समाचारं

दृष्टिकोण丨अमेरिकादेशे कति “कार्यकरदरिद्राः” सन्ति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

◇२०२१ तमे वर्षे अमेरिकादेशे ३७.९ मिलियनजनानाम् आयस्तरः दारिद्र्यरेखायाः अधः अस्ति, ६४ लक्षं जनाः "कार्यकरदरिद्राणाम्" मध्ये सन्ति ।
अमेजन, वालमार्ट च उदाहरणरूपेण गृह्यताम् एतयोः कम्पनीयोः बहुसंख्याकाः निर्धनाः अमेरिकनजनाः नियोजयन्ति ये भोजनं प्राप्तुं SNAP इत्यस्य उपरि अवलम्बन्ते यतः एतेषां जनानां जीवनसुरक्षायाः पूर्वमेव निश्चितस्तरः अस्ति, अतः कम्पनयः तेभ्यः अतीव न्यूनं वेतनं ददति। SNAP इति संघीयसर्वकारेण करदातृधनेन स्थापितः कार्यक्रमः । अस्य अर्थः अस्ति यत् एते कराः अमेजन इत्यादीनां बृहत्कम्पनीनां अनुदानरूपेण वेषं धारयन्ति ।
"शोषण" इति शब्देन सह संलग्नं नैतिकविवेकं दृष्ट्वा बहवः अमेरिकनजनाः अमेरिकनसमाजस्य शोषणं अवश्यं विद्यते इति मन्यन्ते, परन्तु भावनात्मकरूपेण एतत् तथ्यं स्वीकुर्वितुं न इच्छन्ति
अमेरिकनकर्मचारिणां प्रायः २३% न्यूनवेतनयुक्तेषु कार्येषु सन्ति, यदा तु यूके-देशे १७%, जापानदेशे ११%, इटलीदेशे ५% च सन्ति
"यदा अमेरिकनजनाः कम्बले वेष्टितं निराश्रयं पुरुषं पश्यन्ति तदा वयं प्रायः चिन्तयामः यत् सः कथं असफलः अभवत्। यदा फ्रांसीसीजनाः तदेव पुरुषं पश्यन्ति तदा ते चिन्तयन्ति यत् देशः अस्य पुरुषस्य कथं असफलः अभवत्।
पाठ |
अमेरिकादेशस्य न्यूयॉर्कनगरे एकस्य भण्डारस्य प्रवेशद्वारे द्वौ श्रमिकौ मालम् अवतारयन्ति (फोटो ६ जनवरी २०२३ दिनाङ्के गृहीतम्) झू जियु/थिस् जर्नल् इत्यस्य छायाचित्रम्
आङ्ग्लभाषायां "working poor" इति शब्दः अस्ति, यस्य अनुवादः "working poor" अथवा "working poor" इति भवति ।
अद्यत्वे अमेरिकादेशे बेरोजगारी-दरः आधिकारिकतया ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति, परन्तु "कार्यकर-दरिद्राः" बहु सन्ति । कारणानि सारांशतः वक्तुं शक्यन्ते यत् दीर्घकालं यावत् समायोजितं न्यूनं घण्टावेतनं, नियोक्तृभिः वेतनस्य न्यूनीकरणं, समाजकल्याणव्यवस्थायां लूपहोल्स्, निर्धनानाम् विरुद्धं गहनमूलभेदः इत्यादयः प्रचण्डशोषणात्मकाः व्यवहाराः, एतेषां कारकानाम् संयुक्तरूपेण कारणं जातम् "कार्यस्थे दारिद्र्यस्य" समस्या अतीव प्रमुखा भवितुम्।
६४ लक्षं "कार्यकर्ता निर्धनाः" ।
श्रमविपण्ये अमेरिकादेशे विभिन्नसमूहानां आर्थिकस्थितिः बहु भिन्ना भवति, भिन्न-भिन्न-कैलिबर्-अनुसारं दरिद्रजनानाम् भिन्नाः वर्गाः सन्ति तेषु ये "कार्यकराः दरिद्राः" ये २७ सप्ताहान् वा अधिकं वा श्रमविपण्ये कार्यं कृतवन्तः ते विशेषचिन्ताजनकाः सन्ति । यद्यपि तेषां आयः अस्ति तथापि तेषां आयस्तरः आधिकारिकदारिद्र्यरेखायाः अधः अस्ति ।
अमेरिकीगणनाब्यूरोद्वारा नवम्बर् २०२३ तमे वर्षे प्रकाशितेन नवीनतमेन आँकडानुसारं २०२१ तमे वर्षे अमेरिकादेशे ३७.९ मिलियनजनानाम् आयस्तरः दारिद्र्यरेखायाः अधः आसीत् अमेरिकी श्रमसांख्यिकीयब्यूरो इत्यस्य आँकडा अपि दर्शयति यत् २०२१ तमे वर्षे ६४ लक्षं जनाः "कार्यं दरिद्राः" सन्ति, तथा च विभिन्नप्रकारस्य जनानां दारिद्र्यस्य स्थितिः भिन्ना अस्ति
प्रथमं, लिङ्गस्य दृष्ट्या महिलानां मध्ये "कार्यकरदरिद्रस्य" अनुपातः ४.५% अस्ति, यत् पुरुषेषु ३.७% इत्यस्मात् अधिकः अस्ति ।
द्वितीयं, जातिदृष्ट्या जातीय-अल्पसंख्याकानां "कार्य-दरिद्रतायां" पतनस्य सम्भावना अधिका भवति । तेषु हिस्पैनिक्-जनानाम् अथवा लैटिनो-जनानाम् अनुपातः ७.३%, कृष्णवर्णीयानाम् अथवा आफ्रिका-अमेरिका-देशस्य अनुपातः ६.४%, उभयत्र श्वेतवर्णीयानाम् ३.६% अपेक्षया अधिकः एशियानिषु "कार्यकर्तानां दरिद्रानाम्" अनुपातः तुल्यकालिकरूपेण न्यूनः अस्ति, २.७% ।
तृतीयम्, उच्चविद्यालयशिक्षणात् न्यूनं येषां सन्ति तेषु १२.७% जनाः "कार्यकरदरिद्राः" इति वर्गीकृताः, यदा तु महाविद्यालयस्य उपाधिं वा ततः अधिकं वा येषां सन्ति तेषु एषः अनुपातः केवलं १.३% एव
चतुर्थं, सेवाउद्योगस्य श्रमिकाः "कार्यकरदरिद्राः" भवितुं अधिकं सम्भावनाः भवन्ति । २०२१ तमे वर्षे सेवाउद्योगस्य ८.४% श्रमिकाः एवम् एव वर्गीकृताः, येषां संख्या प्रायः २० लक्षं भवति, यत् सर्वेषां "कार्यरतानाम् दरिद्रजनानाम्" प्रायः एकतृतीयभागः भवति । तस्य विपरीतम् प्रबन्धन, तकनीकी, तत्सम्बद्धेषु व्यवसायेषु जनानां दरिद्रतायां पतनस्य सम्भावना न्यूना भवति । २०२१ तमे वर्षे अस्य समूहस्य केवलं १.४% जनाः "कार्यकरदरिद्राः" इति वर्गीकृताः सन्ति ।
तदतिरिक्तं आँकडानि दर्शयन्ति यत् पूर्णकालिककार्यकर्तृणां अपेक्षया अंशकालिककार्यकर्तृणां दरिद्रतायां पतनस्य सम्भावना अधिका भवति, परन्तु अद्यापि बहवः पूर्णकालिककार्यकर्तारः दारिद्र्यरेखायाः अधः निवसन्ति
न्यूनवेतनस्तरः
विकसितदेशेषु अमेरिकादेशस्य घण्टावेतनं न्यूनतमं भवति । संघीय न्यूनतमवेतनं २००९ तमे वर्षात् प्रतिघण्टां ७.२५ डॉलरस्य न्यूनस्तरस्य मध्ये स्थितम् अस्ति तथा च वर्षेषु महङ्गानां प्रभावस्य कारणात् १९७९ तमे वर्षात् अमेरिकनश्रमिकाणां वास्तविकक्रयशक्तिः निरन्तरं न्यूनीभूता अस्ति उच्चतम-आय-राज्येषु अपि न्यूनतमं वेतनं केवलं १५ डॉलर-प्रतिघण्टां भवति, येन श्रमिकाणां कृते एकशय्यागृहस्य अपि मूल्यं दातुं कठिनं भवति ।
अमेरिकी आर्थिकनीतिसंस्थायाः जून २०२२ तमे वर्षे प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् अमेरिकादेशे १४% गिग्-कर्मचारिणः संघीयन्यूनतमवेतनस्य $७.२५ प्रतिघण्टायाः अपेक्षया न्यूनं अर्जयन्ति, ३०% जनाः च सर्वकारेण निर्गतं खाद्यमुद्रापत्रं प्राप्य जीवनयापनं कुर्वन्ति जीवनम्‌।
ये जनाः टिप्स् अवलम्बन्ते तेषां दारिद्र्ये पतनस्य अपि जोखिमः भवति । अमेरिकी संघीयसर्वकारस्य टिप्ड् श्रमिकाणां न्यूनतमं घण्टावेतनं $२.१३ अस्ति । २०२१ तमस्य वर्षस्य आँकडानि दर्शयन्ति यत् येषु राज्येषु एतत् मानकं कार्यान्वितं भवति, तेषु १४% अधिकानां टिप्ड्-श्रमिकाणां आयस्तरः दारिद्र्यरेखायाः अधः भवति ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २० दिनाङ्के संयुक्तराष्ट्रसङ्घस्य दारिद्र्यविषये विशेषप्रतिवेदकः संयुक्तराष्ट्रसङ्घस्य महासभायाः समक्षं संयुक्तराष्ट्रसङ्घस्य "कार्यकर्तानां निर्धनानाम्" विषये प्रतिवेदनं प्रस्तौति स्म, यस्मिन् संयुक्तराज्ये न्यूनवेतनयुक्तानां श्रमिकाणां कार्यस्य जीवनस्य च विस्तरेण वर्णनं कृतम् आसीत् . तदनन्तरं विशेषप्रतिवेदकः अमेजन, वालमार्ट, खाद्यवितरणमञ्चः DoorDash इत्यादिभ्यः प्रमुखेभ्यः अमेरिकनकम्पनीभ्यः प्रेषितं पत्रं प्रकाशितवान्, यत्र एताः कम्पनयः अमेरिकादेशे "कार्यदरिद्रता"समस्यायाः प्रत्यक्षकारणं इति आरोपितवान् विशेषप्रतिवेदकः अमेरिकीश्रमविभागाय पत्रमपि प्रेषितवान् यत्र अमेरिकीसर्वकारः श्रमिकाणां पर्याप्तरूपेण रक्षणं न करोति इति आरोपं कृतवान्, अमेरिकीकायदानेषु नीतेषु च लूपहोल्-इत्येतत् आरोपितवान्
उपर्युक्ते पत्रे विशेषप्रतिवेदकेन कम्पनीषु आरोपः कृतः यत् ते श्रमिकान् जीवितुं पर्याप्तं वेतनं लाभं च न ददति। DoorDash इत्येतत् उदाहरणरूपेण गृह्यताम्।
विशेषप्रतिवेदकः एतदपि दर्शितवान् यत् यद्यपि अमेजन-कर्मचारिणां न्यूनतमघण्टावेतनं १५ डॉलरपर्यन्तं भवति, यत् संघीयसर्वकारेण निर्धारितस्य न्यूनतमघण्टावेतनस्य मानकात् अधिकं भवति तथापि कम्पनीयाः कार्यवातावरणं दुर्बलं भवति तथा च कर्मचारिणां चोटस्य दरः अत्यन्तं अधिकः अस्ति, येन... कर्मचारिणां वास्तविकं प्रयोज्य आयं न्यूनीकरोति। विशेषतः अमेजन-गोदामेषु कार्यं कुर्वतां श्रमिकाणां कार्ये गम्भीररूपेण चोटस्य सम्भावना उद्योगे तेषां समकक्षेभ्यः द्विगुणा अधिका भवति ।
शिकागो-नगरस्य इलिनोय-विश्वविद्यालयस्य नगरीय-आर्थिक-विकास-केन्द्रेण २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् सर्वेक्षणं कृते अमेजन-गोदाम-कर्मचारिणां द्वितीय-तृतीयभागाः स्वकार्यस्य कारणेन निरन्तरं वेदना-क्लान्ति-कारणात् अवैतनिक-अवकाशं ग्रहीतुं बाध्यन्ते, तथा च ३४ % अवेतनपत्राणां संख्या त्रीणि वा अधिकं वा प्राप्तवती । केन्द्रस्य निदेशिका बेथ् गुटेलियुस् इत्यस्याः कथनमस्ति यत् "अमेजन-नगरे चोटः, वेदना च पूर्वं ज्ञातापेक्षया बहु अधिका अस्ति" इति ।
अवैधशोषणं प्रचलति
संयुक्तराष्ट्रसङ्घस्य दरिद्रताविषये विशेषप्रतिवेदकेन प्रमुखेभ्यः अमेरिकीकम्पनीभ्यः लिखिते पत्रे सूचितं यत् एताः कम्पनयः स्वकर्मचारिणां शोषणं विविधैः अवैधसाधनैः कुर्वन्ति, यत्र न्यूनीकरणाय अमेरिकीसङ्घीयपोषणसहायताकार्यक्रमे (SNAP) भागं गृह्णन्तः बहूनां निर्धनजनानाम् नियुक्तिः अपि अस्ति तेषां वेतनं।
अमेजन, वालमार्ट च उदाहरणरूपेण गृह्यताम् एतयोः कम्पनीयोः बहुसंख्याकाः निर्धनाः अमेरिकनजनाः नियोजयन्ति ये भोजनं प्राप्तुं SNAP इत्यस्य उपरि अवलम्बन्ते यतः एतेषां जनानां जीवनसुरक्षायाः पूर्वमेव निश्चितस्तरः अस्ति, अतः कम्पनयः तेभ्यः अतीव न्यूनं वेतनं ददति। SNAP इति संघीयसर्वकारेण करदातृधनेन स्थापितः कार्यक्रमः । अस्य अर्थः अस्ति यत् एते कराः अमेजन इत्यादीनां बृहत्कम्पनीनां अनुदानरूपेण वेषं धारयन्ति ।
प्रासंगिकाः आँकडा: दर्शयन्ति यत् एरिजोना-देशे प्रत्येकं ३ अमेजन-कर्मचारिणां मध्ये १ SNAP-मध्ये भागं गृह्णाति । पेन्सिल्वेनिया-ओहायो-देशयोः १० अमेजन-कर्मचारिणः १ SNAP-इत्यत्र भागं गृह्णाति । SNAP इत्यादिषु संघीयलाभकार्यक्रमेषु व्ययितकरस्य प्रतिवर्षं प्रायः १५० अरब डॉलरं अमेजन, वालमार्ट, मैकडोनाल्ड्स् इत्यादीनां प्रमुखानां अमेरिकीकम्पनीनां लाभरूपेण समाप्तं भवति
कर्मचारिणां वैधाधिकारस्य हितस्य च एतेन उल्लङ्घनेन असन्तुष्टः वामपक्षीयः अमेरिकी-सीनेटरः बर्नी सैण्डर्स् २०१८ तमे वर्षे "Stop (Amazon CEO) Bezos" इति विधेयकस्य प्रायोजकत्वं कृतवान्, यस्मिन् SNAP-प्राप्तकानां रोजगारं प्रतिषिद्धं भवेत्, यत् कम्पनीभिः करवृद्धिः करणीयः इति प्रासंगिककम्पनयः स्वकर्मचारिभ्यः जीवनयापनवेतनं दातुं। यथा, यदि अमेजन-कर्मचारिणः SNAP-माध्यमेन $300 राहत-भुगतानं प्राप्नोति तर्हि Amazon-महोदयेन $300-रूप्यकाणां अतिरिक्तं करं दातव्यं भविष्यति ।
प्रिन्स्टन् विश्वविद्यालयस्य समाजशास्त्रस्य प्राध्यापकः मैथ्यू डेसमण्ड् इत्यनेन अमेरिकादेशे दरिद्रतायाः विषये २०२३ तमे वर्षे प्रकाशितस्य पुस्तके अमेरिकनसमाजस्य निर्धनानाम् निर्दयशोषणं दर्शितम्। सः लिखितवान् यत् "शोषणम्" इति शब्देन सह सम्बद्धं नैतिकविवेकं दृष्ट्वा बहवः अमेरिकनजनाः अमेरिकनसमाजस्य शोषणं अवश्यं विद्यते इति मन्यन्ते, परन्तु भावनात्मकरूपेण एतत् तथ्यं स्वीकुर्वितुं न इच्छन्ति परन्तु समाजशास्त्रीयसंकल्पनारूपेण "शोषणस्य" स्पष्टाः उपायाः सन्ति । यथा, यदा श्रमिकाणां वेतनं तेषां श्रमेन उत्पादितमूल्यात् न्यूनं भवति तदा ते “श्रमशोषणं” अनुभवन्ति यदा उपभोक्तारः स्वस्य मूल्यात् अधिकं क्रीतवस्तूनाम् अधिकं दापयन्ति तदा ते “उपभोक्तृशोषणं” अनुभवन्ति
आर्थिकसहकारविकाससङ्गठनस्य आँकडानां उद्धरणं दत्त्वा डेसमण्ड् इत्यनेन अमेरिकीश्रमिकाणां वेतनं विकसितविश्वस्य न्यूनतमेषु अन्यतमम् इति दर्शितम् अमेरिकनकर्मचारिणां प्रायः २३% न्यूनवेतनयुक्तेषु कार्येषु सन्ति, यदा तु यूके-देशे १७%, जापानदेशे ११%, इटलीदेशे ५% च सन्ति ।
समाजकल्याणं तालमेलं स्थापयितुं न शक्नोति
अमेरिकादेशे "कार्यकरदरिद्राः" इत्यादीनां दरिद्रसमूहानां वर्धमानस्य एकं महत्त्वपूर्णं कारणं अमेरिकादेशे अपूर्णकल्याणव्यवस्था अस्ति डेसमण्ड् स्वपुस्तके दर्शितवान् यत् अमेरिकीसर्वकारः दारिद्र्यनिवारणाय धनं व्ययितुं न संकोचयति, परन्तु अमेरिकीकल्याणव्यवस्था लूपहोल्-पूर्णा अस्ति इति कारणेन अल्पं परिणामं प्राप्तवान्
डेसमण्ड् लिखितवान् यत् १९८० तमे दशके रेगनप्रशासनेन कल्याणकारीकार्यक्रमः आरब्धः यस्मिन् मुख्यतया एकमातृपितृपरिवारेभ्यः नगदसहायता प्रदत्ता आसीत् । १९९६ तमे वर्षे क्लिण्टन-प्रशासनेन कल्याणकारीसुधारः कृतः, उपर्युक्तकार्यक्रमाः समाप्ताः, तेषां स्थाने आवश्यकतावशात् परिवाराणां कृते अस्थायीसहायता (TANF) इति कार्यक्रमः स्थापितः नियमानाम् अनुसारं अमेरिकीराज्येषु TANF-निधिः कथं व्ययितव्यः इति विषये महती स्वायत्तता वर्तते, यस्य परिणामेण अनेकेषां राज्यानां निधिः वास्तविक-आवश्यकता-जनानाम् लाभं न प्राप्नोति ।
यथा, एरिजोना-देशः केवलं संयम-यौन-शिक्षायाः भुक्तिं कर्तुं धनस्य उपयोगं करोति, पेन्सिल्वेनिया-देशः गर्भपात-सङ्गठनानां "संकट-गर्भ-केन्द्राणां" निर्माणे सहायतार्थं धनस्य उपयोगं करोति, मेन-नगरे च ईसाई-चर्च-द्वारा चालितानां ग्रीष्मकालीन-शिबिराणां समर्थनार्थं धनस्य उपयोगः भवति... सांख्यिकी तत् दर्शयति , TANF परियोजनायाः कृते २०२० तमे वर्षे अमेरिकीसरकारस्य बजटे अमेरिकी-सर्वकारस्य दरिद्रपरिवाराः प्रत्यक्षतया केवलं २२% एव राशिं प्राप्तवन्तः, यस्य अर्थः अस्ति यत् निर्धनानाम् कृते आवंटितस्य सर्वकारीयसहायतानिधिस्य बृहत् परिमाणं दुर्लभतया एव वास्तवतः तेषां हस्ते पतति
गभीरमूलविवेक
राष्ट्रीयनेतृभ्यः आरभ्य सामान्यजनपर्यन्तं अमेरिकनजनाः प्रायः "अमेरिकनस्वप्नस्य" विषये वदन्ति, अमेरिकनसमाजस्य तथाकथितानां समानावकाशानां, लोकतन्त्रस्य, स्वतन्त्रतायाः च प्रदर्शनार्थं एतस्य "राष्ट्रीयव्यापारपत्रस्य" उपयोगं कुर्वन्ति
"अमेरिकनस्वप्नस्य" सन्दर्भः सामाजिकसहमतिं सूचयति यत् यावत् भवन्तः परिश्रमं कुर्वन्ति तावत् भवन्तः सफलाः भविष्यन्ति। अपरं तु अमेरिकनजनाः मन्यन्ते यत् ये जनाः सफलाः न भवन्ति ते परिश्रमं न कुर्वन्ति । एतत् मतं अमेरिकनसमाजस्य निर्धनानाम् विरुद्धं गहनमूलं भेदभावं जनयति, यस्य परिणामेण समाजस्य निर्धनानाम् प्रति ध्यानस्य अभावः, अपर्याप्तनीतिसमर्थनं, "कार्यरतदरिद्राणां" अधिका संख्या च अभवत्
निर्धनानाम् भेदभावः “अस्य देशस्य पटले एव गभीररूपेण निहितः अस्ति ।” डेसमण्ड् लिखति यत् १८ शताब्द्याः वर्जिनिया-देशस्य रोपणकर्ता विलियम बार्ड् एकदा अवदत् यत् दरिद्राः "असह्यरूपेण आलस्यं कुर्वन्ति" "सन्ततिं विहाय सर्वेषु आलस्यं कुर्वन्ति" इति अमेरिकादेशस्य तृतीयः राष्ट्रपतिः थोमस जेफरसनः निराश्रयाणां जनानां भिक्षागृहेषु स्थापनस्य वकालतम् अकरोत् ये "निष्क्रियव्यभिचारे स्वसमयं व्यययन्ति" । २००४ तमे वर्षे फॉक्स न्यूज चैनल् इत्यस्य आयोजकः बिल् ओ'रेली निर्धनानाम् विषये अवदत् यत् "ते गैरजिम्मेदाराः आलस्याः च सन्ति यतोहि दारिद्र्यं तदेव भवति, महिलाः सज्जनाः च" इति
"दरिद्राः जनाः कार्यं न कुर्वन्ति" इति अमेरिकनजनानाम् एकः सामान्यः रूढिः, परन्तु प्रायः एतत् सत्यं न भवति । अमेरिकन इन्टरप्राइज इन्स्टिट्यूट् इत्यस्य २०१६ तमे वर्षे कृते सर्वेक्षणस्य अनुसारं प्रायः द्वितीयतृतीयांशाः जनाः मन्यन्ते यत् अधिकांशदरिद्रजनानाम् स्थिरकार्यं नास्ति, तथा च एकतृतीयाधिकाः मन्यन्ते यत् अधिकांशजनाः कल्याणकारीलाभान् प्राप्नुवन्ति, ते सर्वकारीयराहतस्य उपरि अवलम्बनं निरन्तरं करिष्यन्ति, न तु जीवनयापनार्थं कार्यं अन्वेष्टुं। वस्तुतः अधिकांशः अविकलाङ्गाः कार्यवयोवृद्धाः तस्मिन् वर्षे श्रमशक्तौ आसन् ।
२०१३ तमे वर्षे म्यासाचुसेट्स्-अम्हर्स्ट्-विश्वविद्यालयस्य समाजशास्त्रस्य सहायक-प्रोफेसरस्य ओफर-शेरोन्-इत्यनेन कृते अध्ययने ज्ञातं यत् अमेरिकन-जनाः श्रमिकाणां बेरोजगारी स्वयमेव कारणीभूता इति मन्यन्ते, इजरायल-देशस्य जनाः तु अस्य कारणं अयुक्तनियुक्ति-व्यवस्थायाः कारणेन इति मन्यन्ते "यदा अमेरिकनजनाः एकं निराश्रयं पुरुषं कम्बले वेष्टितं पश्यन्ति तदा वयं प्रायः चिन्तयामः यत् सः कथं असफलः अभवत्" इति शरोनेट् अवदत् "यदा फ्रांसीसीजनाः तम् एव पुरुषं पश्यन्ति तदा ते चिन्तयन्ति यत् देशः अस्य व्यक्तिस्य असफलतां कथं अनुमन्यते स्म।
("लुकआउट" अंक ३३, २०२४)
प्रतिवेदन/प्रतिक्रिया