समाचारं

बीजिंग-नगरेण २०२३ तमे वर्षे नगरपालिकासर्वकारस्य अन्तिमलेखाः, २०२४ तमे वर्षे प्रथमार्धे नगरस्य बजटस्य कार्यान्वयनम् च प्रकाशितम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के बीजिंग-नगरस्य २०२३ तमस्य वर्षस्य नगरपालिकासर्वकारस्य अन्तिमलेखाः बीजिंग-नगरपालिकावित्तब्यूरो-इत्यस्य आधिकारिकजालस्थले, राजधानी-विण्डो-जालस्थले च सार्वजनिकाः अभवन् तस्मिन् एव काले २०२४ तमस्य वर्षस्य प्रथमार्धे नगरस्य बजटकार्यन्वयनस्य स्थितिः अपि सार्वजनिका अभवत् । २०२३ तमे वर्षे नगरपालिकासर्वकारस्य अन्तिमलेखाः निम्नलिखितलक्षणं प्रतिबिम्बयन्ति ।
संचालनस्य दृष्ट्या
प्रथमं वयं स्थिरवृद्धिं वित्तीयसंसाधननिर्माणं च सुदृढं करिष्यामः, वित्तराजस्वं च परिमाणे गुणवत्तायां च वर्धयिष्यति।
२०२३ तमे वर्षे वित्तीयविभागः विकासं स्थिरीकर्तुं, वित्तीयसंसाधननिर्माणे प्रयत्नाः निरन्तरं वर्धयितुं, राजकोषीयराजस्वस्य परिमाणे, वेगे, गुणवत्तायां च सुधारं प्राप्तुं च विविधाः नीतयः उपायाः च विवेकपूर्वकं कार्यान्वयिष्यति नगरस्य सामान्यजनबजटराजस्वं ६१८.११ अरब युआन् यावत् अभवत्, यत् प्रथमवारं ६०० अरब युआन् अधिकं जातम्, वर्षे वर्षे ८.२% वृद्धिः अभवत् राजस्वसंरचनायाः अनुकूलनं वित्तराजस्वस्य गुणवत्तायां सुधारं च केन्द्रीकृत्य करराजस्वस्य ८६.७% भागः आसीत्, राजस्वराजस्वस्य गुणवत्ता च उच्चस्तरस्य एव अभवत्, येन राजधानी अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य परिणामाः प्रतिबिम्बिताः तेषु नगरपालिकसामान्यजनबजटराजस्वं ३३८.०९ अरब युआन् आसीत्, यत् ७.३% वृद्धिः अभवत् ।
द्वितीयं राजकोषीयनिधिनां संसाधनानाञ्च समन्वयं सुदृढं कर्तुं, राजकोषीयव्ययस्य सशक्तसमर्थनं सुनिश्चितं कर्तुं च।
वित्तीयसंसाधनानाम् विभिन्नस्रोतानां सक्रियरूपेण समन्वयः यथा सरकारीबजटः, केन्द्रीयहस्तांतरणभुगतानः, सरकारीबन्धनानि च, संरक्षणस्य दबावस्य च पालनम्, तथा च सर्वकारस्य कठिनजीवनस्य आवश्यकताः सख्तीपूर्वकं कार्यान्विताः बजटविभागस्य कठिनजीवनं, तथा च कार्यप्रदर्शनप्रबन्धनं मूल्यनियन्त्रणं च सुदृढं कृत्वा अकुशलं अप्रभाविणां च व्ययस्य न्यूनीकरणेन अधिकनिधिनां समन्वयेन च प्रभावीरूपेण "चतुर्केन्द्राणां" कार्यात्मकनिर्माणं तथा च बीजिंगस्य समन्वितविकासः इत्यादीनां प्रमुखरणनीतीनां गहनकार्यन्वयनं सुनिश्चितं कृतम् अस्ति , तियानजिन् तथा हेबेई, तथा जनानां आजीविकासुधारः, बाढनिवारणं राहतं च, पुनर्प्राप्तिः पुनर्निर्माणं च इत्यादीनां प्रमुखकार्यस्य प्रभावी कार्यान्वयनस्य प्रचारं कृतवान्
तृतीयः राजकोषीयनियन्त्रणस्य भूमिकां प्रभावीरूपेण निर्वहणं, कार्यक्षमतां वर्धयितुं वित्तनीतिं तीव्रं कर्तुं च अस्ति ।
राष्ट्रियकरशुल्कनिवृत्तिनीतिः अक्षरशः कार्यान्विता भविष्यति, येन वर्षे पूर्णे उद्यमानाम् उपरि प्रायः १०० अरब युआन्-भारः न्यूनीकरिष्यते, लघुमध्यम-आकारस्य उद्यमानाम्, प्रौद्योगिकी-नवीनीकरणस्य, निर्माणस्य च अनुकूलं भविष्यति, उद्यमानाम् उपरि भारं अधिकं न्यूनीकरोति तथा च विपण्यप्रत्याशान् स्थिरं कुर्वन्। सक्रियरूपेण 100 अरब युआनतः अधिकानि नवीनसरकारीबन्धनानि केन्द्रसर्वकारात् अन्वेष्टुम्, निर्गमनकार्यं मासत्रयपूर्वं सम्पन्नं कुर्वन्तु, विकासस्य स्थिरीकरणे निवेशस्य प्रवर्धने च विशेषबन्धकानां भूमिकायाः ​​पूर्णं अभिनयं कुर्वन्तु। सरकारीनिधिनां प्रतिचक्रीयसमायोजनं सुदृढं कुर्वन्तु, कृत्रिमबुद्धिः, चिकित्सा तथा स्वास्थ्यं, रोबोटिक्स, सूचनाउद्योगाः इत्यादिषु क्षेत्रेषु नूतनानां उच्च-सटीक-निधिनां स्थापनां कुर्वन्तु, सामाजिकनिधिं निवेशं कर्तुं तस्य अनुसरणं कर्तुं च साहसं कर्तुं प्रोत्साहयितुं सर्वकारस्य प्रथमनिवेशस्य उपयोगं कुर्वन्तु।
चतुर्थं, तलरेखाचिन्तनस्य पालनं कुर्वन्तु तथा च वित्तीयजोखिमाः सुरक्षिताः नियन्त्रणीयाः च सन्ति इति सुनिश्चितं कुर्वन्तु
ऋण अनुपातं केन्द्रीकृतं व्यापकं सामान्यीकृतं च जोखिमनिरीक्षणतन्त्रं कार्यान्वितं कुर्वन्तु, "नकारात्मकसूची + विशिष्टप्रकरणाः" बन्धकप्रयोगस्मरणतन्त्रं निर्मायन्तु, तथा च कोऽपि प्रणालीगतजोखिमस्य तलरेखां दृढतया निर्वाहयन्तु। सख्तस्वरेण वित्तीयलेखापरिवेक्षणं सुदृढं कुर्वन्तु, वित्तीयलेखापरिवेक्षणस्य विषये केन्द्रसर्वकारस्य प्रमुखनिर्णयान् व्यवस्थां च नगरस्य कार्यान्वयनयोजनां च पूर्णतया कार्यान्वयन्तु, करकमीकरणं शुल्ककमीकरणं च इत्यादिषु प्रमुखक्षेत्रेषु ध्यानं ददतु, तृणमूलेषु "त्रीणि गारण्टीः" च, गभीरं कुर्वन्तु पर्यवेक्षणं, तथा वित्तीय-आर्थिकनीतीनां प्रभावी कार्यान्वयनम् सुनिश्चितं करोति।
सार्वजनिकसामग्रीतः
प्रथमं व्यापकं सम्पूर्णं च प्रकाशयन्तु
अस्मिन् समये नगरपालिकायाः ​​अन्तिमलेखानां प्रतिवेदनं, नगरपालिकायाः ​​अन्तिमलेखाः, "त्रयः सार्वजनिककार्याणि" निधिः तथा एजन्सीसञ्चालननिधिविवरणानि, तथा च बजटप्रदर्शनप्रबन्धनप्रतिवेदनानि व्यापकप्रतिवेदनानि, आँकडाप्रतिवेदनानि, व्याख्यानानि इत्यादीनां माध्यमेन २०२३ तमस्य वर्षस्य नगरपालिकायाः ​​अन्तिमलेखानां प्रकटीकरणं कृतम् व्यापकरूपेण प्रदर्शिताः आसन् .
द्वितीयं सहजं स्पष्टं च प्रकाशयितुं
प्रतिवेदने 2023 तमे वर्षे नगरपालिकाव्ययस्य अन्तिमलेखाः प्रकारेण अधिकविस्तारेण दर्शिताः सन्ति, वर्षस्य आरम्भे बजटनिर्माणपद्धत्या सह तुलने "नगरपालिकाव्ययस्य" त्रयः वर्गाः परिष्कृताः सन्ति: नगरपालिकाव्ययः, जिल्हेषु स्थानान्तरणभुगतानव्ययः, तथा आरक्षितनिधिः। नगरात् मण्डले स्थानान्तरणभुगतानप्रतिवेदनस्य सामग्रीं समृद्धं कुर्वन्तु, तथा च विशेषहस्तांतरणभुगतानस्य अन्तिमलेखासु प्रत्येकं मण्डलाय आवंटितानां धनं, आधारभूतसंरचना, केन्द्रीयहस्तांतरणभुगतानम् इत्यादीनां विविधानां विशेषपरियोजनानां विस्तारं प्रदर्शनं च कुर्वन्तु।
तृतीयः कार्यप्रदर्शन-अभिमुखीकरणं प्रकाशयितुं भवति
जनसरोकारक्षेत्रेषु केन्द्रीकृत्य, "हरित ऊर्जा-बचतभवननवीनीकरणं", "बीजिंगनगरस्य पुस्तकालयस्य उद्घाटनं" तथा "व्यावसायिकसाधनक्रयणार्थं राष्ट्रियहाइड्रोजनईंधनकोशिकावाहनस्य गुणवत्तानिरीक्षणपरीक्षणकेन्द्रस्य स्थापनायाः सज्जता च इत्यादीनां पञ्चपरियोजनानां कार्यप्रदर्शनमूल्यांकनप्रतिवेदनानि सन्ति " सामाजिकपरिवेक्षणस्य प्रवर्धनार्थं प्रकटिताः आसन्। कार्यप्रदर्शनप्रबन्धनकार्यं निरन्तरं सुधरति।
२०२४ तमस्य वर्षस्य प्रथमार्धे वित्तीयविभागः "सकारात्मकवित्तनीतिषु मध्यमरूपेण तीव्रतायां गुणवत्तायां दक्षतायां च सुधारः करणीयः", व्यापकवित्तविनियमनस्य भूमिकां उत्तमरीत्या निर्वहति, वित्तराजस्वस्य स्थिरवृद्धिं प्रवर्धयितुं च प्रयतते, व्ययस्य वृद्धिः, नीतिगुणवत्ता च सुधारः, प्रभावी, सुरक्षितः, नियन्त्रणीयः च जोखिमः। नगरस्य सामान्यजनबजटराजस्वं ३४८.१६ अरब युआन् यावत् अभवत्, करराजस्वस्य ८६.२% वृद्धिः, राजस्वस्य गुणवत्ता च उच्चस्तरस्य एव अभवत् नगरस्य सामान्यसार्वजनिकबजटव्ययः ४५५.५३ अरब युआन् आसीत्, ९.१% वृद्धिः, वार्षिकबजटस्य ५६.८% भागं पूर्णं कृत्वा ६.८ प्रतिशताङ्कैः समयसूचीं अतिक्रान्तवान्, अर्थव्यवस्थायाः चालने वित्तनिधिनां भूमिकां प्रभावीरूपेण प्रयुक्तवान्, एकं वस्तु च स्थापितवान् वार्षिक आर्थिकसामाजिकविकासलक्ष्याणां प्राप्त्यर्थं आधारः।
बीजिंगस्य २०२३ तमस्य वर्षस्य नगरपालिकायाः ​​अन्तिमलेखानां विषये प्रतिवेदनम्
२०२४ तमस्य वर्षस्य प्रथमार्धे बीजिंग-नगरस्य बजटस्य कार्यान्वयनस्य प्रतिवेदनम्
प्रतिवेदन/प्रतिक्रिया