समाचारं

अमेरिकीसैन्यस्य मानवरहितयुद्धवाहनेषु तान्त्रिक-अटङ्कानां सामना भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्यस्य मानवरहितबेडाः मध्यपूर्वे परीक्षणं कुर्वन्ति। चित्रस्य स्रोतः अमेरिकी समुद्रीसेना
झांग हाओटियन द्वारा व्यापक संकलन
सऊदी अरबदेशस्य राजमार्गे अमेरिकीसेनायाः अनेकाः मानवरहिताः वाहनाः पङ्क्तिबद्धाः सन्ति । प्रथमं एतेषां स्वचालितकारानाम् स्वयमेव चालनकार्यं सामान्यतया कार्यं करोति स्म । परन्तु यदा काफिलः वेगबम्पः अथवा ओवरपास इत्यादीनां सामान्यवस्तूनाम् सम्मुखीभवति तदा याने स्थिताः संवेदकाः निर्धारयन्ति यत् अग्रे दुर्गमः बाधकः अस्ति इति तदनन्तरं स्वायत्तवाहनं स्वायत्तवाहनचालनविधानात् निर्गच्छति तथा च जोखिमानां परिहाराय मनुष्याणां वाहनचालनस्य कार्यभारग्रहणस्य आवश्यकता भवति ।
अस्मिन् वर्षे प्रारम्भे अयं असफलः परीक्षणः अमेरिकीसैन्यस्य मानवरहितयुद्धवाहनकार्यक्रमस्य कठिनतायाः सूक्ष्मविश्वः अस्ति । अमेरिकी "ब्रेकथ्रू डिफेन्स" इति जालपुटे उक्तं यत् अमेरिकीसेना २०२८ तः वास्तविकयुद्धक्षमतायुक्तानि मानवरहितयुद्धवाहनानि नियोक्तुं आशास्ति, परन्तु जटिलभूवातावरणेन उत्पद्यमानानां तकनीकी-अटङ्कानां कारणेन परियोजनायां बहिः विश्वासः दुर्बलः अभवत्, वर्तमानकाले च सा "संरक्षणम्" प्राप्तुं असमर्था अस्ति of humankind" सैनिकः" इति मौलिकः प्रयोजनः ।
अमेरिकीसैन्यस्य मानवरहितयुद्धवाहनेषु रुचिः एकविंशतिशतकस्य आरम्भे एव आरब्धा, तस्य योजना अस्ति यत् एकस्मिन् समये लघुतः गुरुपर्यन्तं त्रीणि प्रकाराणि वाहनानि विकसितुं शक्नुवन्ति मूलयोजनायाः अनुसारं सैन्यं २०२३ तः २०२९ पर्यन्तं परियोजनायां न्यूनातिन्यूनं ९० कोटि अमेरिकीडॉलर् निवेशयिष्यति । अस्मिन् वर्षे तृतीयत्रिमासे सर्वे शॉर्टलिस्ट्-कृताः ठेकेदाराः हार्डवेयर-प्रदर्शनार्थं प्रोटोटाइप्-वाहनानि वितरन्ति येन सैन्यं २०२५ तमे वर्षे अग्रिम-निर्णयान् कर्तुं शक्नोति |. तस्मिन् एव काले अमेरिकीसेना विश्वे स्वायत्तवाहनचालनसम्बद्धानां सॉफ्टवेयरस्य परीक्षणार्थं अनेकवाहनानां परिवर्तनं कृतवती अस्ति ।
परीक्षणे भागं गृहीतवान् एकः अधिकारी "ब्रेकथ्रू डिफेन्स" इत्यस्मै अवदत् यत् स्वायत्तवाहनचालनप्रौद्योगिकी अद्यापि परिपक्वा नास्ति सार्वजनिकमार्गेषु यातायातदुर्घटनानां परिहाराय कारमध्ये "सुरक्षाधिकारी" कर्तव्यं भवितुमर्हति, गतिः अपि न भवितुम् अर्हति उपवासः। तदपि वास्तविकवातावरणेषु परीक्षणवाहनानां कार्यप्रदर्शनम् अद्यापि अस्थिरम् अस्ति, सामान्यवस्तूनाम् प्रायः बाधकत्वेन व्यवहारः इत्यादयः विसंगतयः सन्ति । परियोजनानिदेशकः माइकल कैडियक्सः अवदत् यत् तकनीकिणः दुर्परिचयसमस्यायाः समाधानार्थं प्रयतन्ते तथा च प्रत्येकं षड्मासेषु सॉफ्टवेयरस्य एकं संस्करणं अद्यतनीकर्तुं योजनां कुर्वन्ति।
अमेरिकादेशस्य कैलिफोर्निया-नगरस्य फोर्ट् इर्विन्-अड्डे अन्यस्मिन् परीक्षणे अपि मानवरहितस्य युद्धवाहनस्य दोषाः प्रकाशिताः । यतो हि वाहनस्य स्वायत्तमार्गदर्शनकार्यं अविश्वसनीयम् आसीत्, तस्मात् परीक्षणवाहनेन निर्देशानां प्रसारणार्थं प्रयुक्तं केबलं टोयितव्यम् आसीत्, तदनन्तरं पञ्चसञ्चालकान् वहन्तं समर्थनवाहनं वाहयितुम् अभवत् "ब्रेकथ्रू डिफेन्स" इत्यनेन सूचितं यत् अमेरिकीसैन्यस्य दृष्ट्या मानवरहिताः युद्धवाहनानि मनुष्याणां स्थाने उच्चजोखिमकार्यं कुर्वन्तु, शत्रुस्य अग्निना वर्तमानस्थितिः स्पष्टतया मूल अभिप्रायेन सह असङ्गता अस्ति
एकदा मानवरहितयुद्धवाहनपरियोजनादले कार्यं कृतवान् अमेरिकीसैन्यसेनापतिः अवकाशप्राप्तः जेफ्री नॉर्मन् अवदत् यत्, "शत्रुस्य अग्निः तोपैः वा क्षेपणास्त्रात् वा आगच्छेत्, तत्र वाहनस्य समर्थनं कर्तुं अतीव सुलभम् अस्ति rear.Ander attack” इति अमेरिकीसेनायाः अधिग्रहणकार्याणां प्रमुखः डग् बुशः अवदत् यत् मानवरहितयुद्धवाहनानां वर्तमानकाले ये कष्टानि सन्ति ते आश्चर्यं न कुर्वन्ति, एतत् च भूयुद्धस्य जटिलतायाः सह बहुधा सम्बद्धम् अस्ति यद्यपि मानवरहितमञ्चाः वायुतले समुद्रे च वास्तविकयुद्धे स्थापिताः सन्ति तथापि मानवरहितव्यवस्थाः भूवातावरणेषु असंख्यानां बाधानां सघनजनसंख्यायाः च कारणेन अधिकसमस्यानां सामनां कुर्वन्ति
पूर्ववर्तीनां मानवरहितवाहनानां विपरीतम् ये खानिनिष्कासनस्य, टोहीमिशनस्य च उत्तरदायी आसन्, अमेरिकीसैन्येन कल्पितानां मानवरहितयुद्धवाहनानां अग्रिमपीढी यथार्थतया अग्रपङ्क्तियुद्धएककाः सन्ति, ते बृहत्प्रमाणेन आक्रमणेषु अग्रणीरूपेण क्रीडन्ति, शत्रुस्य अग्निशक्तिं सहन्ते च कार्याणि कुर्वन्ति प्रतिआक्रमणार्थं मानवसञ्चालकानां केवलं पृष्ठतः "युद्धस्य निरीक्षणं" करणीयम् । एतादृशी दृष्टिः साकारं कर्तुं विश्वसनीयं दूरनियन्त्रणं महत्त्वपूर्णम् अस्ति । सम्प्रति केवलं ताररहितसञ्चारः एव मनुष्याणां यन्त्राणां च पर्याप्तं सुरक्षितं "सङ्घर्षदूरता" स्थापयितुं शक्नोति । परन्तु यदा द्वयोः पक्षयोः मध्ये दूरं भवति, बाधाः सन्ति, अथवा इलेक्ट्रॉनिकहस्तक्षेपः भवति तदा मानवरहितं वाहनम् "संपर्कं नष्टं" भविष्यति
अमेरिकीसैन्यस्रोताः अवदन् यत् दूरनियन्त्रणसंकेतस्य स्थिरतां स्थापयितुं संचालकस्य मानवरहितस्य युद्धवाहनस्य च मध्ये उचितं दूरं १,००० तः २००० मीटर् यावत् भवति अवश्यं मुक्तक्षेत्रे एषा आदर्शस्थितिः अस्ति । यदि आक्रमणमार्गे वृक्षाः भवनानि वा दृश्यन्ते तर्हि "सङ्घर्षदूरता" प्रायः ५०० मीटर् यावत् न्यूनीभवति, येन संचालकस्य आक्रमणस्य जोखिमः वर्धते "कतिपयसमयेषु पक्षद्वयं बहुधा संवादं कर्तुं शक्नोति, अतः बृहत् परिमाणं बैण्डविड्थस्य आवंटनस्य आवश्यकता भवति" इति जेफ्री नॉर्मन् व्याख्यातवान् "अन्यसमये मानवरहितं युद्धवाहनं मूलतः मौनम् एव तिष्ठति, पूर्वनिर्धारितप्रक्रियानुसारं च कार्यं करोति। केवलं संचालकः एव निरीक्षणं पुष्टीकरणं च आवश्यकम्” इति ।
मानवरहितयुद्धमञ्चानां "रोबोट्-हत्याराः" इति चिन्तायाः कारणात् अमेरिकीसैन्येन एतादृशानां मञ्चानां आवश्यकता वर्तते यत् ते सर्वदा मानवसैनिकैः सह आँकडा-अन्तर्क्रियां निर्वाहयन्तु येन सैनिकाः गोलीकाण्डात् पूर्वं निर्णयं कर्तुं शक्नुवन्ति एतदर्थं तकनीकिभिः पूर्णतया प्रदर्शयितुं आवश्यकं यत् मानवरहितस्य युद्धवाहनस्य भिन्न-भिन्न-परिदृश्येषु कियत् स्वायत्तता भवितुमर्हति । यदि वाहनस्य कस्यापि निर्देशस्य निष्पादनात् पूर्वं हस्तचलितपुष्टिः आवश्यकी भवति तर्हि तत् न केवलं मानवरहितयुद्धवाहनानां विकासस्य मूल-अभिप्रायं पराजयिष्यति, अपितु आँकडा-संचरण-प्रणालीं अपि अभिभूतं करिष्यति
केचन जनाः वदन्ति यत् मानवरहितयुद्धवाहनेषु यथार्थतया विश्वसनीयं नियन्त्रणं कर्तुं नियन्त्रणसम्बद्धानां प्रकारान् समृद्धयितुं आवश्यकम् अस्य कारणात् "स्टारलिङ्क्" इत्यस्य सदृशानि न्यूनकक्षायुक्तानि उपग्रहसञ्चारविधयः प्रवर्तयितुं आवश्यकं सम्भवं च । अमेरिकीसेनायाः भूयुद्धप्रणालीपरियोजनायाः प्रमुखः ग्लेन् डीन् “ब्रेक्थ्रू डिफेन्स” इत्यस्य साक्षात्कारे अवदत् यत् उपग्रहसञ्चारस्य अपि दोषाः सन्ति, यथा संकेतविलम्बः "वयं यथासम्भवं दूरनियन्त्रणदूरं उच्चपरिभाषायुक्तं दूरस्थं विडियोसंचरणं च इच्छामः, परन्तु प्रभावीनियन्त्रणस्य प्रथमा पूर्वापेक्षा न्यूनविलम्बता अस्ति इति सः बोधितवान् यत् प्रतिघण्टां २० मीलाधिकवेगेन गच्छन्तीनां मानवरहितवाहनानां कृते विलम्बता न भवितुमर्हति २५० मिलीसेकेण्ड् अतिक्रम्य, अन्यथा पृष्ठनियन्त्रकः समये वाहनचालने विचलनं सम्यक् कर्तुं "अतिशुद्धिकरणं वा" कर्तुं असमर्थः भविष्यति ।
सेनायाः मेजर जनरल् व्याख्यातवान् यत् संकेतविलम्बस्य प्रभावः अधिकतया स्पष्टः न भवति, परन्तु यदि टङ्कस्य अग्निप्रकोपस्य क्षणे भवति तर्हि लक्ष्यस्य गमनं वा आकस्मिकतया मैत्रीबलानाम् आघातः अपि भवितुम् अर्हति अमेरिकीसैन्यं आगामिषु वर्षद्वयेषु त्रयः च वास्तविकवातावरणेषु मूलभूतप्रौद्योगिकीसंशोधनं विकासं च परीक्षणं च एकत्रैव प्रवर्धयिष्यति लक्ष्यं "स्वायत्तनिर्णयनिर्माणस्य" "हस्तक्षेपस्य" च मध्ये सन्तुलनं अन्वेष्टुं तथा च "अनलॉकिंग्" त्वरयितुं मानवरहितयुद्धवाहनानां वास्तविकयुद्धक्षमता, येन मानवसैनिकाः अग्रपङ्क्तौ यथासम्भवं दूरं तिष्ठन्ति ।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया