समाचारं

प्रत्यागन्तुं सुलभं किन्तु क्रयणकाले आदानप्रदानं कठिनम्! "नियतमूल्यं" सुवर्णस्य आभूषणस्य पृष्ठतः रहस्यम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् सुवर्णस्य मूल्यानि बहुधा वर्धन्ते, आन्तरिकसुवर्णविपण्यं च उष्णं वर्तते । तेषु अद्वितीयं “नियतमूल्यं” सुवर्णस्य आभूषणं बहुभिः उपभोक्तृभिः प्रियं भवति । परन्तु "नियतमूल्येन" सुवर्णस्य आभूषणं क्रीतवान् केचन उपभोक्तारः पश्यन्ति यत् प्रतिग्रामस्य मूल्यं विपण्यमूल्यात् बहु अधिकं भवति, तथा च सुवर्णस्य आभूषणस्य आदानप्रदानं वा प्रत्यागन्तुं वा अधिकं कठिनं भवति तेषां कृते वञ्चनं कृतम् इति वणिक् । "उपभोक्तृसंरक्षणेन" प्रदत्तानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे मञ्चे सुवर्णस्य आभूषणस्य विषये ७,००० तः अधिकाः शिकायतां प्राप्ताः, येषु सुवर्णस्य उत्पादानाम् विषये शिकायतां ८०% भवन्ति, यदा तु "नियतमूल्येन" सुवर्णसम्बद्धाः शिकायतां सुवर्णस्य शिकायतां ६२% भवन्ति . "नियतमूल्यं" सुवर्णस्य आभूषणं वस्तुतः किम् ? किं सुवर्णस्य आभूषणव्यापारिणः तान् "नियतमूल्येन" विक्रेतुं शक्नुवन्ति? अस्य विक्रयप्रतिरूपस्य पृष्ठतः के रहस्याः सन्ति, उपभोक्तृभिः किमर्थं बहुधा शिकायतुं शक्यते?

१,६९५ युआन् “नियतमूल्यं” सुवर्णवलयस्य भारः केवलं १.३९ ग्रामः अस्ति

अधुना एव गुआङ्गडोङ्ग-नगरस्य हुआङ्ग्-महोदया स्वस्य जन्मदिनस्य उपहाररूपेण सुवर्णस्य आभूषणं क्रेतुं स्थानीय-आभूषण-भण्डारं गता । भण्डारस्य लिपिकस्य अनुशंसया सा अन्ततः "नियतमूल्येन" सुवर्णवलयम् अचिनोत् ।

उपभोक्ता सुश्री हुआङ्गः - तस्मिन् समये मया चिन्तितम् यत् शैली ठीकम् अस्ति मूल्यं टैग् इत्यत्र आसीत्, परन्तु तत्र भारः नासीत्। यदा वयं सुवर्णं क्रीणामः तदा वयं भारं अपि ज्ञातुम् इच्छामः यदा वयं तान् भारस्य विषये पृच्छामः तदा ते अस्मान् कदापि न वदन्ति।

क्रयप्रक्रियायाः कालखण्डे हुआङ्गमहोदया लिपिकं वलयस्य भारस्य अन्यसम्बद्धानां च सूचनानां विषये पृच्छति स्म, परन्तु लिपिकः अवदत् यत् "नियतमूल्यं" आभूषणं क्रयणानन्तरं एव तौलितुं शक्यते इति

विक्रेतुः सशक्तप्रचारस्य अनन्तरं सुश्री हुआङ्ग इत्यनेन अन्ततः १,६९५ युआन् इत्यस्य प्राधान्यमूल्येन २,२६० युआन् इत्यस्य टैग् मूल्येन एतत् सुवर्णवलयः क्रीतवन् तदनन्तरं हुआङ्गमहोदयेन विक्रेतारं स्थले एव तस्य तौलनं कर्तुं पृष्टं तदा तस्य वलयस्य भारः केवलं १.३९ ग्रामः एव इति ज्ञातम् ।

उपभोक्ता सुश्री हुआङ्गः - भौतिकभण्डारेषु वर्तमानं विपण्यमूल्यं प्रतिग्रामं ६०० तः ७०० युआन् यावत् अस्ति ।

समस्यां ज्ञात्वा हुआङ्गमहोदया तत्क्षणमेव लिपिकं उत्पादं प्रत्यागन्तुं पृष्टवती, परन्तु लिपिकः न अस्वीकृतवान् ।

हुआङ्गमहोदयायाः अनुभवस्य सदृशं जियांग्क्सीनगरस्य लीमहोदयायाः अपि "नियतमूल्येन" सुवर्णस्य आभूषणैः उत्पद्यमानानां कष्टानां सामना अभवत् ।

उपभोक्ता सुश्री ली : वयं ९,००० युआन् अधिकमूल्येन सुवर्णस्य कङ्कणस्य आडम्बरं गृहीतवन्तः, तदा अस्माकं कृते अतीव रोचते स्म। सुवर्णभण्डारः अवदत् यत् अस्य कङ्कणस्य मूल्यं ९,००० युआन् (युआन्) अधिकं भवति, अन्यशुल्कं नास्ति । मया कङ्कणं सुन्दरं स्थूलं च इति चिन्तितम् अतः अहं तत् क्रीतवन् आसीत्।

मासद्वयं यावत् तत् धारयित्वा ली महोदया अप्रत्याशितरूपेण कङ्कणस्य विनिमयं नूतनमाडलेन कर्तुम् इच्छति स्म यदा सा सुवर्णभण्डारे तस्य तौलनं कृतवती तदा सा अपेक्षितापेक्षया बहु लघुतरम् इति ज्ञातवती

उपभोक्ता ली सुश्री : अहं नूतनं प्राप्तुं अन्यं सुवर्णभण्डारं प्रति धावितवती। परन्तु यदा अहं तस्य आदानप्रदानं कर्तुम् इच्छामि स्म तदा अन्यस्य भण्डारस्य एकः लिपिकः मां अवदत् यत् वर्तमानसुवर्णमूल्यानुसारं केवलं ५,००० युआन् अधिकमूल्येन कङ्कणस्य विनिमयं कर्तुं शक्नोमि।

ली महोदया अवदत् यत् यदा सा कङ्कणं क्रीतवती तदा सुवर्णस्य मूल्यस्य आधारेण सा १२ ग्रामं सुवर्णं क्रेतुं शक्नोति। परन्तु अधुना केवलं ७ ग्रामः एव अस्ति, यत् प्रायः ४०% न्यूनं भारं भवति, येन सा आश्चर्यचकिता, क्रुद्धा च भवति । अतः सा सुवर्णभण्डारं गता यत्र सा मूलतः कङ्कणं क्रीतवन् व्याख्यां याचयितुम् ।

उपभोक्त्री सुश्री ली : सुवर्णभण्डारः मां अवदत् यत् एतत् उत्पादं यदा मया क्रीतवान् तदा "नियतमूल्यं" उत्पादः अस्ति, परन्तु एतावता दीर्घकालानन्तरं मम कृते न प्रत्यागमिष्यति। तदा अहं बहु क्रुद्धः आसम्, परन्तु मया किमपि कर्तुं न शक्यते स्म, अहं च भण्डारेण वञ्चितः इव अनुभूतवान् ।

सरलं स्पष्टं च “नियतमूल्यं” वस्तुतः सरलं नास्ति

उद्योगस्य अन्तःस्थजनानाम् अनुसारं सरलं स्पष्टं च ध्वन्यते यत् "नियतमूल्यं" सुवर्णस्य आभूषणविक्रयप्रतिरूपं गुप्तं रहस्यं धारयति । एतादृशानां सुवर्णस्य अधिकांशः आभूषणः केवलं मूल्यं, सुवर्णसामग्री, शिल्पं च सूचयति, दुर्लभतया च प्रमुखस्थाने भारं सूचयति, केचन अपि भारं सर्वथा न सूचयन्ति उपभोक्तृभ्यः शैली रोचते अपि च स्वयं खातानां निपटनं कर्तुम् इच्छन्ति चेदपि बहवः व्यापारिणः तस्य विषये वक्तुं परिहरन्ति । एतादृशी "परिहार" मनोवृत्तिः न केवलं प्रारम्भिकव्यवहारप्रक्रियायां उपभोक्तृभ्यः सहजतया भ्रमम् अयच्छति, अपितु उपभोक्तृभ्यः अनन्तरं प्रतिफलनेषु आदानप्रदानेषु च कतिपयानां कष्टानां सामनां करोति

उद्योगस्य अन्तःस्थजनाः अवदन् यत् चनेन विक्रीयमाणानां सुवर्णस्य आभूषणानाम् अपेक्षया "नियतमूल्येन" सुवर्णस्य आभूषणं शैल्यां तुल्यकालिकरूपेण अधिकं उत्तमम्, शिल्पकलायां च अधिकं जटिलं भवति समानभारस्य सुवर्णं बृहत्तरं कर्तुं शक्यते अतः केषाञ्चन युवानां प्रियं भवति । परन्तु यदि अन्तिमविक्रयमूल्याधारितं गण्यते तर्हि "नियतमूल्येन" सुवर्णस्य आभूषणस्य प्रतिग्रामं मूल्यं तस्मिन् दिने सुवर्णमूल्यात् बहु अधिकं भवति

तस्मिन् दिने भण्डारे सुवर्णस्य मूल्यं प्रतिग्रामं ६०५ युआन् इति ज्ञात्वा "नियतमूल्येन" सुवर्णस्य एककमूल्यं प्रतिग्रामं १३०० युआन् आसीत्, यत् अधिकं आसीत् तस्मिन् दिने सुवर्णस्य मूल्यात् ५०० युआन् इत्यस्मात् अधिकम् । स्पष्टतया एतादृशाः सुवर्णस्य आभूषणं महत् मूल्यं भवति, भारमूल्येन साधारणाभूषणात् दूरम् अधिकम् ।

कानूनप्रवर्तनपदाधिकारिणः सत्यापयन्ति यत् व्यापारिणः के झोङ्गं सत्यं सूचयेयुः

एतादृशस्य "नियतमूल्येन" सुवर्णस्य आभूषणस्य भारः स्पष्टतया चिह्नितः भवेत् वा ? भण्डारलिपिकाः उपभोक्तृभ्यः भारं सूचयितुं, स्थले वा तौलनार्थं वा किमर्थं न प्रवर्तन्ते? संवाददाता "नियतमूल्येन" सुवर्णस्य गहनानां विषये ज्ञातानां विविधानां समस्यानां विषये डोङ्गगुआन्, गुआङ्गडोङ्ग-नगरस्य स्थानीयबाजारनिरीक्षणविभागाय निवेदितवान्, कानूनप्रवर्तनाधिकारिणः निरीक्षणं कर्तुं व्यापारिणां समीपं गतवन्तः

यदा कानूनप्रवर्तकाः लेबलं उद्घाटितवन्तः तदा तेषां ज्ञातं यत् मूल "नियतमूल्यं" उत्पादस्य लटकनपत्रेषु अन्तः उत्पादस्य भारः चिह्नितः अस्ति, परन्तु भण्डारस्य लिपिकः विक्रयकाले उपभोक्तृभ्यः तत् गोपयितुं जानीतेव चयनं कृतवान्

धैर्यपूर्णशिक्षणं कृत्वा कानूनप्रवर्तनपदाधिकारिभिः व्याख्यानानन्तरं आभूषणभण्डारः अवदत् यत् सेवायां दोषान् ज्ञात्वा सुश्री हुआङ्गस्य पुनरागमनस्य प्रक्रियां कर्तुं, धनवापसीं च स्थले एव कर्तुं सहमतः।

डोङ्गगुआन मार्केट पर्यवेक्षण प्रशासनस्य दलाङ्ग शाखायाः प्रवर्तनखण्डस्य प्रमुखः चेन् गुओहुआः : विक्रयकर्मचारिणः उत्पादस्य विस्तृतसूचनाः स्पष्टतया सत्यतया च सूचयितव्याः, तथा च गोपनं वा असत्यसूचना वा न भवितुमर्हति।

"चीनगणराज्यस्य उपभोक्तृअधिकारहितसंरक्षणकानूनम्" स्पष्टतया निर्धारितं यत् उपभोक्तृणां मालस्य यथार्थस्थितिं ज्ञातुं अधिकारः अस्ति, तथा च संचालकाः मालस्य विषये सत्यां व्यापकं च सूचनां दातव्याः, तथा च मिथ्या वा भ्रामकं प्रचारं न कर्तव्यम् "नियतमूल्येन" सुवर्णस्य आभूषणस्य कृते अपि उपभोक्तृणां कृते तस्य रचनायाः भारस्य च सूचना महत्त्वपूर्णा भवति

"नियतमूल्यं" उपलब्धं भवितुम् अर्हति, परन्तु तस्य प्रबन्धनं अखण्डतापूर्वकं उपभोगस्य अवगमनेन च करणीयम्

किं व्यापारिणः "नियतमूल्येन" सुवर्णस्य आभूषणं विक्रेतुं शक्नुवन्ति? विशेषज्ञाः वदन्ति यत् उत्तरं हाँ अस्ति, परन्तु आधारः अस्ति यत् व्यवसायाः अखण्डतापूर्वकं कार्यं कुर्वन्तु, उपभोक्तृभ्यः उपभोगं अवगन्तुं च अर्हन्ति।

प्रासंगिकविशेषज्ञाः अवदन् यत् "नियतमूल्यं" सुवर्णस्य आभूषणं अन्तर्राष्ट्रीयसुवर्णमूल्यानां समाना अवधारणा नास्ति, यत्र केचन निवेशसुवर्णपट्टिकाः अपि सन्ति, मूल्यान्तरं च महत् अस्ति सुवर्णस्य आभूषणस्य मूल्यं द्विधा विभक्तं भवति- एकः भागः सुवर्णस्य एव मूल्यम् अस्ति; सम्प्रति “नियतमूल्येन” सुवर्णस्य उत्पादानाम् शुद्धतायै एकीकृताः मानकाः आवश्यकताः च नास्ति । परन्तु "नियतमूल्येन" विक्रीयते वा भारेन वा, एतत् कानूनीविनियमानाम् उल्लङ्घनं न करोति इति मुख्यं यत् उपभोक्तृणां विक्रयकाले भ्रान्ताः न भवेयुः ।

मूल्यकायदे स्पष्टतया निर्धारितं यत् उपभोक्तृभ्यः अन्येभ्यः संचालकेभ्यः वा तेषां सह लेनदेनं कर्तुं प्रेरयितुं संचालकाः मिथ्या वा भ्रामकमूल्यविधिनाम् उपयोगं न करिष्यन्ति।

"स्पष्टतया चिह्नितमूल्यानां नियमाः मूल्यधोखाधड़ीनिषेधः च" स्पष्टतया निर्धारयति यत् उपभोक्तृणां वा अन्यसञ्चालकानां वा कृते प्रतिकूलानां मूल्यस्थितीनां संकेतं सूचयितुं वा महत्त्वपूर्णतया दुर्बलीकरणं वा, उपभोक्तृणां वा अन्यसञ्चालकानां वा तेषां सह लेनदेनं कर्तुं प्रलोभनं मूल्यधोखाधड़ीं भवति तथा स्पष्टतया निषेधः कर्तव्यः। उद्योगस्य अन्तःस्थजनाः व्यवसायान् अखण्डतापूर्वकं कार्यं कर्तुं स्मारयन्ति।

चीनराजनीतिविज्ञानविधिविश्वविद्यालयस्य सहायकप्रोफेसरः जी फाङ्गः : उपभोक्तृभ्यः तेषां क्रीतवस्तूनाम् गुणवत्ता, विनिर्देशाः, मूल्यं च इत्यादीनां महत्त्वपूर्णसूचनानाम् विषये यथार्थतया सूचितं भवितुमर्हति। यदा उपभोक्तारः प्रासंगिकान् प्रश्नान् पृच्छन्ति तदा तेषां प्रश्नानाम् उत्तरं प्रत्यक्षतया स्पष्टतया संक्षिप्तभाषया च कुर्वन्तु।

(स्रोतः : CCTV News Client)

प्रतिवेदन/प्रतिक्रिया