समाचारं

ऑनलाइन-राइड-हेलिंग्-आदेशाः स्तर-स्तरं पुनः विक्रीयन्ते इति कारणेन चालकानां आयः अव्याख्यातरूपेण संकुचितः अस्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑनलाइन राइड-हेलिंग्-आदेशाः स्तर-स्तरं पुनः विक्रीयन्ते, येन चालकानां आयः अव्याख्यातरूपेण संकुचति
केचन आदेशाः बहुवारं हस्तं परिवर्तयन्ति, बहुवारं च आज्ञापिताः सन्ति आयोगस्य अनुपातः ३०% रक्तरेखायाः अपेक्षया अधिकः अस्ति, अथवा ५०% अपि अधिकः अस्ति ।
पठनयुक्तयः
केचन ऑनलाइन राइड-हेलिंग् एग्रीगेशन मञ्चाः गुप्तरूपेण यात्रिकाणां आदेशान् अन्यमञ्चेषु उपयोक्तृप्राधिकरणं विना पुनः विक्रयन्ति । आदेशानां स्थानान्तरणस्य व्यवहारः न केवलं टर्मिनल् चालकानां आयं न्यूनीकरोति, चालकानां अधिकारस्य क्षतिं च करोति, अपितु सुरक्षाजोखिमान् अपि गोपयति, चालकानां यात्रिकाणां च मध्ये सहजतया विवादं जनयति
अधुना एव समुच्चयमञ्चाः तीव्रगत्या विकसिताः, येन अनेकेषां ऑनलाइन-राइड-हेलिंग्-चालकानाम् आदेशाः योजिताः । परन्तु अत्र समुच्चयमञ्चाः सन्ति ये आदेशस्य स्तरं स्तरं पुनः विक्रयन्ति, प्रत्येकं मञ्चं आयोगं गृह्णाति, येन आयोगस्य वृद्धिः भवति, चालकानां आयः संकुचति च
अनेकाः उद्योगविशेषज्ञाः सुझावम् अददुः यत् प्रासंगिकाधिकारिणः ऑनलाइन-राइड-हेलिंग्-समुच्चय-मञ्चानां पर्यवेक्षणं सुदृढं कुर्वन्तु तथा च मञ्च-आयोग-अनुपातं मानकीकृत्य सुनिश्चितं कुर्वन्तु यत् ऑनलाइन-राइड-हेलिंग्-चालकाः तुल्यकालिकरूपेण उचितं न्याय्यं च आयं प्राप्नुवन्ति।
चालकाः "यिन् तथा याङ्ग बिल" इति सम्मुखीभवन्ति।
अद्यैव शेन्झेन्-नगरस्य एकः ऑनलाइन-राइड-हेलिंग्-चालकः झाओ किआङ्ग् (छद्मनाम) पत्रकारैः सह ज्ञापितवान् यत् जून-मासस्य अन्ते शेन्झेन्-बाओआन्-अन्तर्राष्ट्रीय-विमानस्थानकात् वाहन-प्रबन्धन-कार्यालयं प्रति दीर्घदूर-सवारी-साझेदारी-आदेशः प्राप्तः शेन्झेन् यातायातपुलिस टुकड़ी। अस्य आदेशस्य आयोगरहितकाले यात्रिकः ८४.३४ युआन् दत्तवान्, परन्तु झाओ किआङ्ग् केवलं ६१.१२ युआन् प्राप्तवान्, शेषं २३.२२ युआन् अन्तर्धानं जातम् ।
झाओ किआङ्ग् इत्यस्य शङ्का आसीत् यत् मञ्चः अन्यस्मिन् मञ्चे आदेशं पुनः विक्रीतवान्, यत् आयोगं गृहीतवान्, यतः तस्य समवयस्काः अद्यैव एतादृशी स्थितिं सम्मुखीकृतवन्तः
पूर्वं चीननगरीयसार्वजनिकपरिवहनसङ्घस्य ऑनलाइनकार-हेलिंग्-शाखायाः अध्यक्षः गु दासोङ्गः आदेशानां समुच्चयं स्थापितवान् । आदेशः दर्शयति यत् एकः यात्री वास्तवतः यात्रायाः कृते ९८.११ युआन् दत्तवान्, यदा तु चालकस्य एप् दर्शितवान् यत् यात्रिकः केवलं ७१.४६ युआन् दत्तवान्, चालकस्य वास्तविकं आयः ५२.१७ युआन् आसीत् अस्मिन् व्यवहारे २६.६५ युआन् अन्तर्धानं जातम्, यत् चालकस्य वास्तविक-आयस्य प्रायः अर्धं भागम् आसीत् ।
अद्यतनकाले ऑनलाइन-राइड-हेलिंग्-मञ्चेषु आदेशानां पुनर्विक्रयणस्य समस्या बहुधा उजागरिता अस्ति । केचन समुच्चयमञ्चाः यात्रिकाणां आदेशान् गुप्तरूपेण उपयोक्तृप्राधिकरणं विना अन्यमञ्चेषु पुनः विक्रयन्ति । अस्मिन् क्रमे प्रत्येकं मञ्चेन गृहीतानाम् आयोगानां स्तरानाम् कारणात् चालकस्य आयस्य यात्रिकस्य वास्तविकदेयस्य च मध्ये महत् अन्तरं युक्तं "यिन् एण्ड् याङ्ग् बिल" उत्पन्नं भवति, यत् चालकस्य अधिकारस्य व्याजस्य च क्षतिं करोति
२०२२ तमे वर्षे परिवहनमन्त्रालयेन नूतनपरिवहन-उद्योग-मञ्च-कम्पनीनां आयोगानां विषये "सनशाइन-कार्याणि" प्रारब्धवती, यत्र प्रमुख-मञ्च-कम्पनीभिः आयोग-अनुपातस्य उच्चसीमां यथोचितरूपेण निर्धारयितुं सार्वजनिकं च कर्तुं आवश्यकम् आसीत् तस्मिन् समये प्रमुखकम्पनीभिः घोषितस्य आयोगानुपातस्य उच्चसीमा प्रायः १८% तः ३०% यावत् आसीत् । ततः परं ३०% अनुपातः उद्योगे आयोगानां कृते रक्तरेखा अभवत् ।
अधुना, केचन आदेशाः ऑनलाइन राइड-हेलिंग् मञ्चे बहुवारं हस्तं परिवर्तयन्ति, येन आयोगस्य अनुपातः न केवलं ३०% रक्तरेखायाः अपेक्षया अधिकः अस्ति, अपितु केचन आदेशाः ५०% अपि अतिक्रान्ताः सन्ति
चालकानां यात्रिकाणां च अधिकारस्य हितस्य च रक्षणं कठिनम् अस्ति
समुच्चयमञ्चानां विकासेन सह क्रमान्तरणस्य घटना उद्भूतवती इति अवगम्यते । अन्तिमेषु वर्षेषु केचन समुच्चययात्रामञ्चाः विपण्यां प्रादुर्भूताः मञ्चेषु एव वाहनानां चालकानां च स्वामित्वं नास्ति, परन्तु यात्रासेवाप्रदानार्थं यात्रिकाणां चालकसम्पदां च मेलयितुम् तान्त्रिकसाधनानाम् उपयोगः भवति
आँकडा दर्शयति यत् अस्मिन् वर्षे जूनमासे ऑनलाइन राइड-हेलिंग् नियामकसूचना-अन्तर्क्रिया-प्रणाल्याः कुलम् ९७१ मिलियन-आदेश-सूचनाः प्राप्ताः, येषु समुच्चय-मञ्चेन २४८ मिलियन-आदेशाः सम्पन्नाः, मासे मासे २.७% वृद्धिः, अधिकानि च २५% तः अधिकम् । समुच्चयमञ्चानां विपण्यभागः पूर्वमेव अतीव महत्त्वपूर्णः अस्ति, अद्यापि आदेशानां संख्या वर्धमाना अस्ति ।
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् पुनर्विक्रय-आदेशैः चालकानां आयस्य न्यूनता अभवत्, येन चालकानां कार्यसमयस्य अयुक्तविस्तारः अभवत् न केवलं सुरक्षाजोखिमान् आनयति, अपितु चालकानां यात्रिकाणां च मध्ये विवादं अपि सहजतया जनयति ।
बीजिंग-नगरे ऑनलाइन-राइड-हेलिंग्-सेवाम् चालयन् चालकः मास्टर जू इत्यनेन पत्रकारैः उक्तं यत् क्षमता-संतृप्तिः, आदेश-पुनर्विक्रयणं च इत्यादीनां विविध-कारकाणां कारणात् पूर्वं केवलं १० घण्टाः एव भवति स्म, सा एव कारोबार-आयः अधुना १३ घण्टाः यावत् भवितुं शक्नोति
यात्रिकाणां कृते आदेशानां स्तर-स्तर-स्थानांतरणम् अपि काश्चन समस्याः, गुप्त-संकटाः च आनयति । पूर्वं कश्चन यात्री समुच्चयमञ्चद्वारा कस्मात्चित् यात्राब्राण्डात् कारम् आज्ञापयति स्म, परन्तु चालानपत्रं निर्गतवती कम्पनी अन्यः कम्पनी अभवत् यस्य विषये सः कदापि न श्रुतवान्, उत्तरार्धेन च ऑनलाइन कार-हेलिंग् अनुज्ञापत्रं न प्राप्तम् तस्य नगरम् ।
"अहं यथार्थतया भीतः अस्मि यत् मञ्चः अयोग्यचालकानाम् आदेशान् स्थानान्तरयिष्यति। यदि विवादः भवति तर्हि विपत्तौ गन्तुं सुलभं भविष्यति, तथा च बीजिंग-नगरस्य नागरिका शाओ-महोदया पत्रकारैः सह उक्तवती।
बीजिंग जिंगशी लॉ फर्मस्य वकिलस्य ज़ियोङ्ग चाओ इत्यस्य मते आदेशस्य पुनर्विक्रयणस्य कार्यः यात्रिकाणां कृते पूर्णतया सूचनां न दत्तवान् इति यात्रिकाणां ज्ञातुं अधिकारस्य उल्लङ्घनस्य शङ्का भवति। "आदेशस्य स्थानान्तरणस्य अनन्तरं एकदा टैक्सीभाडा अथवा सुरक्षाविषया इत्यादयः विवादाः उत्पद्यन्ते तदा समुच्चयमञ्चस्य, आदेशग्रहणमञ्चस्य, वास्तविकवाहकस्य च मध्ये उत्तरदायित्वस्य परिभाषा अधिका जटिला भविष्यति।
सर्वेषां वर्गेषु प्रभावी पर्यवेक्षणस्य आवश्यकता वर्तते
आदेशपुनर्विक्रयस्य समस्या, यया ऑनलाइन राइड-हेलिंग् चालकानां आयः न्यूनीकृतः, येषां अधिकाराः हिताः च सम्यक् रक्षिताः न सन्ति, अनेकेषां पक्षानां ध्यानं आकर्षितवती अस्ति उद्योगस्य अन्तःस्थजनाः सुचयन्ति यत् उद्योगाधिकारिणः समये एव ध्यानं दत्त्वा पर्यवेक्षणं सुदृढं कुर्वन्तु, मञ्चायोगानुपातं मानकीकृत्य, स्थानान्तरण-आदेशानां आयोगानां च संख्यायां उच्चसीमाः निर्धारयन्तु येन सुनिश्चितं भवति यत् ऑनलाइन-राइड-हेलिंग्-चालकाः उचित-आयं प्राप्नुवन्ति |.
संवाददाता अवलोकितवान् यत् केचन प्रदेशाः ऑनलाइन कार-हेलिंग् स्थानान्तरणस्य व्यवहारे "कठिनीकरणशापं" स्थापयितुं आरब्धाः सन्ति। अद्यैव निङ्गबो-नगरस्य, झेजियांग-प्रान्तस्य षट् विभागाः संयुक्तरूपेण नगरस्य ऑनलाइन-कार-हेलिंग्-मञ्चानां, एकत्रीकरण-मञ्चानां च साक्षात्कारं कृतवन्तः, यत्र मञ्चैः पुनः विक्रय-आदेशान् निषिद्धं कर्तुं, चालकानां अधिकारानां हितानाञ्च रक्षणार्थं अवैधरूपेण आयोगानां संग्रहणं च आवश्यकम् अस्मिन् वर्षे मेमासे ग्वाङ्गझौ-नगरे ऑनलाइन-राइड-हेलिंग्-उद्योगस्य समुच्चय-मञ्चे कार्यसभा आयोजिता, यत्र मञ्चस्य कानून-विनियमानाम् अनुसारं कार्यं कर्तुं, आदेशानां पुनर्विक्रयणं निषिद्धं कर्तुं, उचित-आयोग-अनुपातं निर्धारयितुं, वैध-अधिकारस्य रक्षणं च आवश्यकम् आसीत् तथा चालकानां यात्रिकाणां च रुचिः।
लिउझोउ, गुआङ्गक्सी इत्यनेन जूनमासस्य प्रथमदिनात् "एकं कारं, एकं मञ्चं" कार्यान्वितम्, अर्थात् एकं ऑनलाइन कार-हेलिंग् कारं केवलं एकेन ऑनलाइन कार-हेलिंग् मञ्चेन सह सम्बद्धं कर्तुं शक्यते, चालकाः च तेषां सम्बद्धं ऑनलाइन कार-हेलिंग् मञ्चं परिवर्तयितुं शक्नुवन्ति स्वस्य आवश्यकतानुसारं to। अस्मिन् विषये लिउझौ नगरपालिकापरिवहनब्यूरो इत्यस्य कानूनप्रवर्तनदलस्य प्रमुखः लुओ याओहुई इत्यनेन उक्तं यत् एतत् कदमः प्रभावीरूपेण आदेशानां पुनर्विक्रयं नियन्त्रयति, स्वस्थप्रतिस्पर्धायाः स्थितिं निर्मातुं साहाय्यं करोति, चालकानां आयस्य रक्षणं करोति, तत्सहकालं च कम्पनीनां चालकानां च दीर्घकालीनसहकारसम्बन्धनिर्माणे सहायकं भवति, यत् अधिकतया उद्यमानाम् मार्गदर्शनं कर्तुं शक्नोति यत् ते कानूनानां नियमानाञ्च अनुपालने श्रमिकान् नियोजयितुं शक्नुवन्ति।
तदतिरिक्तं, Xiong Chao इत्यनेन ऑनलाइन राइड-हेलिंग् चालकान् आत्मरक्षणस्य विषये जागरूकतां वर्धयितुं, स्वस्य वैधाधिकारस्य हितस्य च सक्रियरूपेण रक्षणं कर्तुं अपि स्मरणं कृतम्। यदा आदेशानां बहुविधपुनर्विक्रयणं वा अवैधकमिशनं वा इत्यादीनां परिस्थितीनां सम्मुखीभवति तदा भवतः साहसं भवितुमर्हति यत् भवन्तः वक्तुं शक्नुवन्ति तथा च सक्रियरूपेण स्वअधिकारस्य रक्षणं कुर्वन्ति। तत्सह, अस्माभिः उद्योगप्रवृत्तिषु प्रासंगिकनीतिपरिवर्तनेषु च ध्यानं दातव्यं, तथा च अस्माकं व्यापाररणनीतयः समये एव समायोजितव्याः। (सम्वादकः लियू बिङ्ग्) २.
स्रोतः : श्रमिक दैनिक
प्रतिवेदन/प्रतिक्रिया