समाचारं

उत्तरचीने प्रथमं देशे चतुर्थं च! आओकाङ्गडा (बीजिंग-तियान्जिन्) प्रसिद्धः कारप्लाजा अधुना व्यापाराय उद्घाटितः अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्त दिनाङ्के तियानजिन्-नगरस्य वूकिङ्ग्-मण्डले विश्वप्रसिद्धं कार-स्थलं आओकाण्डा (बीजिंग-तियानजिन्) प्रीमियम-कार-प्लाजा-इत्येतत् आधिकारिकतया उद्घाटितम्, यत्र बीजिंग-तियानजिन्-हेबे-नगरेभ्यः बहवः उपभोक्तारः आकृष्टाः
वूकिङ्ग्-मण्डलस्य “नवव्यापारजिल्हे” वाहन-नवाचार-उपभोगक्षेत्रे प्रमुख-परियोजनारूपेण, अत्र शतशः कार-ब्राण्ड्-सहस्राणि सेकेण्ड-हैण्ड्-काराः एकत्रिताः भविष्यन्ति, येन बीजिंग-नगरे उपभोक्तृभ्यः कार-उत्साहिनां च कार-स्रोतानां विशालः विकल्पः आनयिष्यति | -तियानजिन्-हेबेई क्षेत्रं, ताजगीं कृत्वा सेकेंड-हैण्ड-कार-व्यापारे एकः नूतनः अनुभवः!
उत्तरचीनदेशे प्रथमं देशे चतुर्थं च
विश्वस्य प्रसिद्धं कार-स्थलं अधुना व्यापाराय उद्घाटितम् अस्ति
आओकाङ्गडा (बीजिंग-तियानजिन्) प्रीमियम कार प्लाजा उत्तरचीनदेशस्य प्रथमः विलासिताकारसङ्कुलः अस्ति तथा च देशे चतुर्थः अस्ति यत् चीनदेशस्य प्रमुखेन सेकेण्ड हैण्डकारकम्पनी आओकाण्डा इत्यनेन निर्मितं संचालितं च अत्र न केवलं जनानां पारम्परिकं सेकेण्ड्-हैण्ड्-कारस्य धारणाम् उपध्वंसयति, अपितु कार-कृते विशेषतया अनुकूलितम् अपि अस्ति । सम्पूर्णं भवनं ताडस्य आकारं धारयति, तथा च सम्पूर्णं आन्तरिकं प्रदर्शनीभवनं सेकेण्ड्-हैण्ड्-कार-विक्रयणं, सेकेंड-हैण्ड-कार-अधिग्रहणं, पूर्व-विक्रय-विक्रय-पश्च-केन्द्राणि, बुटीक-केन्द्राणि, किस्त-बीमा-केन्द्राणि, वाहन-प्रबन्धन-कार्यालय-सेवा-केन्द्राणि, अनुज्ञापत्रकेन्द्राणि, ग्राहकसेवाकेन्द्राणि इत्यादयः। उपभोक्तारः एकस्मिन् दिने कारचयनं, क्रयणं, प्रतिस्थापनं, प्रक्रियाः इत्यादीनां पूर्णप्रक्रियासेवानां अनुभवं कर्तुं शक्नुवन्ति ।
आओकाङ्गडा-संस्थायाः उपमहाप्रबन्धकः झू होङ्ग्वेइ इत्ययं कथयति यत् - "आओकाङ्गडा (बीजिंग-तियान्जिन्) प्रसिद्धः कारप्लाजा उत्तरचीने अस्माकं प्रथमः वाहनसङ्कुलः अस्ति । अस्य परिमाणं आकारः च देशे द्वितीयः नास्ति । एतत् वाहन-उद्योगस्य उद्योगस्य च विकिरणं करिष्यति बीजिंग, तियानजिन्, हेबेई तथा उत्तरचीनदेशेषु सेकेण्डहैण्ड् कारबाजारः कोटिकोटिकारग्राहकानाम् उच्चगुणवत्तायुक्तानि सेवानि आनयति, तत्सहकालं कारबाजारस्य जीवनशक्तिं उत्तेजितुं उच्चप्रवर्धनार्थं च अग्रणीकम्पनीनां अग्रणीभूमिकां निर्वहति -सेकेण्ड्-हैण्ड्-कार-उपभोगस्य गुणवत्ता-वृद्धिः” इति ।
वूकिङ्ग्-मण्डलं, यत्र आओकाङ्गडा-नगरं स्थितम् अस्ति, तत्र बीजिंग-नगरस्य, तियानजिन्-हेबे-इत्येतयोः समन्वितविकासस्य प्रवर्धनार्थं तियानजिन्-नगरस्य "मुख्यबलम्" अस्ति अतीव सक्रियः भवन्ति। सम्प्रति तियानजिन्-नगरे कार-सङ्ख्या ४० लक्षाधिका अभवत्, यदा तु बीजिंग-नगरं देशस्य प्रथमं नगरम् अस्ति यत्र ६० लक्षाधिकाः काराः सन्ति ।
वूकिङ्ग्-मण्डलस्य नवीनव्यापार-जिल्ला-मुख्यालयस्य कार्यालयस्य उपनिदेशकः गुओ जुन्ली इत्ययं कथयति यत्, "वर्तमानकाले बीजिंग-तियान्जिन्-हेबेइ-नगरयोः सहकारिविकासप्रक्रिया त्वरिता अस्ति । अग्रणी-उद्यमस्य आओकाङ्गडा-प्रवेशेन ब्राण्डस्य परिपक्वसञ्चालनप्रतिरूपं अधिकं भविष्यति नवीनव्यापारान् वृत्तदृश्यं समृद्धयन्ति, क्षेत्रीयवाहनउपभोगशक्तिं प्रभावं च वर्धयन्ति, तथा च बीजिंग, तियानजिन्, हेबेई च उच्चस्तरीयफैशन उपभोगस्य वाहनसंस्कृतेः अनुभवस्य च कृते नूतनां स्थितिं निर्मान्ति।”.
सहस्राणि प्रसिद्धानि यानानि क्रमेण सङ्गृहीताः सन्ति
सेकेण्ड हैण्ड् कारव्यापारे एकः विघटनकारी नूतनः अनुभवः
समाचारानुसारं उद्घाटनदिने बीजिंग-तिआन्जिन् आओकाङ्ग्डा इत्यनेन ४०० तः अधिकानि वाहनानि प्रदर्शितानि विक्रीयन्ते च अन्यप्रकारस्य वाहनस्य क्रमेण एकत्रीकरणं क्रियते चयनं कर्तुं । आओकाण्डायाः विक्रयविभागस्य महाप्रबन्धकः वाङ्ग हुआबिङ्ग् इत्यनेन उक्तं यत् आओकाण्डायाः मुख्यब्राण्ड् मध्यतः उच्चस्तरीयाः विलासिताः च ब्राण्ड् सन्ति, येषु पोर्शे, मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, मसेराटी, ऑडी, लैण्ड रोवर, फोक्सवैगन, टोयोटा इत्यादयः सुप्रसिद्धाः ब्राण्ड् सन्ति वाहनब्राण्ड्, तथैव टेस्ला न्यू ऊर्जा ब्राण्ड् यथा La, Ideal, Wenjie, Weilai च । तदतिरिक्तं उपभोक्तारः रोल्स्-रॉयस्, बेन्ट्ले, फेरारी, लेम्बोर्गिनी इत्यादीनां शीर्षविलासिताकारानाम् निकटतया अवलोकनं कर्तुं शक्नुवन्ति ।
जनानां कृते चयनार्थं बहूनां वाणिज्यिककारानाम् अतिरिक्तं, सीमितकालं यावत् अनेकानि क्लासिककाराः, क्लासिक-भावनाकाराः च प्रदर्शितानि सन्ति, यत्र मर्सिडीज-बेन्ज् १९०एसएल, १९६८ होङ्गकी सीए७७०जी, १९७२ मर्सिडीज-बेन्ज् डब्ल्यू११६ च सन्ति /४५०सेल् इत्यादि । प्रबलं कारसंस्कृतेः वातावरणं बहवः कार-उत्साहिनां स्थगयितुं विमर्शपूर्वकं प्रशंसितुं च आकर्षितवान् ।
उद्घाटनदिने शोरूमः पूर्वमेव जनानां पूर्णः आसीत्, विभिन्नेषु ब्राण्ड्-क्षेत्रेषु बहवः ग्राहकाः काराः द्रष्टुं स्थगितवन्तः । बीजिंगतः वाहनं चालयन् ली महोदयः अवदत् यत् - "आओकाङ्गडा विश्वस्य बृहत्तमः सेकेण्ड हैण्ड् कार शोरूमः अस्ति। अहम् अद्य एकवारं अवलोकयितुं विशेषतया अत्र वाहनं कृतवान्। इण्डोर शोरूम अतीव विशालः अस्ति, तत्र विविधाः ब्राण्ड् सन्ति। अहं अनुभवामि very shocked." From Wuqing Mr. Zhang, a citizen of the district, said: “अहं आओकण्डा अस्माकं स्थाने आगमनस्य प्रतीक्षां कुर्वन् आसीत्, अद्य च अन्ततः तत् सत्यम् अभवत्। इतः परं भवान् स्वद्वारे आओकण्डा-नगरं गन्तुं शक्नोति। मूल्यम् अतीव उपयुक्तम् अस्ति, गुणवत्ता च गारण्टीकृता अस्ति यदि मम अवसरः अस्ति तर्हि एकं क्रेतुं शक्नोमि।"
अओकण्डा (बीजिंग-तियानजिन्) प्रसिद्धस्य कारप्लाजा इत्यस्य कुलनिर्माणक्षेत्रं १२०,००० वर्गमीटर् अस्ति, तत्र ४-महलात्मकं त्रिविमप्रदर्शनीभवनं च अस्ति इति कथ्यते "अत्र चयनार्थं व्यय-प्रभाविणः कार-माडलाः सन्ति, यत्र लक्षशः सहस्राणि वा कोटि-कोटि-काराः यावत् सन्ति, यत्र काराः, स्पोर्ट्स्-काराः, एसयूवी-वाहनानि, कूप-वाहनानि, एमपीवी-वाहनानि च सन्ति । भवान् दैनिकयात्रायै कारं क्रीणाति वा, चयनं करोतु पारिवारिकयात्रायाः कृते एकं कारं, अथवा निगमव्यापारस्य कृते कारं क्रेतुं, उन्नयनं, कारं परिवर्तयितुं च इत्यादीनि माङ्गल्यानि पूर्तयितुं शक्यन्ते, तथा च वयं बहुचैनल-ऑनलाइन-सेवा-मञ्चैः अपि सुसज्जिताः स्मः यथा आधिकारिकजालस्थलं, एपीपी, लघु-कार्यक्रमाः, लाइव् च प्रसारणमञ्चाः ऑनलाइन-अफलाइन-कार-स्रोताः वास्तविकसमये अपडेट् भवन्ति, येन सर्वेषां कृते नवीनतम-कार-स्रोत-प्रवृत्तीनां निरीक्षणं सुलभं भवति।" वाङ्ग हुअबिङ्ग्-इत्यनेन The reporter introduced.
शोरूममध्ये भवन्तः ये काराः पश्यन्ति तेषां प्रत्यक्षक्रयणस्य अतिरिक्तं आओकाङ्गडा इत्यनेन राष्ट्रव्यापी कारस्रोतविनियोगसेवा अपि आरब्धा अस्ति । "सम्प्रति शेन्झेन्, शङ्घाई, चेङ्गडु, तियानजिन् च सर्वेषु आओकाङ्गडा कार प्लाजाः कार्यरताः सन्ति, सर्वेषां कारस्रोतानां परस्परं समायोजनं कर्तुं शक्यते इति वाङ्ग हुआबिङ्ग् इत्यनेन उदाहरणं दत्तम् यत् "उदाहरणार्थं तियानजिन्-नगरस्य एकः ग्राहकः आओकाङ्गडा एपीपी इत्यत्र कारं क्रीतवन् आसीत् . यदि भवतः प्रियं कारं शङ्घाई शोरूममध्ये अस्ति तर्हि वयं कारस्रोतस्य माध्यमेन तियानजिन् प्रति रसदव्यवस्थां कर्तुं शक्नुमः, येन तियानजिन् ग्राहकाः प्रत्यक्षतया कारं गृहीतुं शक्नुवन्ति "।
(याङ्ग चेङ्ग, चीन दैनिक तियानजिन् रिपोर्टर स्टेशन)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया