समाचारं

"विश्वस्य प्रथमः षष्ठपीढीयाः योद्धा" इति क्रमेण प्रकाशितः भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य २२ दिनाङ्के स्थानीयसमये "टेम्पेस्ट्" इति युद्धविमानस्य मॉडलस्य अनावरणं यूनाइटेड् किङ्ग्डम्-देशस्य फार्न्बरो-वायुप्रदर्शने अभवत् । चित्र स्रोत दृश्य चीन
झांग हाओटियन द्वारा व्यापक संकलन
यथा यथा अमेरिकीवायुसेनायाः नौसेनायाश्च अग्रिमपीढीयाः युद्धविमानपरियोजनासु द्वयोः अपि विघ्नानाम् सामना अभवत्, तथैव यूनाइटेड् किङ्ग्डम्, इटली, जापानदेशैः संयुक्तरूपेण प्रचारिता "ग्लोबल कम्बैट् एयर प्लान" (GCAP) अधिकं ध्यानं प्राप्तवान् अस्ति तथा च बहिः जगति एतत् गण्यते "विश्वस्य प्रथमं षष्ठपीढीयाः युद्धविमानम्" इति "युद्धविमानम्" इति प्रबलः दावेदारः । जीसीएपी इत्यस्य मूलरूपेण "टेम्पेस्ट्" इति कोडनामस्य युद्धविमानस्य अवधारणाप्रतिरूपस्य अनावरणं अद्यैव यूके-देशे फार्न्बरो-वायुप्रदर्शने कृतम्, यत् भविष्यस्य वायुयुद्धप्रतिरूपस्य पुनः आकारं दातुं तस्य महत्त्वाकांक्षां प्रदर्शयति
रेन्ज्, बम्बभारस्य च महत् मूल्यं भवति
अमेरिकन "Popular Mechanics" पत्रिकायाः ​​जालपुटे प्रकाशितेन लेखेन उक्तं यत् अस्मिन् वायुप्रदर्शने प्रदर्शितस्य "Tempest" युद्धविमानस्य आदर्शस्य पर्याप्तविवरणस्य अभावः अस्ति, परन्तु तस्य विशालः त्रिकोणीयः पक्षः प्रेक्षकान् प्रभावितं कृतवान् प्रारम्भिककल्पनायाः तुलने "टेम्पेस्ट्" इत्यस्य पक्षाः परिवर्तनस्य स्पष्टतमः भागः अस्ति, यत् सूचयति यत् विमानं उच्चस्तरीयं चोरीं धारयन् अधिकं उड्डीयतुं शक्नोति, अधिकानि शस्त्राणि, इन्धनं च वहितुं शक्नोति, परन्तु तस्य वेगः न्यूनः अस्ति तथा च maneuverability इति किञ्चित् सम्झौता आसीत् ।
प्रदर्शनस्य समये ब्रिटिश-बीएई-कम्पनीयाः परियोजना-नेता हरमन-क्लेइसन्-इत्यनेन यत् वक्तव्यं दत्तं तत् बहिः जगतः केषाञ्चन अनुमानानाम् पुष्टिः अभवत् सः अवदत् यत् - "अस्माकं (तत् कर्तुं) दूरं उड्डीय बहु पेलोड् वहितुं आवश्यकता अस्ति..." ब्रिटिशविमानसञ्चारकः गैरेथ् जेनिङ्ग्स् अमेरिकन "राष्ट्रीयव्याज" पत्रिकायाः ​​जालपुटस्य विश्लेषणं कृत्वा अवदत् यत् यदि स्केल अप क्रियते तर्हि आदर्शविमानस्य The wingspan प्रायः सेवानिवृत्तस्य F-111 युद्ध-बम्ब-विमानस्य समानः अस्ति यत् "Tempest" शत्रु-रक्षासु प्रवेशार्थं चोरी-क्षमतायां दीर्घदूर-क्षेपणास्त्रेषु च अधिकं अवलम्बते इति विचार्य, एतत् FB-इत्यस्य समीपे अस्ति-यत् अमेरिकी-वायुसेना अस्ति योजनां कृतवान् परन्तु २१ शताब्द्याः आरम्भे २२ सामरिकबम्बविमानानाम् उत्पादनं कर्तुं असफलः अभवत् ।
"लोकप्रिययान्त्रिक" इत्यनेन उक्तं यत् "टेम्पेस्ट्" नाममात्रेण युद्धविमानम् अस्ति, परन्तु तस्य स्वरूपं दर्शयति यत् दीर्घदूरपर्यन्तं बम्बभारस्य च विनिमयरूपेण निकटयुद्धे विमानस्य चपलतायाः बलिदानं कर्तुं डिजाइनदलः प्रवृत्तः अस्ति यदा विमानं भूमौ आक्रमणं, जहाजविरोधी च कार्यं करोति तदा कार्यप्रदर्शनस्य उत्तरद्वयं पक्षं विशेषतया महत्त्वपूर्णं भवति । सम्प्रति जीसीएपी-क्रीडायां भागं गृह्णन्तः त्रयः देशाः सर्वे अमेरिका-निर्मित-एफ-३५-युद्धविमानानाम् उपयोक्तारः सन्ति, परन्तु ते सर्वे आशां कुर्वन्ति यत् अग्रिम-पीढीयाः युद्धविमानाः एफ-३५-विमानात् अधिकशक्तिशालिनः भविष्यन्ति, तेषां स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः च भविष्यन्ति, यत् भविष्यति | निर्यातबाजारान् उद्घाटयितुं सहायतां कुर्वन्ति तथा च ब्रिटिश , इटली तथा जापान स्वविकसितवायुवाहनशस्त्राणां एकीकरणस्य सुविधां कुर्वन्ति।
ब्रिटिश-देशस्य "जेन्स् डिफेन्स वीकली" इति जालपुटे उक्तं यत् २०२४ तमे वर्षे त्रयः देशाः औपचारिकरूपेण संयुक्तोद्यमसम्झौते हस्ताक्षरं कर्तुं योजनां कुर्वन्ति । २०२३ तः २०२६ पर्यन्तं उड्डयनसिमुलेटर्-एविओनिक्स-उपकरणयोः प्रारम्भिकं शोधविकासकार्यं क्रमेण प्रारभ्यते । डिजिटलविकासप्रौद्योगिक्याः उपरि अवलम्ब्य "टेम्पेस्ट्" युद्धविमानस्य बृहत् उत्पादनं २०३५ तमे वर्षात् पूर्वं भविष्यति, यत् वर्तमानकाले यूनाइटेड् किङ्ग्डम् इटलीदेशे च सेवायां स्थापितानां "टाइफून" युद्धविमानानाम् स्थाने जापानस्य च एफ-२ युद्धविमानानाम् स्थाने भविष्यति अमेरिकादेशेन सह तनावपूर्णसम्बन्धानां कारणात् सऊदी अरबदेशेन जीसीएपी-कार्यक्रमे सम्मिलितुं रुचिः प्रकटिता अस्ति;
भविष्ये वायुयुद्धचिन्तने परिवर्तनं प्रतिबिम्बयन्
जीसीएपी कार्यक्रमस्य विवरणं अत्यन्तं गोपनीयं भवति, परन्तु एतेन विदेशीयमाध्यमाः "टेम्पेस्ट्" योद्धायाः प्रदर्शनलक्षणस्य अनुमानं कर्तुं न बाधन्ते पर्यवेक्षकाणां मतं यत् न्यूनपरिचयक्षमता, सुपरसोनिकक्रूजक्षमता, वायुयुद्धकौशलक्षमता च सुनिश्चित्य आधारेण "टेम्पेस्ट्" सहितं अग्रिम-पीढीयाः युद्धविमानेषु नवीनतकनीकीविशेषतानां श्रृङ्खला भविष्यति, यत्र सन्ति: अधिकजटिलदत्तांशलिङ्काः, मैत्रीपूर्ण-एककैः सह नेटवर्क् at कोऽपि समयः आभासीकाकपिटः, यः वास्तविकसमये विमानचालकानाम् शारीरिक-मानसिक-स्थितेः निरीक्षणं कर्तुं शक्नोति, येन समन्वित-चर-चक्र-इञ्जिनानाम्, निर्देशित-ऊर्जा-शस्त्राणां च कुशलतापूर्वकं आज्ञां कर्तुं शक्यते;
"लोकप्रिययान्त्रिक" इत्यनेन उक्तं यत् जीसीएपी योजना अस्य मतस्य अधिकाधिकं प्रभाविता अस्ति यत् उत्तमचोपक्षमता, अधिकशक्तिशालिनः रडारः, क्षेपणास्त्राः च अवलम्ब्य भविष्ये वायुयुद्धं क्रमेण "स्नाइपर्-मध्ये शोडाउन्" इति रूपेण विकसितं भविष्यति अतः निकटयुद्धे बलं दातुं न अपि तु यः पक्षः प्रथमं प्रतिद्वन्द्विनं आविष्करोति, बाह्यजगत् न अवगतं अनुकूलं आक्रमणस्थानं धारयितुं कुशलः भवति, तस्य विजयस्य सम्भावना अधिका भवति उच्चः बम्बभारः, ड्रोन् "सहयोगिनां" समर्थनं च लाभस्य सुदृढीकरणे सहायकं भवति । यथार्थजीवनस्य एकः प्रकरणः एषः अस्ति यत् विगतवर्षद्वये वा रूसीयुद्धविमानाः दीर्घदूरपर्यन्तं क्षेपणास्त्रपरिधिस्य कारणेन युक्रेनदेशस्य उपरि आकाशे युक्रेनदेशस्य वायुसेनायाः दमनं कृतवन्तः, यतः तेषां विश्वासः दीर्घदूरपर्यन्तं भवति रूसीयुद्धविमानानि दुर्लभानि एव सक्रियरूपेण निकटयुद्धं कुर्वन्ति ।
जापानदेशः, यूनाइटेड् किङ्ग्डम् च द्वौ अपि द्वीपदेशौ स्तः, तेषां वायुसेनाः प्रायः समुद्रस्य पारं उड्डीयन्ते इति निर्धारितं भवति यत् "टेम्पेस्ट्" इत्यनेन परिधिसूचकं अवश्यमेव प्रकाशितव्यम् । तदतिरिक्तं बृहत्तरस्य ईंधनस्य टङ्कस्य अर्थः अस्ति यत् युद्धक्षेत्रस्य समीपे हवाई-इन्धन-पूरणस्य जोखिमस्य आवश्यकतां विना विदेशीय-वायुक्षेत्रस्य प्रादेशिकजलस्य च गभीरेषु बम्ब-प्रहारकानां सह गन्तुं शक्नोति स्वतन्त्राक्रमणमिशनं कुर्वन् गतिः, परिधिः च चोरीक्षमता इव महत्त्वपूर्णगुणाः सन्ति, यतः एतौ सूचकौ निर्धारयति यत् "टेम्पेस्ट्" दीर्घकालं यावत् चलक्षेपणास्त्रप्रक्षेपणवाहनानि इत्यादीनां उच्चप्राथमिकतानां लक्ष्याणां अन्वेषणं, अनुसरणं च कर्तुं शक्नोति वा, एकं च कर्तुं शक्नोति वा आक्रमणं अधिकं परिणामं प्राप्नोति।
नूतने युद्धविधाने युद्धविमानस्य युक्त्या अद्यापि अर्थः अस्ति, परन्तु विमानस्य आक्रमणाय, जीवितस्य च कृते तस्य मूल्यं न्यूनं भवति "टेम्पेस्ट्" इत्यस्य डिजाइनः २० वर्षपूर्वस्य FB-22 इत्यस्य सदृशः किमर्थं भवति इति अवगन्तुं कठिनं नास्ति ।
सफलतायाः असफलतायाः वा कुञ्जी व्ययनियन्त्रणे एव अस्ति
अमेरिकी "विमाननसाप्ताहिक" इति जालपुटे उक्तं यत् जीसीएपी परियोजनाकार्यालयस्य नेतृत्वं सम्प्रति जापानी-अधिकारिणा क्रियते यत् योजनायाः मूल-तकनीकी-समर्थनं प्रदातुं बीएई-द्वारा प्रतिनिधित्वं कृत्वा ब्रिटिश-सैन्य-उद्योगः अस्ति यूरोप-एशिया-देशयोः व्याप्तस्य योजनायाः विषये सर्वे आशावादीः न सन्ति । ब्रिटिश "रॉयल सर्विस रिसर्च इन्स्टिट्यूट्" इत्यस्य वायुशक्तिविश्लेषकः जस्टिन ब्रॉङ्क् इत्यस्य मतं यत् यूके-देशे वर्तमानं "टाइफून"-युद्धविमानपरियोजना प्रायः ५०% अधिकं व्याप्तवती अस्ति केचन जनाः चिन्तिताः सन्ति यत् जीसीएपी, यत् अद्यापि कार्यान्वितं नास्ति , सैन्यव्ययस्य बृहत् परिमाणं व्याप्नुयात्, ब्रिटिशवायुसेनायाः सेवायां विमानस्य पुनर्निर्माणं न करिष्यति । अस्मिन् विषये विषये परिचितः व्यक्तिः प्रकटितवान् यत् परियोजनायाः कृते आवश्यकं २ अर्ब पाउण्ड् धनं सुरक्षितम् अस्ति, तथा च सर्वकारेण न्यूनातिन्यूनं ९५ कोटि पाउण्ड् धनं प्रदास्यति इति अपेक्षा अस्ति
व्यापकरूपेण प्रसारितं मतं यत् मानवयुक्ताः अग्रिमपीढीयाः युद्धविमानाः अतिमहत्त्वपूर्णाः सन्ति, अतः प्रत्यक्षतया ड्रोन्-विमानानाम् क्रयणं श्रेयस्करम् । अमेरिकीवायुसेनायाः एनजीएडी भविष्यस्य युद्धविमानपरियोजना अद्यैव तस्य परिणामेण स्थगितम् अभवत् । अमेरिकन "Breakthrough Defense" इति जालपुटस्य मतं यत् अमेरिकादेशस्य कार्याणि GCAP इत्यत्र सर्वेषां पक्षानाम् विश्वासं अवश्यमेव प्रभावितं करिष्यन्ति। परन्तु केचन जनाः तर्कयन्ति यत् जीसीएपी इत्यस्य यथार्थव्ययः एनजीएडी इत्यस्य अपेक्षया बहु न्यूनः अस्ति यतोहि पूर्वस्य निर्यातस्य आवश्यकतानां विषये विचारः कर्तव्यः भवति तथा च डिजाइनदलः प्रगतिशीलं उन्नयनपद्धतिं स्वीकुर्वति यथा, टेम्पेस्ट् इत्यस्य प्रारम्भिकसंस्करणं जटिलस्य महत् च चर-चक्र-इञ्जिनस्य अपेक्षया टाइफून-इत्यस्य शक्ति-प्रणाल्याः उपयोगं करिष्यति ।
ब्रिटिश-लेबर-सर्वकारः तत्क्षणमेव अग्रिम-पीढीयाः युद्धविमानानाम् विकासस्य उपकरणानां च प्रचारार्थं प्रतिबद्धः न अभवत्, यत् आगामिवर्षस्य प्रथमार्धे "रणनीतिक-रक्षा-समीक्षायाः" नूतन-संस्करणस्य समाप्तिपर्यन्तं प्रतीक्षां करिष्यामि, ततः पूर्वं निर्णयः फलतः रक्षाउद्योगे केचन जनाः जीसीएपी इत्यस्य सम्भावनायाः विषये चिन्ताम् अव्यक्तवन्तः। "लोकप्रिययान्त्रिक" इति सूत्राणां उद्धृत्य उक्तं यत् केचन मीडिया योजनायाः सम्मुखीभूतं प्रतिरोधं अतिशयोक्तिं कृतवन्तः "ते श्रमिकदलेन असन्तुष्टाः सन्ति वा जनमतद्वारा बजटविनियोगं प्रभावितं कर्तुम् इच्छन्ति" इति। अमेरिकीमाध्यमानां मतं यत् जीसीएपी योजनायाः कृते "अर्धमार्गं त्यक्तुं" अपेक्षया अधिकं यथार्थं आव्हानं "धनस्य अभावः" भवितुम् अर्हति । यद्यपि नूतनं ब्रिटिशसर्वकारेण सैन्यव्ययस्य वृद्धिः सकलराष्ट्रीयउत्पादस्य २.५% यावत् भविष्यति तथापि एतत् यूके-देशस्य समग्रवित्तीयस्थितेः उपरि निर्भरं भवति
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया