समाचारं

अधुना टिप्पणीं कुर्वन्तु丨ऑनलाइन-राइड-हेलिंग्-चालकाः समुच्चय-मञ्चानां स्तरेषु न फसन्तु

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु समुच्चयमञ्चाः तीव्रगत्या विकसिताः, येन अनेकेषां ऑनलाइन-राइड-हेलिंग्-चालकानाम् आदेशाः योजिताः । परन्तु समुच्चय-मञ्चाः सन्ति ये स्तर-स्तरं आदेशान् पुनः विक्रयन्ति, प्रत्येकं मञ्चं कटं गृह्णाति, येन आयोगस्य वृद्धिः भवति, चालकानां आयः संकुचति च "वर्कर डेली" इति प्रतिवेदनानुसारं एकः यात्री वास्तवतः ९८.११ युआन् दत्तवान्, परन्तु चालकस्य एप् इत्यनेन ज्ञातं यत् यात्रिकः केवलं ७१.४६ युआन् एव दत्तवान्, चालकस्य वास्तविकं आयं च ५२.१७ युआन् आसीत् अस्मिन् व्यवहारे २६.६५ युआन् अन्तर्धानं जातम् ।
एकस्य आदेशस्य कृते प्रायः अर्धं भुक्तिं विविधैः लघुमञ्चैः हृतं भवति स्म, एतत् पुनः हंसस्य पंखं उद्धृत्य वर्णयितुं न शक्यते, अपितु प्रत्यक्षतया पक्षयोः ऊरुयोः च उद्धृतिः इति वक्तुं शक्यते एतेन अपि ज्ञायते यत् मञ्चस्य तान्त्रिक-सूचना-लाभैः चालकानाम् उपरि दबावः कथं भवति । चालकानां ज्ञानस्य मूलभूतः अधिकारः पूरितः भवितुमर्हति, आयोगः, आदेशाः इत्यादयः नियमाः अपि अधिकं स्पष्टीकृत्य पारदर्शिताः भवेयुः ।
वस्तुतः २०२१ तमे वर्षे एव मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः परिवहनमन्त्रालयः च सहितैः अष्टविभागैः "नवरोजगाररूपेषु श्रमिकसुरक्षाअधिकारहितहितयोः रक्षणविषये मार्गदर्शकमतानि" जारीकृतानि, येषु ऑनलाइन-राइड-हेलिंग्-इत्यस्य आवश्यकता आसीत् मञ्चेषु आयोगानुपातस्य उपरितनसीमा निर्धारयितुं जनसामान्यं प्रति घोषयितुं च . ततः परं प्रमुखमञ्चैः घोषितस्य आयोगानुपातस्य उच्चसीमा मोटेन १८% तः ३०% पर्यन्तं भवति, ३०% च उद्योगे अलिखिता रक्तरेखा अभवत्
इदानीं पश्चात् पश्यन् यदि केषाञ्चन समुच्चयमञ्चानां स्तरित-आयोगानाम् कारणेन उत्पन्नः सार्वजनिक-आयोग-अनुपातः वास्तविक-आयोग-अनुपातात् भिन्नः अस्ति, अथवा अत्यन्तं भिन्नः अपि अस्ति, तर्हि एतादृशः "बाध्यताः उल्लङ्घनं च" धोखाधड़ीयाः शङ्का अस्ति वा?
बहवः जनाः ये ऑनलाइन राइड-हेलिंग् इत्यस्य उपयोगं कुर्वन्ति तेषां अनुभवः अस्ति कदाचित् चालकः यात्रिकस्य वास्तविकं भुक्तिं पृच्छति, ततः तत् बहु भिन्नं इति पश्यति । केचन मञ्चाः व्याख्यायन्ते यत् चालकाः यत् पश्यन्ति तत् आयोगस्य अनन्तरं भवति, परन्तु आयोगस्य अनुपातः सार्वजनिकः भवति इति कारणतः चालकानां अपि यात्रिकाणां वास्तविकं भुक्तिं ज्ञातुं अधिकारः अस्ति, ततः मञ्चस्य वास्तविकप्रदर्शनस्य निरीक्षणार्थं स्वस्य वास्तविक-आयेन सह तस्य तुलनां कुर्वन्ति वा ?आयोगं गृहाण? न यात्रिकाः न च सवारी-प्रशंसकाः चालकाः स्वस्य ज्ञान-अधिकारस्य विषये मूर्खाः भवेयुः ।
अपि च, विभिन्नस्तरयोः आदेशानां पुनर्विक्रयणस्य समुच्चयमञ्चस्य व्यवहारः अनुबन्धनिष्पादनदायित्वस्य अन्येभ्यः स्थानान्तरणम् अस्ति, चालकान् यात्रिकान् च पूर्णतया सूचिताः भवेयुः ज्ञातव्यं यत् एतादृशस्य आदेशस्य स्थानान्तरणस्य प्रायः अर्थः भवति यत् एकदा यातायातदुर्घटना अन्यविवादः वा भवति तदा विभिन्नाः मञ्चाः परस्परं दोषं दातुं शक्नुवन्ति, येन चालकानां उपभोक्तृणां च अधिकारानां रक्षणं अधिकं कठिनं भवति .
उल्लेखनीयं यत् एतत् केवलं आदेशानां पुनर्विक्रयणं न भवति पूर्वं मीडिया-समाचाराः प्राप्ताः यत् अनेकेषां लघु-मञ्चेषु ऑनलाइन-कार-हेलिंग्-सञ्चालन-अनुज्ञापत्राणि नास्ति, परन्तु ते स्वकारं लक्षशः, कोटि-कोटि-मूल्येन पट्टे वा पुनः विक्रयन्ति वा | अथवा दशकोटिः अपि राइड-हेलिंग्-सञ्चालन-अनुज्ञापत्रं प्राप्नुवन्तु ततः समुच्चय-मञ्चद्वारा राइड-हेलिंग्-सेवाः प्रदातव्याः । अनुज्ञापत्राणां पुनर्विक्रयात् आरभ्य आदेशानां पुनर्विक्रयणं यावत्, ऑनलाइन-सवारी-प्रशंसकक्षेत्रे प्रचण्डं अराजकतां गम्भीरतापूर्वकं सुधारयितुम् समयः अस्ति ।
वर्तमान समये ऑनलाइन राइड-हेलिंग् चालकाः अतीव महत्त्वपूर्णः रोजगारकुण्डः इति मन्यन्ते, यत्र निश्चितं रोजगारकुशनं बफरकार्यं च भवति । यदा ऑनलाइन राइड-हेलिंग् चालकानां विषयः आगच्छति तदा समाजे सामान्या धारणा अस्ति यत् एतत् "अतिकठिनम्" "सुलभं नास्ति" इति market factors and contribution, but also तर्कस्य आधारेण स्वीकारः अपि कठिनः अस्ति।
अपि च, एषः न केवलं आयस्य वितरणं कथं करणीयम् इति प्रश्नः, अपितु तस्य वितरणस्य अधिकारः कस्य अस्ति इति अपि प्रश्नः अस्ति । मञ्चः चालकानां यात्रिकाणां च विषये सूचनां ददाति तथा च आदेशानां "मेलनकर्ता" अस्ति, परन्तु मञ्चस्य निरपेक्षवितरणाधिकारः न भवितुमर्हति संचालनम् । विशेषतः समुच्चयमञ्चः केवलं मध्यस्थस्य भूमिकां निर्वहति, चालकेन सह तस्य सर्वथा सम्बद्धता नास्ति इति कथं वक्तुं शक्यते यत् सः यथा इच्छति तथा विभक्तुं शक्यते ।
इदमपि ज्ञातुं महत्त्वपूर्णं यत् समुच्चयमञ्चः विभिन्नस्तरयोः आदेशान् पुनः विक्रयति, आयोगं च निष्कासयति, यस्य परिणामेण चालकस्य प्रतिआदेशं औसत-आयस्य न्यूनता भवति, ते केवलं वाहनचालनस्य मात्रायाः माध्यमेन एव स्वस्य आयं स्थिरीकर्तुं शक्नुवन्ति, यत् क्रमेण दीर्घकालं यावत् कार्यसमयं जनयिष्यति , श्रान्तवाहनचालनम् इत्यादीनि जोखिमानि प्रेरयन्ति, सुरक्षां च आनयन्ति गुप्तसंकटम्। किं ऑनलाइन राइड-हेलिंग् चालकाः अन्नवितरणसवाराः इव स्तरित-आयोग-प्रणाल्यां न फसन्ति? व्ययः चालकस्य यात्रिकाणां च कृते स्थानान्तरितः भवति, जोखिमः च समाजे स्थानान्तरितः भवति।
The Paper’s मुख्यभाष्यकारः पुनरागमनं च
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया