समाचारं

गाओहे ऑटोमोबाइल अन्ततः बन्दं भवति तथा च दिवालियापनपूर्वपुनर्गठनपदे प्रवेशं करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायः षड्मासान् यावत् उत्पादनं स्व-उद्धारं च बन्दं कृत्वा गाओहे ऑटोमोबाइलस्य मूलकम्पनी चाइनीज होराइजन (जियांग्सु) टेक्नोलॉजी कम्पनी लिमिटेड (“ह्यूमन होराइजन” संक्षेपेण) दिवालियापनपूर्वपुनर्गठनस्य चरणे प्रविष्टा अस्ति
पूर्वमेव दिवालियापनस्य कारणानि सन्ति
अगस्तमासस्य ८ दिनाङ्के यान्चेङ्ग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य जनन्यायालयेन मानव-क्षितिजस्य पुनर्गठन-पूर्व-अनुरोधं स्वीकुर्वितुं निर्णयः कृतः
निर्णयपत्रे ज्ञायते यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं चाइनीज-एक्सप्रेस्-संस्थायाः ज्ञातानि अदत्तऋणानि कम्पनीयाः कुलसम्पत्त्याः अतिक्रान्ताः सन्ति
स्रोतः - दृश्य चीन
अस्मिन् वर्षे आरम्भे गाओहे ऑटोमोबाइल इत्यनेन आन्तरिकसमागमः कृतः, ततः परं षड्मासान् यावत् उत्पादनं स्थगयिष्यति इति घोषितम् । अन्तःस्थैः उक्तं यत् १८ फरवरीतः पूर्वं कर्मचारिणां वेतनं यथासाधारणं भविष्यति; गाओहे ऑटोमोबाइल् प्रतिमासस्य १५ दिनाङ्के वेतनं ददाति इति कथ्यते ।
पश्चात् उद्योगेन ज्ञातं यत् गाओहे पुनर्गठनकार्यसमूहं, संयुक्तसञ्चालनकार्यसमूहं च स्थापितवान् । प्रायः तस्मिन् एव समये यदा पुनर्गठनकार्यसमूहः संयुक्तसञ्चालनकार्यसमूहः च स्थापितः इति प्रकाशितम्, तदा एव चीनीयएक्सप्रेस् तथा आईऑटो ग्रुप् इन्क इत्यनेन आधिकारिकतया संयुक्तराज्यसंस्थायाः स्थानीयसमये मे १६ दिनाङ्के व्यापकरणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् सम्झौतेनुसारं iAuto Group Inc. इत्यस्य योजना अस्ति यत् Human Horizons Gaohe Automobile इत्यस्य पुनर्गठनस्य पूर्णतया समर्थनार्थं विशेषनिधिनां प्रथमचरणस्य एक अरब अमेरिकीडॉलरात् अधिकं निवेशं कर्तुं शक्नोति।
परन्तु वर्तमानदृष्ट्या गाओहे ऑटोमोबाइलस्य विविधप्रयत्नाः पुनः जीवन्तं न कृतवन्तः ।
आला जोखिमम् आनयति
गाओहे ऑटोमोबाइलस्य स्थापना २०१७ तमे वर्षे अभवत् ।स्थापनस्य आरम्भे उच्चस्तरीयविलासिताकारविपण्ये केन्द्रितम् आसीत् । गाओहे ऑटोमोबाइलस्य आधिकारिकजालस्थलस्य अनुसारं कम्पनीयाः चत्वारि मॉडल् सन्ति : हिफी ए, हिफी एक्स, हिफी जेड्, हिफी वाई च, उत्तराणि त्रीणि मॉडल् विक्रयणार्थं सन्ति तेषु हिफी इत्यस्य मार्गदर्शकमूल्यं
स्रोतः - गाओहे ऑटोमोबाइलस्य आधिकारिकजालस्थलम्
अत्यधिकमूल्यनिर्धारणस्य कारणात् गाओहे ऑटो विक्रयः आशावादी नास्ति । चीनयात्रीकारसङ्घस्य यिचे च विक्रयक्रमाङ्कनदत्तांशस्य अनुसारं सितम्बर २०२३ तः जनवरी २०२४ पर्यन्तं गाओहे ऑटोमोबाइलस्य विक्रयः क्रमशः १,७३५ वाहनानि, १,८३४ वाहनानि, ६९६ वाहनानि, ५६४ वाहनानि, २३२ वाहनानि च अभवत् यतः प्रथमं उत्पादं २०२० तमस्य वर्षस्य सितम्बरमासस्य अन्ते प्रक्षेपणं जातम्, तस्मात् २०२० तमे वर्षे गाओहे ऑटोमोबाइलस्य विक्रयस्य परिमाणं अज्ञातम् अस्ति ।
उद्योगस्य अन्तःस्थजनानाम् अनुमानं यत् यदि गाओहे ऑटोमोबाइलस्य वार्षिकविक्रयमात्रा ५,००० वाहनेषु स्थिता भवति तर्हि तस्य वार्षिकसञ्चालनआयः २.५ अरबतः ३.५ अरबपर्यन्तं युआन् यावत् भवितुम् अर्हति उदाहरणरूपेण Weilai तथा Xpeng इति द्वौ नूतनौ कारनिर्माणबलौ गृह्यताम् तेषां राजस्वं १० अरब युआन् अधिकं भवति, परन्तु तेषां धनहानिः अद्यापि भवति, गाओहे ऑटोमोबाइलस्य विषये किमपि न वक्तव्यम्। अतः केभ्यः उद्योगस्य अन्तःस्थैः अपेक्षितम् आसीत् यत् गाओहे ऑटोमोबाइलः पुनर्गठनपूर्वपदे प्रविशति इति ।
पूर्वं वाहन-उद्योगस्य विश्लेषकः झोङ्ग-शी गाओहे-आटोमोबाइलस्य कार्यस्य उत्पादनस्य च निलम्बनस्य विषये मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् स्वस्वामित्वयुक्ताः ब्राण्ड्-माडलाः अत्यन्तं उच्चस्तरीयाः अथवा विलासपूर्णाः सन्ति यद्यपि ते नील-समुद्रे सन्ति तथापि ते अपि उच्चाः सन्ति -मनःयुक्तः तथा च सहजतया मार्केटं आलापं भवितुं नेतुं शक्नोति, यत् अनिवार्यतया महान् मार्केट अनिश्चिततां आनयिष्यति तथा च जोखिमाः कारकम्पनीनां स्वस्थवित्तीयस्थितेः समर्थनार्थं पर्याप्ताः न सन्ति।
राष्ट्रीययात्रीकारबाजारसूचनासङ्घस्य महासचिवस्य कुई डोङ्गशु इत्यस्य मते वर्तमानजटिलवाहनबाजारस्य स्थितिः लघुविक्रययुक्तानां, कठिनपूञ्जीशृङ्खलानां च केषाञ्चन दुर्बलब्राण्डानां उन्मूलनप्रक्रियायां किञ्चित्पर्यन्तं त्वरिता भविष्यति।
सूचनायाः स्रोतः : फाइनेंशियल एसोसिएटेड् प्रेस, चांगजियांग बिजनेस डेली, दैनिक आर्थिक समाचार, द पेपर
प्रतिवेदन/प्रतिक्रिया