समाचारं

मालस्य लाइव स्ट्रीमिंग् इत्यनेन उपभोक्तृभ्यः "समग्रजालस्य न्यूनतममूल्येन" भ्रान्ताः न भवेयुः ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु लाइव-स्ट्रीमिंग्-वितरण-विपण्यस्य परिमाणं निरन्तरं वर्धमानं वर्तते, येन अपर्याप्त-मञ्च-प्रबन्धन-दायित्वम्, अनियमित-व्यापारिक-विपणन-व्यवहारः च इत्यादीनां समस्यानां श्रृङ्खला उजागरिता, येन उद्योगस्य स्वस्थविकासः प्रतिबन्धितः अस्ति कालः नगरीयबाजारनिरीक्षणब्यूरो आधिकारिकतया "मालस्य लाइवस्ट्रीमिंग् तथा वितरणस्य बीजिंग अनुपालनमार्गदर्शिकाः" (अतः परं "मार्गदर्शिकाः" इति उच्यन्ते) विमोचितवान् यत् लाइवस्ट्रीमिंग् तथा मालस्य वितरणयोः सम्बद्धानां सर्वेषां पक्षानाम् अनुपालनेन कार्यं कर्तुं, वैधस्य रक्षणार्थं मार्गदर्शनं करोति उपभोक्तृणां अधिकारान् हितं च, उद्योगस्य स्वस्थविकासं च प्रवर्धयति। तेषु, एतत् अपेक्षितं यत् लाइव प्रसारणविपणनप्रक्रियायाः समये उपभोक्तृणां भ्रान्तिं कर्तुं "समग्रजालस्य न्यूनतमं मूल्यम्" इत्यादीनां मिथ्यावक्तव्यानां उपयोगः न करणीयः सूचना तथा ऐतिहासिक लाइव प्रसारण प्रचार सूचना मञ्चे प्रकाशित।

मञ्चसञ्चालकानां नियामकदायित्वं दायित्वं च स्पष्टीकरोतु

मालस्य लाइव प्रसारणं अनुरूपं वा न वा, मञ्चसञ्चालकानां अशर्क्यदायित्वं दायित्वं च भवति । "मार्गदर्शिकाः" नव लेखाः स्वीकुर्वन्ति, एकैकशः अनुपालनस्य आवश्यकताः च निर्धारयन्ति । लाइव-स्ट्रीमिंग-वितरण-मञ्चानां संचालकाः स्वस्य पञ्जीकरण-सत्यापन-दायित्वं पूरयिष्यन्ति, लाइव-स्ट्रीमिंग-वितरण-क्रियाकलापानाम् सेवा-समझौतानां व्यवहार-मान्यतानां च स्थापनां करिष्यन्ति, सुधारं च करिष्यन्ति, मञ्चे विपणन-प्रतिबन्धित-प्रतिबन्धित-वस्तूनाम् अथवा सेवानां सूचीं निर्मातुम्, क लाइव-स्ट्रीमिंग-वितरण-सूचनायाः निरीक्षणाय निरीक्षणाय च प्रणाली, तथा च उल्लङ्घनस्य परिणामानां कृते प्रचार-तन्त्रस्य स्थापना, लाइव-प्रसारण-सूचनायाः अभिलेख-रक्षणं तथा च मञ्चे विमोचितानाम् ऐतिहासिक-सजीव-प्रसारण-प्रचार-सूचनाः, स्थापयन्ति लाइव प्रसारणकक्षसञ्चालकानां कृते ऋणप्रबन्धनप्रणाली ऋणमूल्यांकनतन्त्रं च, तथा च लाइवप्रसारणकक्षसञ्चालकानां कृते शिक्षां सुदृढं कर्तुं प्रशिक्षणं प्रबन्धनं च अनुपालनदायित्वं तथा व्यवहारनियन्त्रणतन्त्राणां स्थापनां सुधारणं च।

लाइव स्ट्रीमिंग मञ्चानां संचालकानाम् लाइव प्रसारणसूचनाः अभिलेखयितुम् रक्षितुं च समयस्य विषये "मार्गदर्शिकाः" स्पष्टानि आवश्यकतानि अपि प्रददति लाइव स्ट्रीमिंगवितरणमञ्चानां संचालकाः विपणनसूचनायाः संरक्षणाय नियमाः निर्मातव्याः तथा च ऐतिहासिकसजीवप्रसारणप्रचारसूचनायाः आधारेण मालस्य वा सेवानां वा लक्षणं व्यापारिकक्रियाकलापानाम् लाइव्-वीडियो लाइव-प्रसारणस्य समाप्तेः वर्षत्रयात् न्यूनं न रक्षितं भविष्यति।

प्रचारकार्यक्रमेषु शर्ताः अथवा समयसीमाः प्रकटिताः भवेयुः

वाणिज्यिकविज्ञापनानाम् विमोचनं, लाइवप्रसारणस्य समये प्रचारक्रियाकलापानाम् विकासः च सर्वदा सर्वाधिकं प्रभाविताः क्षेत्राः अभवन् । मार्गदर्शिका एतान् विषयान् प्रत्यक्षतया सम्बोधयति तथा च स्पष्टानि अनुपालनावश्यकतानि निर्धारयति। लाइव प्रसारणस्य समये व्यावसायिकविज्ञापनं प्रकाशयन्ते सति, उत्पादचयनप्रक्रियायाः समये प्रासंगिकविज्ञापनविमोचनावश्यकतानां अनुपालनं सुनिश्चित्य नियमानाम् अनुसारं सख्तीपूर्वकं समीक्षा करणीयम्, तेषां जाँचः करणीयः, लाइवप्रसारणविपणनप्रक्रियायाः समये व्यापारिणां उत्पादयोग्यतायाः च सावधानीपूर्वकं जाँचः करणीयः उत्पादेषु सम्बद्धानां व्यापारचिह्नानां, पेटन्टानां, प्रमाणीकरणानां इत्यादीनां सावधानीपूर्वकं जाँचः करणीयः प्रमाणीकरणं प्राधिकरणसामग्री च यदि प्रचारक्रियाकलापानाम् अतिरिक्तशर्ताः वा समयसीमाः सन्ति, तर्हि शर्ताः वा समयसीमाः स्पष्टतया प्रकटिताः भवेयुः मालस्य वा सेवानां वा अनुमतिः नास्ति, तथा च "समग्रजालस्य न्यूनतमं मूल्यम्" इत्यादीनां मिथ्यावक्तव्यानां अनुमतिः नास्ति यत् ते एकस्मिन् समये उपभोक्तृभ्यः भ्रमम् अकुर्वन्, शीघ्रं सम्यक् च सुलभं प्रभावी च ऑनलाइनशिकायतां, प्रतिवेदनं, विवादनिराकरणतन्त्रं च स्थापयितुं शक्नुवन्ति उपभोक्तृशिकायतां प्रतिवेदनानि च सम्पादयति।

लाइव प्रसारणेषु व्यावसायिकविज्ञापनानाम् अनुपालनविमोचनस्य विषये "मार्गदर्शिकाः" खाद्य, सौन्दर्यप्रसाधनं, जीवनशैली तथा सौन्दर्यविज्ञापनं, "त्रयः उत्पादाः एकं यन्त्रं च" विज्ञापनं, मद्यविज्ञापनं, शिक्षाप्रशिक्षणविज्ञापनं, वित्तं, अर्ध- वित्तं, निवेशविज्ञापनं च यदा अचलसम्पत्, सस्यबीजं, पशुपालनं कुक्कुटं च, जलीयं अंकुरं, रोपणं प्रजननं च इत्यादीनां विज्ञापनं कुर्वन्ति तदा तेषां विज्ञापनकानूनम् अन्तर्जालविज्ञापनप्रबन्धनम् इत्यादीनां प्रासंगिककायदानानां नियमानाञ्च मानकावश्यकतानां अनुपालनं करणीयम् उपायं करोति, तथा च समीचीनराजनैतिकदिशायाः जनमतमार्गदर्शनस्य मूल्याभिमुखीकरणस्य च पालनम् करोति। तेषु "त्रयः उत्पादाः एकं शस्त्रं च" इति विज्ञापनानाम् सख्यं समीक्षां कृत्वा नियमानुसारं जाँचः करणीयः, तत्सम्बद्धं विज्ञापनसमीक्षाप्रमाणपत्रं च लाइव प्रसारणात् पूर्वं प्राप्तव्यम् विशेषचिकित्साप्रयोजनार्थं चिकित्साचिकित्सानां, औषधानां, चिकित्सासाधनानाम्, स्वास्थ्याहारानाम्, सूत्राहारस्य च विज्ञापनं नियमानाम् उल्लङ्घनेन वा स्वास्थ्य-कल्याण-ज्ञानस्य परिचयरूपेण वेषरूपेण वा न प्रकाशयिष्यते।

व्यावसायिकविपणनं कर्तुं जनमतं न निर्मायन्तु

लाइव स्ट्रीमिंग रूम संचालकानाम्, लाइव स्ट्रीमिंग वितरणकर्मचारिणां तथा लाइव स्ट्रीमिंग वितरण सेवा एजेन्सीनां कृते "मार्गदर्शिकाः" अपि अपेक्षन्ते यत् तेषां समीचीनराजनैतिकदिशायाः, जनमतमार्गदर्शनस्य, मूल्याभिमुखीकरणस्य च पालनम् करणीयम्, तथा च सार्वजनिकव्यवस्थायाः उल्लङ्घनं कृत्वा व्यावसायिकविपणनं न कर्तव्यम् तथा सद्भावनाः अथवा सामाजिकजनमतस्य निर्माणं, प्रथमं यातायातस्य, असामान्यसौन्दर्यशास्त्रस्य, "चावलवृत्तस्य" अराजकतायाः, धनपूजायाः, अन्नस्य अपव्ययस्य, पैन-मनोरञ्जनस्य इत्यादीनां दुष्टघटनानां सचेतनतया विरोधः करणीयः सामाजिकदायित्वं सुदृढं कुर्वन्ति, उत्तमं प्रतिबिम्बं स्थापयन्ति, तथा च सकारात्मकं स्वस्थं च लाइव प्रसारणवातावरणं निर्वाहयन्ति, तथा च उत्पादनविक्रयणं, ऑनलाइनव्यवहारं, व्यावसायिकप्रचारं वा निषिद्धं वस्तु वा सेवां वा विक्रयणं वा प्रचारं वा न कुर्वन्ति प्रासंगिककायदानैः, विनियमैः, प्रासंगिकविनियमैः च।

लाइव प्रसारणवितरणकर्मचारिणः स्वस्य व्यवहारस्य नियमनं कुर्वन्तु तथा च कानूनानुसारं जनसामान्यं प्रति मालस्य वा सेवानां वा प्रचारं कुर्वन्तु। नगरीयबाजारनिरीक्षणब्यूरो इत्यस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् लाइवप्रसारणद्वारा मालवाहनार्थं व्यक्तिनां न्यूनातिन्यूनं १६ वर्षाणि भवितुमर्हन्ति, तथा च १६ तः १८ वर्षाणां मध्ये नाबालिगानां कृते स्वस्य अभिभावकानां सहमतिः प्राप्तुं आवश्यकं भवति , सभ्यभाषायाः प्रयोगं कुर्वन्ति, अन्येषां भयङ्करं उत्पीडयितुं, निन्दां कर्तुं, दुरुपयोगं कर्तुं, व्यवहारं वा कर्तुं न शक्नुवन्ति। अन्येषां वैध अधिकारानां हितानाञ्च उल्लङ्घनं न भविष्यति, उत्पादस्य मूल्यं, नाम, उत्पत्तिः, उत्पादकसूचना, कार्यप्रदर्शनं, महत्त्वपूर्णाः मापदण्डाः, विनिर्देशाः, ग्रेडाः, उत्पादनतिथिः, शेल्फजीवनं च लाइवप्रसारणे प्रचारितानि अन्यसूचनानि च उत्पादस्य चित्रात्मकसूचना।

ज्ञातं यत् "मालसहितं लाइव स्ट्रीमिंग्" इत्यस्य विभागान्तरव्यापकनिरीक्षणविषयाणि एकीकृतव्यापकपरिवेक्षणस्य गहनप्रवर्धनार्थं नगरस्य प्रमुखकार्यसूचौ समाविष्टानि सन्ति the Municipal Party Committee Cyberspace Affairs Office, Municipal Radio, Film and Television Bureau, नगरपालिका जनसुरक्षा ब्यूरो, तथा नगरपालिका सांस्कृतिककार्याणां ब्यूरो पर्यटनब्यूरो, नगरपालिका जातीयधार्मिककार्याणां आयोगः, नगरपालिका सांस्कृतिककानूनप्रवर्तनविभागः इत्यादयः कार्यं कुर्वन्ति लाइव स्ट्रीमिंग् इत्यस्य संयुक्तरूपेण नियमनं कर्तुं उद्योगस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं समन्वितं पर्यवेक्षणम्। "मार्गदर्शिकाः" "लाइव स्ट्रीमिंग् तथा मालस्य वितरणस्य" पारविभागीयव्यापकनिरीक्षणस्य "उपकरणपेटिका" अधिकं समृद्धं करिष्यति, ध्वनिं, पारदर्शकं, पूर्वानुमानीयं च सामान्यीकृतं नियामकप्रणालीं प्रवर्धयिष्यति, लाइव स्ट्रीमिंग् तथा मालस्य वितरणं च सम्बद्धानां सर्वेषां पक्षानाम् चालनं करिष्यति अनुपालनेन कार्यं कर्तुं, संयुक्तरूपेण च उत्तमं ऑनलाइन-व्यवहार-क्रमं निर्वाहयितुम्। पाठ/संवाददाता वांग वी