्मन्थसः, गुलाबः, गुलाबः, सिम्बिडियमः, कमलनारङ्गः, गार्डेनिया, कोस्टसः, प्लमपुष्पः, गुलदाउदः इत्यादयः अपि सन्ति, येषां उपयोगेन चायं कर्तुं शक्यते । केचन पुष्पाणि स्वयं चायसामग्रीरूपेण उपयोक्तुं शक्यन्ते, यथा श्वेतगुलदः, मधुकुक्कुरः, श्वापदः इत्यादयः, यदा क्वाथजलेन सह पक्वं भवति तदा न केवलं तृष्णां शामयति, मनः स्वच्छं करोति, अपितु केषाञ्चन रोगानाम् चिकित्सायां औषधीयप्रभावः अपि भवति