समाचारं

ब्लिङ्केन् रक्षामन्त्री सह आह्वानं करोति, कथयति यत् व्याप्तिः 'कस्यापि किमपि हितं न करोति'।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १०.अमेरिकनविदेशसचिवः एण्टोनी ब्लिङ्केन् इजरायल् रक्षामन्त्री योयाव गैलान्टे च ९ दिनाङ्के दूरभाषं कृतवन्तौ यत् मध्यपूर्वे तनावस्य वर्धनं "कमपि पक्षस्य हिताय नास्ति" तथा च... गाजापट्टिकायां प्यालेस्टिनीयुद्धविरामसम्झौते सम्झौतां प्राप्तुं "तत्कालावश्यकता" पुनः उक्तवान् ।
तस्मिन् एव काले अमेरिकादेशः इजरायल्-देशाय सैन्यसाहाय्यस्य प्रचारं कुर्वन् अस्ति, मध्यपूर्वं प्रति सैन्यशक्तिं संयोजयति च । इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य उपसेनापतिः अली फदावी इत्यनेन उक्तं यत् इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य "इजरायलं कठोरदण्डं दातुं" आदेशः सर्वोत्तमरूपेण "साकारः" भविष्यति।
७ जुलै दिनाङ्के इजरायलस्य रक्षामन्त्री गलान्टे (अग्रभागे) इजरायलनियन्त्रितगोलान्-उच्चस्थानेषु इजरायलसैनिकानाम् निरीक्षणं कृतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (इजरायलस्य रक्षामन्त्रालयस्य सौजन्येन चित्रम्)पुनः युद्धविरामस्य विषये चर्चां कुर्वन्तु
अमेरिकीविदेशविभागेन ९ दिनाङ्के एकस्मिन् वक्तव्ये उक्तं यत् ब्लिङ्केन्-गैलेन्टे-योः मध्ये दूरभाष-कौलस्य समये सः इजरायल-सुरक्षायाः कृते अमेरिकी-देशस्य दृढ-समर्थनं पुनः उक्तवान्, तथा च व्याख्यातवान् यत् स्थितिः वर्धिता “उभयोः पक्षयोः हिताय नास्ति ” इति । ब्लिङ्केन् गाजापट्ट्यां युद्धविरामसम्झौतां प्राप्तुं, निरोधितानां मुक्तिं, गाजादेशं अधिकाधिकं मानवीयसहायतां प्राप्तुं, "व्यापकक्षेत्रीयस्थिरतायाः परिस्थितयः निर्मातुं" च तत्कालीनावश्यकतायां बोधितवान्
इजरायल-लेबनान-सीमायां निवासिनः कूटनीतिकमार्गेण स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति इति अपि ब्लिन्केन् आशां प्रकटितवान् । लेबनान-इजरायल-सीमायां इजरायल-लेबनान-हिजबुल-योः मध्ये अद्यतन-अग्नि-आदान-प्रदानेन प्रभाविताः लेबनान-इजरायल-सीमायां बहूनां सीमानिवासिनः निष्कासनं कर्तुं बाध्यन्ते
अमेरिकीविदेशविभागस्य वक्तव्ये इरान् इत्यस्य स्पष्टतया उल्लेखः न कृतः । क्षेत्रीयस्थितेः विषये गलान्टे इत्यनेन ८ दिनाङ्के अमेरिकी रक्षासचिवेन लॉयड् ऑस्टिन् इत्यनेन सह अपि दूरभाषः कृतः ।
अमेरिका, यूनाइटेड् किङ्ग्डम् इत्यादयः पक्षाः मध्यपूर्वे तनावस्य वर्धनं परिहरितुं अन्तिमेषु दिनेषु सम्बन्धितपक्षेभ्यः संयमं कर्तुं बहुवारं आह्वानं कृतवन्तः। ३१ जुलै दिनाङ्के इरान्-राजधानी तेहरान-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिक-ब्यूरो-नेता इस्माइल-हनीयेहः मारितः हमास-इरान्-देशयोः द्वयोः अपि इजरायल्-देशस्य हत्यायाः दोषः कृतः । इजरायल्-देशः एतत् न स्वीकृतवान्, न च अङ्गीकृतवान् । हनीयेहस्य हत्यायाः पूर्वदिने इजरायल्-देशस्य विमान-आक्रमणे लेबनान-देशस्य हिज्बुल-सङ्घस्य एकः वरिष्ठः सैन्यसेनापतिः मृतः । इरान्, हमास, लेबनान हिज्बुल् च इजरायलविरुद्धं हिंसकप्रतिकारं कर्तुं प्रतिज्ञां कृतवन्तः।
२०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य २८ दिनाङ्के आस्ट्रेलिया-देशस्य मेलबर्न्-नगरे अमेरिकी-सैन्य-एफ-२२-युद्धविमानं आस्ट्रेलिया-अन्तर्राष्ट्रीय-वायु-प्रदर्शनस्य समये उड्डयन-प्रदर्शनं कर्तुं सज्जम् अभवत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता Bai Xuefeiनित्यं कर्म
इजरायलस्य मुख्यसहयोगित्वेन अमेरिकादेशः इजरायल्-देशाय राजनैतिकसैन्यसमर्थनं निरन्तरं कुर्वन् अस्ति । अमेरिकीविदेशविभागस्य प्रवक्ता ९ दिनाङ्के अवदत् यत् अमेरिकादेशः इजरायल्-देशाय अमेरिकीनिर्मितानि शस्त्राणि उपकरणानि च क्रेतुं ३.५ अरब डॉलरं विनियोक्ष्यति इति। सीएनएन-पत्रिकायाः ​​अनुसारम् अस्मिन् वर्षे एप्रिल-मासे अमेरिकी-काङ्ग्रेस-पक्षेण पारितस्य विनियोग-विधेयकस्य आधारेण एषा राशिः आवंटिता भविष्यति ।
पूर्वं अमेरिकी रक्षाविभागेन अस्मिन् मासे द्वितीये दिनाङ्के घोषितं यत् अमेरिकीसैन्यं मध्यपूर्वं प्रति अधिकानि युद्धविमानानि युद्धपोतानि च प्रेषयिष्यति इति। अमेरिकी-एफ-२२ "रैप्टर्" इति चोरीयुद्धविमानं मध्यपूर्वे अमेरिकीसैन्यस्य सैन्यशक्तिं सुदृढं कर्तुं क्षेत्रीयतनावानां निवारणाय च ८ दिनाङ्के मध्यपूर्वं प्राप्तम्
अमेरिकीविदेशविभागेन अपि ९ दिनाङ्के उक्तं यत् अमेरिकादेशः इजरायलसैन्यस्य "येहुदाविजयशिबिरस्य" अनुमोदनं न करिष्यति इति । अमेरिकीविदेशविभागस्य प्रवक्ता वेदान्तपटेलः अवदत् यत् इजरायलसर्वकारेण प्रदत्तानां सूचनानां मूल्याङ्कनानन्तरं विदेशविभागस्य विशेषज्ञदलेन निर्धारितं यत् "यहूदाविजयशिबिरे" मानवअधिकारस्य उल्लङ्घनं "प्रभावीरूपेण सम्यक् कृतम्" अस्ति तथा च एषा इकाई निरन्तरं कर्तुं समर्था भविष्यति अमेरिकी सुरक्षासहायतां प्राप्नुत।
"येहुदा विजयशिबिरम्" इजरायलस्य अतिरूढिवादीनां यहूदीनां धार्मिकराष्ट्रवादिनः च सर्वपुरुषपदातिदलम् अस्ति यत् एतत् पश्चिमतटे दीर्घकालं यावत् स्थितम् अस्ति the most famous recently.घटना २०२२ तमे वर्षे उमर असदस्य दुःखदः मृत्युः आसीत् ।
असद्, यः प्रायः अशीतिवर्षीयः आसीत्, अमेरिकन-प्यालेस्टिनी-नागरिकद्वयं च आसीत्, सः "यहूदा-विजयशिबिरे" एकस्मिन् निरीक्षणस्थाने स्थगितः भूत्वा दीर्घकालं यावत् नियन्त्रितः सन् मृतः अमेरिकी-अधिकारिणा उक्तं यत्, तत्र सम्मिलितौ इजरायल-सैनिकौ आरोपं न कृतवन्तौ, युद्धस्थानात् निष्कासितौ ततः सैन्यं त्यक्तवन्तौ ।
इराणस्य राजधानी तेहरान्-नगरे २०२१ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने गृहीतः अयं महत्त्वपूर्णः स्वतन्त्रतागोपुरः अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अहमद हलाबिसास)"वैध आत्मरक्षा"।
इराणस्य इस्लामिकक्रांतिकारीरक्षककोर् नौसेना ९ दिनाङ्के २६०० तः अधिकानि स्वदेशीयनिर्मितानि शस्त्राणि उपकरणानि च प्राप्तवती, यत्र शक्तिशालिभिः युद्धशिरैः सुसज्जितानि चुपके क्रूज् क्षेपणास्त्राणि अपि सन्ति
तस्मिन् एव दिने ईरानी-माध्यमेन इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य उपसेनापति-फदावी-इत्यस्य उद्धृत्य उक्तं यत्, इराण-देशः सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्यस्य आदेशं कार्यान्वितं करिष्यति, यत् इजरायल्-देशाय कठोरदण्डं दातुं हमास-पोलिट्ब्यूरो-नेता हनीयेह-इत्यस्य प्रतिशोधं च दातव्यम् इति। एषः आदेशः "निर्विवादः स्पष्टश्च" अस्ति, उत्तमरीत्या "कार्यन्वयितः" भविष्यति ।
संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनं ९ दिनाङ्के पृष्टं यत् आगामिसप्ताहे गाजापट्टे युद्धविरामवार्तालापानन्तरं प्रतिकारं स्थगयिष्यति वा इति। इराणस्य प्रतिनिधिमण्डलेन प्रतिवदति यत् इराणः आशास्ति यत् तस्य कार्याणां समयः, प्रकारः च तस्य युद्धविरामस्य हानिं न करिष्यति यत् इराणः गाजापट्टे स्थायियुद्धविरामं प्राथमिकतारूपेण मन्यते, हमास-सङ्घटनेन स्वीकृतान् सर्वान् सम्झौतान् स्वीकुर्यात्।
तदतिरिक्तं ईरानी-प्रतिनिधिमण्डलेन उक्तं यत् "इजरायल-शासनस्य अद्यतन-आतङ्कवादी-कर्मणाम् अस्माकं राष्ट्रिय-सुरक्षायाः, सार्वभौमत्वस्य च उल्लङ्घनं भवति, अस्माकं आत्मरक्षायाः वैधः अधिकारः अपि अस्ति । एतस्य गाजा-पट्टिकायां युद्धविरामस्य सह किमपि सम्बन्धः नास्ति
इजरायल्-देशः गाजा-पट्टिकायां पुनः युद्धविरामं आरभ्य अस्मिन् मासे १५ दिनाङ्के निरुद्धानां मुक्तिं कर्तुं वार्तालापं कर्तुं सहमतः अस्ति । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य इजरायल्-हमास-देशयोः वार्तायां बहुवारं चक्रं कृतम् अस्ति । यतः गतवर्षस्य नवम्बरमासे पक्षद्वयेन संक्षिप्तयुद्धविरामस्य सहमतिः कृता, परस्परं च केचन निरुद्धाः कर्मचारिणः मुक्ताः, तस्मात् प्रासंगिकवार्तालापेषु प्रगतिः न अभवत्
गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमाः १० दिनाङ्के अपि अचलन् । हमास-माध्यमकार्यालयस्य अनुसारं तस्मिन् दिने इजरायल-सेना गाजा-नगरस्य एकस्मिन् विद्यालये बम-प्रहारं कृतवती, यत्र शताधिकाः जनाः मृताः, दर्जनशः जनाः अपि घातिताः । गाजापट्टे युद्धविरामवार्तालापस्य मध्यस्थेषु अन्यतमः इजिप्ट्-देशः पश्चात् इजरायल्-देशेन प्यालेस्टिनी-नागरिकाणां "जानबूझकर-हत्यायाः" निन्दां कृत्वा वक्तव्यं प्रकाशितवान् यत् एतेन ज्ञातं यत् गाजा-पट्ट्यां युद्धस्य समाप्त्यर्थं इजरायल्-देशस्य राजनैतिक-इच्छा नास्ति इति (चेन् लिक्सी) ९.
प्रतिवेदन/प्रतिक्रिया