समाचारं

बीजिंगनगरे लाइव स्ट्रीमिंग् इत्यस्य नूतनाः मानकाः! "निम्नमूल्यप्रलोभनं" नियन्त्रयितुं कार्यवाही कुर्वन्तु तथा च उद्योगस्य आत्म-अनुशासनस्य पुनः पुष्टिं कुर्वन्तु

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव स्ट्रीमिंग् इत्यस्य अन्यः स्थानीयः मानकः कार्यान्वितः अस्ति, यः उद्योगस्य आत्म-अनुशासनस्य आवश्यकतानां पुनः पुष्टिं करोति ।

९ अगस्त दिनाङ्के बाजारविनियमनार्थं बीजिंगनगरप्रशासनेन "वस्तूनाम् लाइवस्ट्रीमिंग् कृते बीजिंग-अनुपालनमार्गदर्शिकाः" (अतः परं "मार्गदर्शिकाः" इति उच्यन्ते) जारीकृताः, इतः परं कार्यान्विताः भविष्यन्ति इति च घोषितम्

विगतवर्षद्वये अनेकेषु स्थानेषु एतादृशानि मार्गदर्शनानि नियामकदस्तावेजानि च निर्गताः । साक्षात्कारेषु कानूनीविशेषज्ञानाम् वकिलानां च मतानाम् अनुसारं एते दस्तावेजाः विद्यमानानाम् उच्चस्तरीयकायदानानां आधारेण निर्मिताः भवन्ति तथा च आयोजनस्य समये पश्चात् च पर्यवेक्षणस्य विस्तारं कृत्वा पूर्वं जोखिमनिवारणं भवति तथापि तेषां अनिवार्यः प्रभावः नास्ति industry to understand the regulatory provisions and can कानूनस्य लोकप्रियीकरणे भूमिकां कर्तुं श्रेयस्करम्।

तस्मिन् एव काले बीजिंग-वकील-सङ्घस्य वकीलः ली युआन् इत्यनेन एतत् बोधितं यत् लाइव-स्ट्रीमिंग्-मञ्चाः, प्रासंगिक-अभ्यासकारिणः, स्थानीय-नियामक-प्राधिकारिणः च अनुपालन-सञ्चालनेषु अवसरं ग्रहीतुं न शक्नुवन्ति यतोहि तेषां तदनुरूप-मार्गदर्शिकाः न निर्गताः अथवा एतादृशानां प्रभावशीलता-स्तरस्य कारणात् दस्तावेजाः। वस्तुतः लाइव प्रसारण ई-वाणिज्यस्य उपभोक्तारः अद्यापि विक्रयोत्तरकठिनता, मिथ्याप्रचारः, "कममूल्यं" प्रलोभनं, उत्पादस्य गुणवत्ता इत्यादीनि समस्याभिः परेशानाः सन्ति यदा समये उद्योगस्य अनुपालनप्रबन्धने अद्यापि प्रयत्नाः आवश्यकाः सन्ति सर्वेषां पक्षानाम् ।

एआइ-संश्लेषितसामग्रीणां अनुपालनस्य आवश्यकताः अग्रे स्थापयन्तु

जूनमासस्य ७ दिनाङ्के "मार्गदर्शिकाः" सार्वजनिकरूपेण मताः याचिताः, प्रायः मासद्वयानन्तरं आधिकारिकतया च प्रवर्तन्ते स्म । "मार्गदर्शिकासु" कुलम् ३१ प्रावधानाः सन्ति, तथा च बीजिंगनगरे क्रियमाणानि लाइव् स्ट्रीमिंग् क्रियाकलापाः प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्तु । शेल् वित्तस्य संवाददातारः अवलोकितवन्तः यत् "मार्गदर्शिकासु" व्यावसायिकव्यवहारस्य प्रावधानाः सन्ति ये सामान्यतया उपभोक्तृभिः चिन्तिताः सन्ति, यथा प्रचारविधिः, वाणिज्यिकविज्ञापनं, उत्पादचयनगुणवत्ता, विवादनिराकरणतन्त्रं च “अपेक्षया व्यापकं व्यवस्थितं च चीनस्य संचारविश्वविद्यालयस्य सांस्कृतिकउद्योगप्रबन्धनविद्यालयस्य विधिविभागस्य प्रमुखः प्रोफेसरः झेङ्ग निंग् इत्यनेन “मार्गदर्शिका” इति विषये टिप्पणी कृता

शेल् वित्तस्य संवाददातारः अवलोकितवन्तः यत् "मार्गदर्शिकानां" अनुच्छेदः १३ मध्ये निर्धारितं यत् कृत्रिमबुद्धि (AI) प्रौद्योगिक्याः संश्लेषिताः आभासीप्रतिमाः सामग्री च तदनुरूपं अनुपालनावश्यकतानां पूर्तये अपि भवितुमर्हति। अद्यत्वे एआइ-इत्यनेन ई-वाणिज्य-उद्योगे जडं गृहीतम् अस्ति तथा च वर्चुअल्-फिटिंग्-कक्षेषु, बुद्धिमान् ग्राहकसेवासु सहायकेषु, व्यक्तिगत-अनुशंसेषु, एआइ-एङ्करेषु इत्यादिषु उपयुज्यते पारम्परिकः ई-वाणिज्यः शौकः ई-वाणिज्यः च एआइ-विकासं कुर्वन्तौ स्तः । यथा, अस्मिन् वर्षे एप्रिलमासे JD.com इत्यस्य “Purchasing and Sales Dongge AI” इतिडिजिटल मनुष्य"प्रथमं लाइव प्रसारणं आरभ्य ताओबाओ, डौयिन्, कुआइशौ इत्यादिभिः मञ्चैः एआइ-सहायतायुक्तानां ई-वाणिज्यव्यापारसाधनानाम् विकासस्य वा प्रारम्भस्य वा घोषणा अपि कृता अस्ति।"

ली युआन् इत्यस्य मतं यत् कृत्रिमबुद्धिप्रौद्योगिक्याः उत्पन्नानां लंगरानाम् कानूनी व्यक्तित्वं नास्ति तथा च वास्तविकः "लंगरः" अवतारस्य "बनियानस्य" पृष्ठतः निगूढः अस्ति "एकदा विश्वासस्य संकटः भवति तदा आभासीपात्रस्य पुनः आकारस्य व्ययः वास्तविकस्य व्यक्तिस्य प्रतिष्ठायाः पतनस्य व्ययात् बहु न्यूनः भवति, नियामकसंस्थाभिः पर्यवेक्षणस्य कठिनता अपि वर्धते।

यथा, बीजिंग न्यूज तथा शेल् फाइनेन्स् इत्येतयोः पूर्वप्रतिवेदनानुसारं "रूसी सौन्दर्यः मालम् आनयन्ति" इति बहूनां विडियोः क्षियाओहोङ्गशु इत्यादिषु मञ्चेषु प्रकटिताः सन्ति, येषु अधिकांशः एआइ मुखपरिवर्तनप्रौद्योगिक्याः उपयोगेन संश्लेषितः आसीत् अस्मिन् वर्षे फेब्रुवरीमासे विदेशीय-अन्तर्जाल-प्रसिद्धा ओल्गा लोइक्-इत्यनेन अफवाः खण्डयितुं एकं भिडियो प्रकाशितस्य अनन्तरं बीजिंग-न्यूज-शेल्-वित्त-सम्वादकः मासत्रयानन्तरं अपि घरेलु-सामग्री-मञ्चेषु एतादृशान् भिडियो-अन्वेषणं कुर्वन् आसीत् यद्यपि तेषु केचन "सामग्री एआइ द्वारा उत्पन्ना इति शङ्का" इति चिह्नितानि आसन् तथापि टिप्पणीक्षेत्रे बहवः मध्यमवयस्काः वृद्धाः च जनाः आकर्षिताः

"आभासीपात्राणां कठोरप्रबन्धनं करणीयम्, आभासीपात्राणां उत्तरदायीसंस्थानां पञ्जीकरणं करणीयम्। येषां पञ्जीकरणं न कृतम् अस्ति तेषां लाइवप्रसारणकार्यं कर्तुं अनुमतिः नास्ति। गतवर्षस्य अक्टोबर्-मासस्य अन्ते हाङ्गझौ-न्याय-ब्यूरो-इत्यादि-विभागैः जारीकृतेन "लाइव-प्रसारण-ई-वाणिज्य-उद्योग-अनुपालन-मार्गदर्शिकाः (टिप्पण्याः मसौदा)" इत्यनेन डिजिटल-मानव-लंगरानाम् उपरि कठोरः शापः स्थापितः, यस्य उपयोगस्य लाइव-प्रसारण-ई-वाणिज्य-अभ्यासकानां आवश्यकता वर्तते प्राधिकरणं कर्तुं, प्रासंगिकसन्धिषु हस्ताक्षरं कर्तुं, सर्वेषां पक्षानाम् अधिकारान् दायित्वं च स्पष्टीकर्तुं, लाइवप्रसारणकक्षे प्रमुखान् लोगोन् योजयितुं च पर्याप्तं प्रवेशं सुनिश्चित्य डिजिटल मानवलंगराः।

नियामकप्रधिकारिणां भूमिकायां बलं दत्त्वा मञ्चानां नियामकानाम् च मध्ये सम्बद्धतां प्रोत्साहयन्तु

"बीजिंगस्य वा अन्यस्थानानां वा मार्गदर्शनदस्तावेजाः वा, अधिकांशः सामग्रीः नियमानाम् पुनः निर्माणार्थं न, अपितु विद्यमानकायदानानां विनियमानाञ्च संकलनम् अस्ति। सः मन्यते यत् अन्येषु स्थानेषु अपि एतादृशाः मार्गदर्शिकाः उद्योगानां वा संचालकानाम् अनुपालनस्य आवश्यकतानां विषये अधिकं भवन्ति बीजिंगस्य अनुपालनमार्गदर्शिकाभिः अनेकस्थानेषु विपण्यपरिवेक्षणविभागानाम् नियामकदायित्वं सुदृढं कृतम् अस्ति तथा च अनुपालनमार्गदर्शिकाः अधिकप्रभावितेण कार्यान्विताः भविष्यन्ति |.

झेङ्ग निंग् इत्यस्य मतेन "मार्गदर्शिकाः" इत्यस्य अनुच्छेदः २९ लाइव स्ट्रीमिंग वितरणमञ्चानां संचालकानाम् स्थानीयनियामकप्राधिकारिणां च प्रोत्साहयति यत् ते संयुक्त आपत्कालीनप्रतिक्रिया, संयुक्तनिवारणं नियन्त्रणं च इत्यादीनां सहकार्यतन्त्राणां स्थापनां कुर्वन्तु, "अभिनवः इति वक्तुं शक्यते", भविष्ये च, विशिष्टव्यावहारिकसञ्चालनस्य दृष्ट्या प्रासंगिकविभागानाम्, मञ्चानां, अभ्यासकानां च संयुक्तरूपेण अन्वेषणस्य आवश्यकता वर्तते।

वाणिज्यमन्त्रालयस्य अनुसन्धानसंस्थायाः ई-वाणिज्यसंशोधनसंस्थायाः सहायकशोधकः हाङ्ग योङ्गः मन्यते यत् मञ्चानां नियामकप्रधिकारिणां च मध्ये सहकार्यं कर्तुं सूचनासाझेदारीतन्त्रस्य स्थापनायाः आवश्यकता वर्तते, संचारस्य समन्वयस्य च क्षमतां सुदृढं करणीयम्, येन सुनिश्चितं भवति यत् द्वयोः पक्षयोः सुसंगताः मानकाः सन्ति तथा संकटप्रबन्धनार्थं प्रक्रियाः, तथा च सहकार्यदक्षतां सुधारयितुम् नियमितरूपेण अभ्यासः करणीयः।

विशेषतः, “यदि मञ्चे शिकायतां सुविधायै प्रवेशद्वारं स्थापयितुं शक्यते, तथा च मञ्चे प्रत्यक्षतया मध्यस्थतातन्त्रं स्थापयितुं शक्यते, तर्हि उपभोक्तृणां, व्यापारिणां, नियामकानाम् च मध्ये उत्तमसञ्चारभूमिकां निर्वहितुं मञ्चाय अधिकं अनुकूलं भविष्यति एजेन्सी। भूमिका।" ली युआन् अवदत्।

प्रत्येकस्य मञ्चस्य व्यावसायिकसंस्थानां च उत्तरदायित्वस्य दायित्वस्य च पुनः पुष्टिं कुर्वन्तु

संवाददाता अवलोकितवान् यत् मञ्चस्य दायित्वस्य विषये "मार्गदर्शिका" पुनः एकवारं बोधयति यत् मञ्चेन विपणननिषिद्धानां प्रतिबन्धितानां वा मालानाम् अथवा सेवानां सूचीपत्रं निर्मातव्यं, लाइवप्रसारणवितरणसूचनायाः निरीक्षणनिरीक्षणव्यवस्थां स्थापयितव्या, ऋणं च स्थापनीयम् लाइव प्रसारणकक्षसञ्चालकानां कृते प्रबन्धनव्यवस्था तथा ऋणमूल्यांकनम् तन्त्रम् अन्ये च आवश्यकताः।

ली युआन् इत्यस्य मतं यत् लाइव स्ट्रीमिंग मञ्चानां यातायातः विशालः अस्ति, तथा च विक्रयपद्धतिः एव एकप्रकारस्य संचारव्यवहारः अस्ति येषां उत्पादानाम् अथवा सेवानां विपणनं निषिद्धं वा प्रतिबन्धितं वा अधिकं कठोररूपेण निरीक्षणं कर्तव्यम्। चीन-अन्तर्जाल-सूचना-केन्द्रस्य आँकडानुसारं २०२३ तमस्य वर्षस्य डिसेम्बर-मासपर्यन्तं ई-वाणिज्य-सजीव-प्रसारण-उपयोक्तृणां संख्या ५९७ मिलियनं यावत् अभवत्, यत् कुल-अन्तर्जाल-उपयोक्तृणां ५४.७% भागः अस्ति

ऋणप्रबन्धनव्यवस्थायाः स्थापनायाः विषये ली युआन् इत्यनेन तस्य कार्यान्वयनस्य सुझावः दत्तः यत् उपभोक्तृभ्यः मञ्चेन पहिचानं प्रबन्धनं च सुलभं भवति "लाइव स्ट्रीमिंग् इत्यस्मिन् संचालकानाम् उपभोक्तृणां च मध्ये अन्तरक्रियाः लेनदेनं प्रवर्धयिष्यति। अपि च, आदेश-अन्तरफलकात् स्कोरिंग्-मूल्यांकन-अन्तरफलकपर्यन्तं प्रक्रिया तुल्यकालिकरूपेण जटिला भवति। उपभोक्तारः प्रायः संचालकानाम् ऋण-अभिलेखानां जाँचं कर्तुं उपेक्षां कुर्वन्ति, यस्य परिणामेण बहवः उपभोक्तारः आवेगपूर्णाः भवन्ति purchases.

वर्तमान समये अधिकांशः ई-वाणिज्य-मञ्चेषु अनुपालन-दायित्वस्य आवश्यकतानां अन्तर्गतं लाइव-प्रसारण-पुनरावृत्तिः, लेनदेन-स्नैपशॉट्, भण्डार-ऋण-मूल्यांकनम्, सामग्री-समीक्षकाः, संवेदनशील-शब्द-उत्प्रेरकाः च इत्यादीनि तन्त्राणि स्थापितानि सन्ति

केचन विशेषज्ञाः दर्शितवन्तः यत् एतेषां तन्त्राणां कृते आवश्यकेन प्रौद्योगिक्याः, कार्मिकनिवेशस्य च कारणेन मञ्चे कतिपयानि व्ययदबावानि अभवन् । ली युआन् इत्यस्य मतं यत् मञ्चे विपणनं प्रतिषिद्धं वा प्रतिबन्धितं वा वस्तुनां वा सेवानां वा सूचीं निर्मातुं "कठिनं नास्ति" तथा च लाइव प्रसारणकक्षसञ्चालकानां कृते ऋणप्रबन्धनव्यवस्थां निर्मातुं "अन्तर्जालस्य मालस्य सेवायाः वा विक्रयणस्य विषये विद्यमानविनियमैः सह अन्तर्जालविक्रयमञ्चानां ऋणप्रबन्धनव्यवस्थायाः अनुभवेन च सह एतत् संयोजितुं शक्यते।"

तस्मिन् एव काले सः अवदत् यत् सूचनानिरीक्षणनिरीक्षणव्यवस्थायां मञ्चस्य स्थानीयबाजारनिरीक्षणप्रबन्धनविभागयोः च समन्वयस्य आवश्यकता वर्तते। “यदा अवैधव्यापारक्रियाकलापाः आविष्कृताः भवन्ति तदा मञ्चेन प्रथमं स्वयमेव प्रसारणस्य सूचीविच्छेदनं निलम्बनं च इत्यादीनि उपायानि करणीयाः, तथा च मार्गदर्शिकायाः ​​आवश्यकतानुसारं स्थानीयबाजारनिरीक्षणप्रबन्धनविभागाय प्रतिवेदनं कर्तव्यम् set up a special department to cooperate with the platform, according to मञ्चेन प्रदत्तानां सूचनानां उपयोगः तदनुसारं कानूनविनियमानाम् उल्लङ्घनेन कार्यं कुर्वतीभिः संस्थाभिः सह व्यवहारं कर्तुं भविष्यति।”.

अनेकेषां उपभोक्तृणां "समग्र-अन्तर्जालस्य न्यूनतम-मूल्येन" वञ्चनस्य अनुभवः भवति चीन उपभोक्तृसङ्घस्य (अतः चीन उपभोक्तृसङ्घः इति उच्यते) २०२४ तमे वर्षे “६१८” उपभोक्तृअधिकारसंरक्षणजनमतविश्लेषणप्रतिवेदनस्य अनुसारं, निगरानीयकालस्य कालखण्डे चीनग्राहकसङ्घः मूल्यविषये कुलम् ५८,९५४ नकारात्मकसूचनाः एकत्रितवान् विवादाः, प्रतिदिनं समासे ३,००० खण्डाः ।

"मार्गदर्शिका" इत्यस्य अनुच्छेदः २० न्यूनमूल्येन प्रचारं प्रतिबन्धयति । उपर्युक्तविनियमानाम् अनुसारं लाइव स्ट्रीमिंग-वस्तूनाम् क्षेत्रे प्रासंगिक-अभ्यासकारिणः ये प्रचार-क्रियाकलापं कर्तुं मूल्य-तुलना-विधिनाम् उपयोगं कुर्वन्ति, तेषां तुलनां क्रियमाणं मूल्यं विक्रय-मूल्यं च अन्यैः पद्धतिभिः स्पष्टतया सूचयितव्यं वा सूचयितव्यं यत् उपभोक्तृणां कृते The मूल्यं तुलना क्रियते सत्यं समीचीनं च भवेत्, तथा च “समग्रजाले न्यूनतमं मूल्यम्” इत्यादीनां मिथ्यावाक्यानां आधारेण न भवितुमर्हति उपभोक्तृन् भ्रमयति

“उपभोक्तृणां गलतनिर्णयं कर्तुं भ्रामकशब्दानां प्रयोगस्य स्थाने मञ्चैः अधिकपरिपक्वं मूल्यप्रतिश्रुतितन्त्रं कार्यान्वितव्यम्” इति ली युआन् अवदत्

मार्गदर्शनदस्तावेजाः कानूनस्य लोकप्रियीकरणस्य उत्तमः उपायः अस्ति

संवाददातृणां अपूर्णानां आँकडानां अनुसारं विगतवर्षद्वये शङ्घाई, फुजियान् प्रान्ते, शिजियाझुआङ्ग, हाङ्गझौ, चेङ्गडु, यान्ताई, ज़ाओझुआङ्ग इत्यादिषु स्थानेषु टिप्पण्यार्थं समानानि मानकदस्तावेजाः अथवा मसौदाः जारीकृताः सन्ति।

मम देशस्य पूर्वकानूनानां नियमानाञ्च पर्यवेक्षणेन यथा "ई-वाणिज्यकानूनम्" तथा "उपभोक्तृअधिकारहितसंरक्षणकानूनम्", तथैव "अनलाईनव्यवहारस्य पर्यवेक्षणप्रशासनस्य उपायाः" तथा "उपायाः Administration of Online Live Marketing (Trial)", स्थानीयसरकारानाम् स्वस्य नियमाः निर्गन्तुं किमर्थं आवश्यकम्? लाइव ई-वाणिज्यमार्गदर्शिकादस्तावेजाः?

झेङ्ग निंग् इत्यनेन व्याख्यातं यत् राष्ट्रियविधानं तुल्यकालिकरूपेण सिद्धान्तगतं सामान्यं च अस्ति तथा च "अतिविस्तारेण न निर्मितं भविष्यति" अपि च, लाइव् प्रसारणस्य क्षेत्रे अनेके नियमाः सन्ति तथा च विस्तृतः व्याप्तिः "अभ्यासकानां कृते मार्गदर्शिकाः क better way.नियमस्य लोकप्रियीकरणस्य पद्धतिः। तदतिरिक्तं मार्गदर्शनदस्तावेजाः अधिकं लचीलाः भवन्ति तथा च परिवर्तनप्रक्रिया विधानस्य अपेक्षया सरलतरं भवति ।

ली युआन् इत्यस्य मतं यत् स्थानीयविनियमानाम् निर्माणं अधिकलक्षितः कुशलः च मार्गः अस्ति, "सर्वस्थानीयस्थानानां वास्तविककार्यन्वयनप्रक्रियायां व्यक्तिगतसमस्यानां सामना भविष्यति।" सः अपि मन्यते यत् राष्ट्रियस्तरस्य कानूनविनियमाः विविधविषयेषु तुल्यकालिकरूपेण पूर्णप्रावधानं प्रददति, सम्प्रति कार्यान्वयनस्तरस्य अधिकप्रयत्नाः आवश्यकाः सन्ति

यस्मिन् प्रकरणे राष्ट्रियकायदानेषु नियमेषु च कठोरसामग्रीविषये तुल्यकालिकरूपेण पूर्णाः प्रावधानाः सन्ति, तस्मिन् प्रकरणे झेङ्ग निंग् इत्यनेन प्रस्तावितं यत् स्थानीयविनियमाः प्रोत्साहनसाधनस्य तन्त्रनिर्माणस्य च दृष्ट्या नवीनाः भवितुम् अर्हन्ति

पूर्वं एकः वकीलः पत्रकारैः उक्तवान् यत् लाइव-प्रसारण-ई-वाणिज्य-अभ्यासकारिणः "अनुपालन-विषयेषु बहु ध्यानं न ददति" इति । अस्मिन् विषये झेङ्ग निङ्ग् इत्यनेन उक्तं यत् कानूनीशिक्षायाः अपि सुदृढीकरणस्य आवश्यकता वर्तते यत् "तत्सम्बद्धानि कानूनानि जनानां हृदये कथं गभीररूपेण जडितव्यानि इति विषयः अस्ति यस्य विषये कानूनप्रवर्तनसंस्थानां विचारः करणीयः" इति।

अद्यैव चीनस्य साइबरस्पेस् प्रशासनेन "ऑनलाइन लाइव प्रसारणे मिथ्या-अशुद्ध-अराजकतायाः स्वच्छता" इति राष्ट्रव्यापी एकमासात्मकं विशेष-अभियानं प्रारब्धम्, यत् "मिथ्यादृश्यानि जनान् च निर्मातुं, तल-रेखा-विपणनं" तथा च उपभोक्तृणां "धोखा" सुधारयितुम्, नकली, घटियावस्तूनि च विक्रयन्ति" इति ।

बीजिंग न्यूज शेल् वित्तस्य संवाददाता वेई यिंगजी

सम्पादक लिन् ज़ी

प्रूफरीडिंग लुसी