समाचारं

"यदि भवान् वदति यत् अलमारयः निष्कासितः भविष्यति तर्हि तत् निष्कासितम् भविष्यति!" बीमाकम्पनीनां एजेण्ट्-जनाः बहुधा “वर्तमानं उच्चव्याजयुक्तानि उत्पादनानि जप्तुम्” इति सन्देशान् प्रेषयन्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

खिडकीकालः एकमासात् न्यूनः अस्ति, तथा च ३.०% व्यक्तिगतबीमाउत्पादाः एकस्य पश्चात् अन्यस्य विच्छेदः कृतः अस्ति! बीमाकम्पनीनां "शुल्कवृद्धिः" आडम्बरपूर्णप्रचाराः, अस्मिन् वर्षे विक्रय-उत्साहस्य अन्तिमतरङ्गः आगच्छति वा? अनुवर्तन-मुख्य-उत्पादानाम् अधिग्रहणं कः करिष्यति ?

विभिन्नवित्तीयउत्पादानाम् "वायुफलक" इति नाम्ना, बैंकनिक्षेपव्याजदरेण "2" उपसर्गस्य विदाई कृता, तदनन्तरं बैंकधनप्रबन्धनपदार्थानाम् उपजः न्यूनीभूता अस्ति पूर्वनिर्धारितव्याजदरेण सह बीमाविपण्यस्य दुर्लभता % प्रमुखं जातम् । अधुना एव एकेन नियामकसूचनायाम् अन्ततः ३.०% उत्पादानाम् पूर्णनिवृत्त्यर्थं "उल्टागणना" बटनं नुदितम् ।

इदानीं यदा मार्केट् फण्ड् सुरक्षितानां स्थिरानाञ्च सम्पत्तिनां अनुसरणं कर्तुं उत्सुकाः सन्ति तदा वित्तीयप्रबन्धनजगत् पुनः परिवर्तते। 1 सितम्बर, 2024 तः आरभ्य नवपञ्जीकृतसामान्यबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदरस्य उच्चसीमा 2.5% भविष्यति, तथा च प्रासंगिकदायित्वभण्डारमूल्यांकनव्याजदरः 2.5% यावत् कार्यान्वितः भविष्यति यस्य पूर्वनिर्धारितव्याजदराः ऊर्ध्वसीमा विक्रयणं निवर्तते।

"XX जीवनबीमातः सूचनां स्वीकृत्य ३१ अगस्तदिनाङ्के २४:०० वादने अनेकाः वृद्धिशीलाः सम्पूर्णजीवनबीमाउत्पादाः अलमारयः निष्कासिताः भविष्यन्ति..." इति बीमादलालीकम्पन्योः वित्तीयपरामर्शदाता पत्रकारैः अवदत् यत् एतादृशाः अत्यधिकाः अभवन् सन्देशाः अद्यतने, तथा च 3.0 % उत्पादकम्पनीनां क्रमेण विच्छेदः भविष्यति।"यदि त्वं वदसि यत् निष्कासितम् भविष्यति तर्हि तत् निष्कासितम् भविष्यति!"

"कम्पनी एन उत्पादानाम् विक्रयणं स्थगयिष्यति, तथा च नूतनानां उत्पादानाम् एकः निश्चितः प्रीमियमवृद्धिः भविष्यति। यदि आवश्यकं भवति तर्हि विगतसप्ताहे बीमाकम्पन्योः एजेण्ट्-जनाः बहुधा सन्देशान् प्रेषितवन्तः, येन ग्राहकाः "जब्तं कुर्वन्तु।" वर्तमान उच्चव्याजयुक्ताः उत्पादाः!"

यतो हि विपणेन पूर्वनिर्धारितव्याजदरेषु समायोजनस्य एतत् दौरं बहुकालात् अपेक्षितं, बीमाकम्पनयः पूर्वमेव तदनुरूपविक्रयरणनीतयः प्रतिक्रियायोजनाश्च विकसितवन्तः "दैनिक-आर्थिक-समाचारः" उद्योगात् ज्ञातवान् यत् नूतन-पुराण-उत्पादयोः मध्ये परिवर्तनस्य अस्मिन् दौरे बीमाकम्पनयः ३.०% पुरातन-उत्पादानाम् विक्रयं प्रबलतया प्रवर्तयितुं अवसरं गृहीतवन्तः: केचन बीमाकम्पनयः आयोग-दर-कटाहं ३१ अगस्त-दिनाङ्कं यावत् स्थगितवन्तः . तस्मिन् एव काले नूतनाः सहभागीबीमाउत्पादाः सज्जीकृताः अथवा प्रक्षेपिताः सन्ति ।

विक्रयविण्डो अवधिः १ मासात् न्यूनः भवति

३.०% उत्पादाः क्रमेण विच्छिन्नाः भविष्यन्ति

अगस्तमासस्य प्रवेशेन व्यक्तिगतबीमाउत्पादानाम् निर्धारितव्याजदरेण आधिकारिकतया समायोजनस्य नूतनः दौरः आरब्धः, यत्र ३.०% उत्पादानाम् विक्रयविण्डोः एकमासात् न्यूनः अवशिष्टः अस्ति

अगस्तमासस्य २ दिनाङ्के "दैनिक आर्थिकवार्ता" इत्यस्य एकः संवाददाता प्रासंगिकचैनलेभ्यः ज्ञातवान् यत्...वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन "व्यक्तिगतबीमाउत्पादानाम् मूल्यनिर्धारणतन्त्रे सुधारस्य सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृता, येन व्यक्तिगतबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदराणि बैचरूपेण न्यूनीकृतानि

3.0% उत्पादानाम् एकमासस्य विक्रयविण्डो अवधिः त्यक्तुं अतिरिक्तं, अक्टोबर् 1 तः आरभ्य, नवपञ्जीकृतभागीदारीबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदरस्य उच्चसीमा 2.0% भवति, तथा च प्रासंगिकदायित्वभण्डारमूल्यांकनव्याजदरः कार्यान्वितः भवति 2.0% पर सहभागी बीमाउत्पादाः येषां व्याजदराणि उच्चसीमाम् अतिक्रमयन्ति, नवपञ्जीकृतसार्वभौमिकबीमाउत्पादानाम् न्यूनतमगारण्टीकृतव्याजदरसीमा 1.5% भवति, तथा च प्रासंगिकदायित्वभण्डारमूल्यांकनव्याजदरः 1.5% भवति;

बीमादलाली-चैनेल्-मध्ये लघु-मध्यम-आकारस्य कम्पनयः क्रमशः सम्बन्धित-उत्पादानाम् विच्छेदस्य घोषणां कृतवन्तः, यत्र वृद्धिशील-समग्र-जीवन-बीमा, एण्डोवमेण्ट्-बीमा, वार्षिकी-बीमा इत्यादीनि बचत-उत्पादाः सन्ति अवगम्यते यत् केचन लघु-मध्यम-आकारस्य बीमाकम्पनयः अन्तिमे क्षणे निलम्बनसमयं निर्धारितवन्तः——३१ अगस्तदिनाङ्के २४:०० वादने बहवः कम्पनयः क्रमशः स्वस्य उत्पादानाम् विच्छेदं करिष्यन्ति इति घोषितवन्तः ।

"अगस्तमासे विक्रयणार्थं उच्चव्याजदरेण उत्पादाः अपि सन्ति। भवतः स्थितिः आधारीकृत्य अनुशंसिताः सन्ति 3.0% वृद्धिशीलः सम्पूर्णजीवनबीमा, पेन्शनवार्षिकीबीमा, शिक्षाबीमा च एकः बीमादलालः अद्यैव अतिरिक्तसमयं कार्यं कृतवान् यत् तेभ्यः दूरभाषं कर्तुं शक्नोति ग्राहकाः पृच्छितुं अभिप्रायः। एजेण्टः पत्रकारैः अवदत् यत् अधुना बीमायाः कृते पञ्जीकरणं कुर्वन्तः बहवः ग्राहकाः सन्ति।

केचन प्रमुखाः बीमाकम्पनयः स्वव्यापारसंरचनानां सक्रियरूपेण समायोजनं कृतवन्तः तथा च 3 वर्षीयं 5 वर्षीयं च भुक्तिं कृत्वा 3.0% वृद्धिशीलं सम्पूर्णजीवनबीमाविक्रयं पूर्वमेव त्यक्तवन्तः, तथा च दीर्घकालीनप्रीमियमउत्पादानाम् विक्रयं प्रवर्धयन्ति। “सम्प्रति कम्पनीयाः ३.०% उत्पादाः विक्रयणार्थं सन्ति ये १० वर्षाणि यावत् वितरिताः सन्ति” इति एकस्याः बीमाकम्पन्योः अन्तःस्थः अवदत् ।

अनुसूचितव्याजदराणां न्यूनतायाः अर्थः अस्ति यत् उत्पादस्य प्रीमियमः वर्धते। सूचोव सिक्योरिटीजस्य गैर-बैङ्कवित्तीयदलस्य गणनानुसारं यदा पूर्वनिर्धारितं व्याजदरं ३.५% तः ३.०% यावत् न्यूनीकरोति तदा वार्षिकीबीमा, सम्पूर्णजीवनबीमा, अवधिजीवनबीमा, एण्डोवमेण्ट्बीमा, स्वास्थ्यबीमा च तदनुरूपं सकलप्रीमियमं वर्धते क्रमशः १८.७%, २०.२%, ३.५% च सन्ति ।

केवलं एकवर्षपूर्वं यदा ३.५% पूर्वनिर्धारितव्याजदरेण व्यक्तिगतबीमाउत्पादाः पूर्णतया विपण्यतः निष्कासिताः आसन् तदा सम्पूर्णजीवनबीमा वार्षिकीबीमा च प्रतिनिधित्वं कृतानां विविधानां उत्पादानाम् प्रीमियमस्य मूल्यवृद्धेः दौरः अभवत्

पुरातन-नवीन-उत्पादयोः मध्ये परिवर्तनम् : १.
बीमासंस्थाः उत्पादविक्रयणं वर्धयन्ति

उद्योगः पूर्वमेव उत्पाद आरक्षणव्याजदरे न्यूनीकरणस्य एतत् दौरं अपेक्षितवान् अस्ति तथा च बूट्स् कार्यान्वयनस्य प्रतीक्षां कुर्वन् अस्ति। "दैनिक आर्थिकसमाचार" इति संवाददातारः उद्योगात् ज्ञातवन्तः यत् केचन प्रमुखाः बीमाकम्पनयः सम्प्रति शुल्कवृद्ध्या अन्यमाध्यमेन ३.०% उत्पादानाम् विक्रयं वर्धयन्ति।

एकं प्रमुखं जीवनबीमाकम्पनीं उदाहरणरूपेण गृहीत्वा, अद्यैव कम्पनी 3-वर्षीय-5-वर्षीय-प्रीमियम-सहितं 3.0% वृद्धिशीलं सम्पूर्णजीवनबीमा-विक्रयणं त्यक्तवती, ततः परं 10-वर्षीय-प्रीमियम-सहितं बचत-बीमायाः अतिरिक्त-व्यय-समर्थनं प्रदत्तवती अस्ति For नीतिषु RMB 10,000 तः अधिकं औसतमूल्यं भवति , अतिरिक्तव्ययप्रोत्साहनमपि भवति, यथा RMB 10,000 औसतैककमूल्येन नीतेः कृते प्रथमवर्षे मानककवरेजव्ययस्य 4% अतिरिक्तबोनसः

गतवर्षे बैंकाश्वासनमार्गेषु "बैङ्किंग-बैङ्क-सेवानां एकीकरणस्य" कार्यान्वयनानन्तरं सर्वेषु मार्गेषु "बैङ्किंग-बैङ्क-सेवानां एकीकरणम्" अत्यावश्यकम् अस्ति नियामकप्रधिकारिभिः अद्यतनं "सूचना" पुनः एकवारं "रिपोर्टिंग्-बैङ्किंग्-इत्यस्य एकीकरणस्य" गभीरीकरणे बलं ददाति । तथाकथितस्य "रिपोर्टिंग्-बैङ्किङ्गस्य च एकीकरणम्" इत्यस्य अर्थः अस्ति यत् नियामक-अधिकारिभ्यः प्रदत्त-उत्पाद-अनुमोदने अथवा दाखिल-सामग्रीषु बीमा-कम्पनीभिः प्रयुक्ताः उत्पाद-मूल्यनिर्धारण-अनुमानाः बीमा-कम्पनीयाः वास्तविक-सञ्चालनेन सह सङ्गताः भवितुमर्हन्ति तथा च "केवलं समानं वक्तुं" न शक्नुवन्ति , सेट् कुरु” इति ।

"पत्रिकाणां बङ्कानां च एकीकरणस्य" कार्यान्वयनानन्तरं पूर्वसरासरीस्तरस्य तुलने बैंकाशूरान्स्-चैनलस्य आयोग-दरः ३०% न्यूनः अभवत् इति ज्ञायते आयोगस्तरस्य प्रायः ५०% न्यूनता सामान्यम् । उद्योगस्य अन्तःस्थैः सूचितं यत् बैंकाशुरन्स-चैनलस्य तथा दलाली-एजेन्सी-चैनलस्य तुलने व्यक्तिगत-बीमा-चैनलस्य व्यय-संरचना जटिला अस्ति, तथा च केचन संस्थाः स्वस्य मुख्य-उत्पादानाम् आयोगं न्यूनीकर्तुं योजनां कृतवन्तः

ज्ञातव्यं यत् पुरातन-नवीन-उत्पादयोः परिवर्तनस्य कारणेन विक्रय-अवसरं ग्रहीतुं केचन प्रमुखाः संस्थाः आयोग-कमीकरणस्य समय-बिन्दुं स्थगयित्वा अन्तिम-३.०% वृद्धिशीलं सम्पूर्ण-जीवन-बीमा-विक्रयणस्य सर्व-प्रयत्नः कृतवन्तः | उत्पादाः।

बीमाविक्रेतृणां कृते ते "अटकलानां विक्रयस्य निलम्बनस्य च" माध्यमेन विक्रयकार्यं पूर्वमेव सम्पन्नं कर्तुं अपि आशां कुर्वन्ति । बीमाकम्पनीनां आयोगस्य न्यूनीकरणस्य, प्रीमियमवृद्धेः च स्थगनेन उच्चप्रीमियमवृद्धिः भविष्यति इति अपेक्षा अस्ति ।

४.०२५% वार्षिकीबीमानां ३.५% व्यक्तिगतबीमानां च निष्कासनात् द्रष्टुं शक्यते यत् व्यक्तिगतबीमायाः पूर्वनिर्धारितव्याजदरे पूर्वसमायोजनेन उत्पादविक्रयणं अपि उत्तेजितम् अस्ति गतवर्षे ३.५% उत्पादस्विचिंग् इत्यनेन प्रभाविताः २०२३ जनवरीतः जुलैपर्यन्तं पञ्च सूचीकृताः जीवनबीमाकम्पनयः पिंग एन् लाइफ्, चाइना लाइफ्, चाइना पैसिफिक इन्शुरन्स, न्यू चाइना इन्शुरन्स, पीआईसीसी लाइफ् च कुलप्रीमियमं १.२ खरब युआन् प्राप्तवन्तः , वर्षे वर्षे ८.१२% वृद्धिः, यत् सम्पूर्णवर्षस्य सर्वोच्चं प्रीमियम-प्रदर्शनं आधारं स्थापयति ।

चतुर्थत्रिमासे बीमा ऑफ-सीजन आगच्छति वा?
सहभागी बीमा मुख्यधारायां भविष्यति इति अपेक्षा अस्ति

उच्चव्याजदरेण उत्पादानाम् चरणबद्धतायाः अनन्तरं बीमाविक्रयः सामान्यरूपेण प्रत्यागन्तुं शक्यते । केचन बीमाविक्रेतारः साक्षात्कारे चिन्ताम् अव्यक्तवन्तः यत् "कार्निवल" इत्यस्य एकमासस्य अनुभवानन्तरं ते एतादृश्यां परिस्थितौ पतन्ति यत्र विक्रयणार्थं उत्पादाः नास्ति तथा च ग्राहकानाम् आगामिषु चतुर्षु मासेषु प्रतीक्षा-दर्शन-वृत्तिः भवति -बीमाविक्रयस्य ऋतुः आगमिष्यति।

पुरातन-नवीन-उत्पादयोः परिवर्तनस्य प्रति बीमाकम्पनयः कथं प्रतिक्रियां ददति ? ३.०% उत्पादस्य अनन्तरं उत्तराधिकारिणः उत्पादाः के सन्ति, नूतनः मुख्यधारायां उत्पादः के भविष्यति? उद्योगस्य मतं यत् अवनतिव्याजदराणां कालखण्डे कतिपयैः प्लवमान-आयेन सह सहभागी बीमा निश्चितं विपण्यभागं धारयिष्यति, भविष्ये च मुख्यधारा-उत्पादानाम् एकः भविष्यति

सहभागी बीमा एकः आशाजनकः बीमाप्रकारः इति गण्यते । CITIC Securities Research इत्यनेन सूचितं यत् पारम्परिक-अभागीदारी-बीमा-उत्पादानाम् तुलने ये केवलं न्यूनतम-गारण्टीकृत-प्रतिफलं प्रदास्यन्ति, सहभागी-बीमेन प्रदत्तं सम्भाव्य-प्रतिफलं महत्त्वपूर्णतया अधिकं आकर्षकं भवति

"दैनिक आर्थिकवार्ता" संवाददातारः ज्ञातवन्तः यत् अनेकाः प्रमुखाः जीवनबीमाकम्पनयः अगस्त-सितम्बर-मासेषु नूतनं २.५% भागं गृह्णन्तः बीमां प्रारम्भं कर्तुं योजनां कुर्वन्ति, यत्र भागं गृह्णन्तः वर्धितानां जीवनबीमानां विक्रयणं केन्द्रीकृताः सन्ति, तथा च मार्केटस्वीकारस्य आधारेण तदनन्तरं मुख्यप्रचारं निर्धारयिष्यन्ति। उत्पाद प्रकार। अत्र अपि एतादृशाः कम्पनयः सन्ति ये भविष्ये सहभागी वार्षिकीबीमा, सहभागी एण्डोवमेण्ट् बीमा इत्यादीनां उत्पादानाम् आरम्भं कर्तुं योजनां कुर्वन्ति, मध्यमदीर्घसंरक्षणकालानि निर्धारयित्वा उत्पादमूल्यं वर्धयितुं योजनां कुर्वन्ति

तदतिरिक्तं, केचन प्रमुखकम्पनयः वर्षस्य उत्तरार्धे स्वास्थ्यबीमा-व्यक्तिगतपेंशन-उत्पादानाम् प्रचारं वर्धयितुं योजनां कुर्वन्ति, तथा च निवेशं वर्धयितुं तदनुरूपं पुरस्कारयोजनां प्रस्तावितवन्तः, मूल्याङ्कनलक्ष्येषु अपि तान् समाविष्टुं शक्नुवन्ति

उद्योगेन सूचितं यत् बीमाकम्पनयः लाभांशबीमायाः विकासेन दायित्वव्ययस्य दबावं न्यूनीकर्तुं शक्नुवन्ति, निवेशवर्गाणां, निवेशकालानाम् इत्यादीनां अनुकूलनं कृत्वा निवेशप्रतिफलं वर्धयितुं शक्नुवन्ति। सहभागी बीमा ग्राहकानाम् बीमाकम्पनीनां च मध्ये लाभसाझेदारी, जोखिमसाझेदारी च इति लक्षणं भवति । बीमाकम्पन्योः सहभागितायाः बीमाव्यापारस्य परिचालनपरिणामाः अपि लाभांशरूपेण ग्राहकेभ्यः पुनः प्रदत्ताः भविष्यन्ति।

उल्लेखनीयं यत् एतत् नियामकदस्तावेजं "दीर्घकालीनभागीदारीबीमाउत्पादानाम् विकासं प्रोत्साहयति यस्य पूर्वनिर्धारितव्याजदरेण सहभागीबीमाउत्पादानाम् कृते साधारणस्य कृते विमाशास्त्रीयविनियमानाम् अनुसारं नकदमूल्यं गणयितुं शक्यते उत्पादाः।

एक्चुअरियल मार्कस्य प्रबन्धकः मार्कः अवदत् यत् अस्य अर्थः अस्ति यत् पूर्वनिर्धारितव्याजदरेण न्यूनीकरणानन्तरं दीर्घकालीनभागीदारीबीमायाः नकदमूल्यानां छूटदरः पूर्वनिर्धारितव्याजदरेण न्यूनीकरणात् पूर्वं यथा भवितुम् अर्हति स्म। नकदमूल्यं छूटदरः अधिकः भवति, प्रारम्भिकं नकदमूल्यं न्यूनं भविष्यति, नगदमूल्यं च शीघ्रं वर्धते, यत् उपभोक्तृणां कृते भागं गृहीत्वा बीमां दीर्घकालं यावत् धारयितुं अधिकं अनुकूलं भवति

दीर्घकालीन गतिशीलं मूल्यनिर्धारणतन्त्रं स्थापयन्तु
"अनुमानं विक्रयस्य निलम्बनं च" न भविष्यति

अन्तिमेषु वर्षेषु यदा पर्यवेक्षणं ऋणव्ययस्य न्यूनीकरणाय उद्योगस्य प्रचारं करोति तदा "अनुमानस्य विक्रयस्य निलम्बनस्य च" समस्या अपरिहार्या भवति । साक्षात्कारे केषाञ्चन जीवनबीमाकम्पनीनां कार्यकारीणां मतं आसीत् यत् विगतकाले मूल्यनिर्धारणव्याजदराणां वास्तविकव्याजदराणां च मध्ये विपर्ययस्य कारणात् बीमाउत्पादानाम् विक्रये विशेषतया स्पष्टलाभाः न सन्ति यथा अन्तिमेषु वर्षेषु बचत-उत्पादाः incremental whole life insurance have been in the market यदा व्याजदराणि पतन्ति तदा तेषां स्वागतं विपणेन भवति, कम्पनयः अपि तस्य अनुसरणं कुर्वन्ति।

व्यक्तिगतबीमाउत्पादानाम् सुचारुतया व्यवस्थिततया च स्विचिंग् कर्तुं पर्यवेक्षणविभागेन अस्मिन् समये समर्थनदस्तावेजाः अपि जारीकृताः, यत्र बीमाकम्पनीभिः व्यावसायिकनिरीक्षणं सुदृढं कर्तव्यं, यदि च असामान्यव्यापारस्य उतार-चढावः लभ्यते तर्हि तेषां कारणानां शीघ्रं विश्लेषणं कृत्वा ग्रहणं करणीयम् इति बोधितम् तदनुरूपं नियन्त्रणपरिहाराः।

तदतिरिक्तं पर्यवेक्षणेन प्रथमवारं “पूर्वनिर्धारितव्याजदराणां विपण्यव्याजदरेण सह सम्बद्ध्य गतिशीलसमायोजनतन्त्रस्य स्थापना” प्रस्ताविता । विशिष्टकार्यन्वयनस्तरस्य दीर्घकालीनव्याजदराणां सन्दर्भं कुर्वन्तु यथा 5 वर्षाणाम् अधिकपरिपक्वतायुक्तं ऋणबाजारकोटेशनदरं (LPR), 5वर्षीयसमयनिक्षेपबेन्चमार्कव्याजदरं, 10वर्षीयकोषबाण्डपरिपक्वताउपजः , इत्यादिषु पूर्वनिर्धारितं व्याजदरस्य मानदण्डमूल्यं निर्धारयितुं, यत् चीनस्य बीमाउद्योगसङ्घेन विमोचितम् अस्ति । लिङ्किंग् तथा गतिशीलसमायोजनतन्त्रं वित्तीयपरिवेक्षणराज्यप्रशासनाय सूचयितव्यम्। उत्प्रेरकस्थितीनां प्राप्तेः अनन्तरं प्रत्येकं बीमाकम्पनी शीघ्रमेव विपण्य-उन्मुखसिद्धान्तानुसारं उत्पादमूल्यनिर्धारणं समायोजयिष्यति ।

सूचोव सिक्योरिटीजस्य गैर-बैङ्कवित्तीयदलेन गणना कृता यत् वर्तमानकाले (2 अगस्त, 2024) नवीनतमाः त्रयः मार्केटसन्दर्भव्याजदराः 5 वर्षेषु 3.85%, 5 वर्षीयसमयनिक्षेपबेन्चमार्कव्याजदरेण 1.80%, 10 वर्षीयकोषः च सन्ति बन्धकपरिपक्वता २.१३%, गणितीयमध्यमं च २.५९% अस्ति . "अस्मिन् समये दीर्घकालीनगतिशीलमूल्यनिर्धारणतन्त्रस्य स्थापना जीवनबीमाकम्पनीनां स्रोतःतः एव स्वस्य सम्पत्ति-देयताप्रबन्धनक्षमतासु सुधारं कर्तुं साहाय्यं करिष्यति।"

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य बीमाविद्यालयस्य प्राध्यापकस्य वाङ्ग गुओजुन् इत्यस्य मते पूर्वनिर्धारितव्याजदरेण सह बाजारव्याजदरेण सह सम्बद्धं कृत्वा गतिशीलरूपेण समायोजनं अतीव स्मार्टः दृष्टिकोणः अस्ति, येन विलम्बस्य पूर्णतया समाधानं भविष्यति तथा च पूर्वनिर्धारितव्याजदरस्य समायोजने नियामकप्राधिकारिणां निष्क्रियता। "एतत् तदानीन्तनस्य तैलमूल्यानां समायोजनस्य सदृशं किञ्चित् अस्ति, "एकदा समायोजनं विपण्यगतिशीलतायाः आधारेण भवति चेत्, मानकानि स्थापितानि सन्ति, उत्प्रेरकस्थितयः स्थापिताः सन्ति, विज्ञानं च स्थापितं भवति , अपेक्षाः स्पष्टाः भविष्यन्ति, विग्रहाः च निराकृताः भविष्यन्ति ” इति ।

संवाददाता |तु यिन्घाओ

सम्पादन|चेङ्ग पेङ्ग लिआओ दानदु हेंगफेंग

प्रूफरीडिंग |लु क्षियांगयोङ्ग

कवर फोटो स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम्

|दैनिक आर्थिक समाचार nbdnews इति मूल लेखः

अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया