समाचारं

(आर्थिकपर्यवेक्षकः) जुलैमासे वाहनविपण्यं “अतिऋतुकाले मन्दं न भवति”, नूतनाः ऊर्जास्रोताः च एकस्य महत्त्वपूर्णस्य नोड्-समीपं गच्छन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, बीजिंग, अगस्त ९ (यिन कियान्युन्) जुलाई वर्षस्य प्रथमार्धे विभिन्नानां वाहनकम्पनीनां गतिः उच्च-अनुभवं प्राप्तवती अस्ति। तापमानस्य अवकाशाः, उत्पादनस्य विक्रयस्य च गतिः मन्दतां प्राप्तवती अस्ति ।
चीन-आटोमोबाइल-विक्रेता-सङ्घस्य (अतः परं "यात्रीकार-सङ्घः" इति उल्लिखितः) यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः प्रकाशित-आँकडानां अनुसारं चीनस्य यात्री-कार-बाजारे जुलै-मासे १७.२ मिलियन-इकायानां खुदरा-विक्रयः अभवत्, यत् वर्षे वर्षे न्यूनता अभवत् २.८%, मासे मासे २.६% न्यूनता च । यद्यपि मासे मासे वृद्धेः दरः न्यूनः अभवत् तथापि यात्रीकारसङ्घः अवदत् यत् अद्यतनकाले एषः लघुतमः न्यूनता अस्ति, तथा च वाहनविपण्यस्य "निम्नऋतुः दुर्बलः नास्ति" इति विशेषता अधिकाधिकं स्पष्टा अभवत्
नूतन ऊर्जावाहनस्य विपण्यम् अपि अधिकं लोकप्रियम् अस्ति । चीनस्य आटोमोबाइलनिर्मातृसङ्घस्य आँकडानुसारं चीनस्य नवीन ऊर्जावाहनस्य उत्पादनस्य विक्रयस्य च जुलैमासे तीव्रवृद्धिः अभवत्, यत्र क्रमशः ९८४,००० यूनिट्, ९९१,००० यूनिट् च सम्पन्नाः, येन वर्षे वर्षे २०% अधिकं वृद्धिः अभवत्
प्रमुखकारकम्पनीभिः प्रकाशितविक्रयदत्तांशतः न्याय्यं चेत् अनेके नूतनाः सफलताः अपि सन्ति । BYD अद्यापि सर्वोत्तमविक्रयप्रदर्शनयुक्ता कारकम्पनी अस्ति यस्य मासिकविक्रयः पञ्चममासे क्रमशः नूतन ऊर्जावाहनानां विक्रयः ३४२,३८३ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३०.६% वृद्धिः अभवत्
"नवीनशक्तिः" कारकम्पनीषु ली ऑटो वितरणमात्रायाः दृष्ट्या प्रथमस्थाने अस्ति, यत्र जुलैमासे ५१,००० यूनिट् वितरिताः, मासिकवितरणमात्रायां अभिलेखः, वर्षे वर्षे ४९.४% वृद्धिः, एनआईओ २०,००० तः अधिकानि वितरितवान् एककाः त्रयः मासाः यावत् . तदतिरिक्तं एक्सपेङ्ग मोटर्स्, नेझा मोटर्स्, शाओमी मोटर्स् इत्यादीनां वितरणमात्रा सर्वेषां १०,००० तः २०,००० यूनिट् यावत् एव अभवत् ।
उत्तरचीनप्रौद्योगिकीविश्वविद्यालयस्य वाहनउद्योगनवाचारसंशोधनकेन्द्रस्य शोधकर्त्ता झाङ्ग क्षियाङ्ग इत्यस्य मतं यत् कारविक्रयणार्थं बहिः ऋतुकाले स्थित्वा अपि जुलैमासे विक्रयप्रदर्शनं अद्यापि उत्तमम् आसीत् एकतः तस्य कारणम् आसीत् नवीनतया प्रवर्तिता व्यापार-नीतिः यत् पुरस्कार-परिधिं वर्धयति स्म, अपरपक्षे, नवीन-ऊर्जा-वाहनानि ग्राम्यक्षेत्रेषु आनीतानि तथा च शून्य-विक्रयणं कार-क्रयणस्य पूर्व-भुगतानम् इत्यादीनां वाहन-वित्त-नीतीनां विक्रय-विषये सकारात्मकः प्रभावः अभवत्
वितरणपक्षे नूतनानां ऊर्जावाहनकम्पनीनां प्रयत्नानाम् अतिरिक्तं वाहनविपणनेन जुलैमासे एकः प्रमुखः नोड् अपि आरब्धः ।
यात्रीकारसङ्घस्य आँकडानुसारं जुलैमासे राष्ट्रिययात्रीकारविपण्ये १७२ लक्षं यात्रीवाहनानि विक्रीताः, येषु ८४०,००० पारम्परिकाः ईंधनवाहनानि, ८७८,००० नवीन ऊर्जावाहनानि च सन्ति
नूतन ऊर्जायात्रीवाहनानां घरेलुमासिकखुदराविक्रयः पारम्परिक-इन्धन-यात्रीवाहनानां अतिक्रमणं कृतवान् इति प्रथमवारं, तथा च इतिहासे प्रथमवारं नूतन-ऊर्जा-यात्रीवाहनानां घरेलु-खुदरा-प्रवेशस्य दरः मासिकरूपेण ५०% अतिक्रान्तः अस्ति
मे ३१ दिनाङ्के जियाङ्गसु-प्रान्तस्य चाङ्गझौ-नगरे ली-आटो-इत्यस्य बुद्धिमान्-निर्माण-आधारस्य उत्पादन-कार्यशालायां व्यस्तं दृश्यम् आसीत् । चीन न्यूज सर्विस इत्यस्य संवाददाता याङ्ग बो इत्यस्य चित्रम्
यात्रीकारसङ्घस्य मतं यत् चीनस्य निर्माणोद्योगशृङ्खलालाभानां सशक्तिकरणं, संकीर्णप्लग-इन्-संकर-विस्तारित-परिधि-वाहनेषु प्रौद्योगिकी-सफलता, देशस्य वर्धिता-यात्रीवाहन-स्क्रैपिंग-नवीनीकरण-नीतिः च संयुक्तरूपेण नूतन-ऊर्जा-वाहनानां प्रवेश-दरं धक्कायति | जुलैमासस्य ऑफ-सीजन-वाहन-विपण्यं नूतन-उच्चं यावत्।
झाङ्ग क्षियाङ्ग इत्यनेन उक्तं यत् अस्य अर्थः अस्ति यत् ईंधनवाहनानां स्थाने नूतनानां ऊर्जायानानां गतिः बहु त्वरिता भविष्यति। राज्यपरिषदः सामान्यकार्यालयेन पूर्वं जारीकृते "नवीन ऊर्जावाहनउद्योगविकासयोजना (2021-2035)" इत्यनेन प्रस्तावितं यत् 2025 तमे वर्षे नवीन ऊर्जावाहनानां विक्रयमात्रा कुलनवीनकारविक्रयस्य प्रायः 20% यावत् भविष्यति वेगः देशस्य पूर्वापेक्षया द्रुततरः अस्ति योजना बहु द्रुततरम्” इति ।
अस्मिन् वर्षे फरवरीमासे एव BYD अध्यक्षः वाङ्ग चुआन्फु इत्यनेन भविष्यवाणी कृता यत् अस्मिन् वर्षे नूतनानां ऊर्जावाहनानां मासिकप्रवेशस्य दरः ५०% अधिकः भविष्यति । सः मन्यते यत् वाहन-उद्योगस्य वर्तमान-परिवर्तनं गहन-जलक्षेत्रे प्रविष्टम् अस्ति, नूतन-ऊर्जा-वाहनानां विकासः केवलं द्रुततरं द्रुततरं च त्वरितम् एव भविष्यति |.
यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः उल्लेखितवान् यत् चीनदेशस्य नूतन ऊर्जायात्रीवाहनानां अद्यतनवृद्धिः अपि विश्वस्य औसतवृद्धिदरात् अधिकं प्रबलः अभवत् यात्रीकारसङ्घस्य आँकडानुसारं चीनस्य नवीन ऊर्जायात्रीवाहनानां भागः २०२२ तमे वर्षे विश्वस्य ६३% अधिकं, २०२३ तमे वर्षे विश्वस्य भागस्य ६३.४% अधिकं भागः भविष्यति, अस्मिन् वर्षे द्वितीयत्रिमासे अयं भागः प्राप्तः ६७% ।
झाङ्ग क्षियाङ्ग इत्यस्य मतं यत् नूतनानां ऊर्जावाहनानां प्रवेशदरस्य वृद्ध्या कारकम्पनीनां परिमाणस्य अर्थव्यवस्थायाः विस्तारः भविष्यति, तेषां प्रतिस्पर्धात्मकतां च अधिकं वर्धयिष्यति। केचन विश्लेषकाः दर्शितवन्तः यत् सम्बन्धित औद्योगिकशृङ्खलाः अपि विकसिताः भविष्यन्ति, यत्र बैटरी, मोटर्, इलेक्ट्रॉनिकनियन्त्रणानि इत्यादीनां प्रमुखघटकानाम् निर्माणं, तथैव चार्जिंगसुविधानां निर्माणं च भवति, येन चीनस्य निर्माणोद्योगस्य परिवर्तनं उन्नयनं च अधिकं प्रवर्धयिष्यति . (उपरि)
प्रतिवेदन/प्रतिक्रिया