समाचारं

जिंगशान-उद्यानम् : निषिद्धनगरस्य शिखरात् केन्द्रीय-अक्षः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता दाई लिली
"मध्यक्षस्य विश्वविरासतां प्राप्तुं सफलतया आवेदनं कृतम् इति वार्ता दृष्ट्वा अहं बहु उत्साहितः अभवम्। अहं विशेषतया मम बालकान् केन्द्रीयअक्षं दृष्ट्वा स्वस्य सह केन्द्रीयअक्षस्य कथां कथयितुं आनयम् ६ वर्षीयः पुत्रः जिंगशान-उद्याने सर्वोच्चस्थाने स्थितवान् वानचुन्-मण्डपे बीजिंग-नगरस्य केन्द्रीय-अक्षस्य आकर्षणं, बीजिंग-नगरस्य अद्वितीयं भव्यं क्रमं च अनुभवितुं शक्यते ।
केन्द्रीय-अक्षस्य विश्वविरासतस्थलरूपेण सफलप्रयोगस्य घोषणायाः अनन्तरं सप्ताहे पूर्वसप्ताहस्य तुलने जिंगशान-उद्यानस्य आगन्तुकानां संख्या १९% अधिका अभवत् भ्रमणकाले जनाः बीजिंग-नगरस्य केन्द्रीय-अक्षस्य ऐतिहासिकपरिवर्तनानि सांस्कृतिक-अर्थं च अनुभवन्ति ।
बीजिंग-नगरस्य मध्य-अक्षस्य समीपे १५ धरोहरस्थलेषु त्रीणि इति कारणतः स्वर्गस्य मन्दिरं, जिङ्ग्शान्, शेजिटान् च सर्वे बीजिंग-नगरपालिकानिकुञ्जाः सन्ति । २०१८ तमे वर्षात् सर्वेषां पक्षानाम् समर्थनेन, प्रयत्नेन च केन्द्रीय-अक्षे स्थितेन नगरपालिका-उद्यानेन सांस्कृतिक-अवशेष-संरक्षणक्षेत्रस्य मुक्त-क्षेत्रस्य विस्तारः प्रायः ९२,००० वर्गमीटर्-पर्यन्तं कृतः, यथा सांस्कृतिक-अवशेषाणां समग्र-संरक्षणेन यथा रिक्तीकरणं, मरम्मतं च ते। नगरपालिका उद्यानप्रबन्धनकेन्द्रं सांस्कृतिकावशेषाणां प्राचीनभवनानां च पुनर्जीवनं उपयोगं च वर्धयति, नगरपालिका उद्यानेषु उत्तमचीनीपारम्परिकसंस्कृतेः रचनात्मकपरिवर्तनं अभिनवविकासं च प्रवर्धयति, बीजिंगस्य इतिहासस्य संस्कृतिस्य च "सुवर्णव्यापारकार्डं" अधिकं पालिशं करोति च
शौहुआङ्ग्डियान् भवनसङ्कुलं पूर्णतया सर्वेषां कृते उद्घाटितम् अस्ति
"एतत् निष्पद्यते यत् बीजिंग-नगरस्य सम्पूर्णः मध्य-अक्षः एवं दृश्यते। पूर्वं मया दृष्टानि चित्राणि सर्वाणि समतलानि आसन्। अत्र भवन्तः केन्द्रीय-अक्षे प्रत्येकं भवनं त्रिविमरूपेण द्रष्टुं शक्नुवन्ति the central axis of Beijing वालुकामेजस्य परितः नेत्राणि अस्मिन् केन्द्रे अक्षे शनैः शनैः गच्छन्ति, यथा इतिहासस्य प्रतिध्वनिं श्रोतुं शक्यते
इदं बीजिंग-मध्य-अक्ष-रेत-मेजं शौहुआङ्ग-महलस्य दिव्य-पाकशास्त्रज्ञस्य प्रदर्शनीभवने स्थितम् अस्ति । रेतमेजः प्रायः पूर्णतया बीजिंगस्य केन्द्रीयअक्षस्य सर्वाणि दर्शनीयस्थानानि प्रदर्शयति, येन आगन्तुकाः बीजिंगस्य केन्द्रीयअक्षस्य आकर्षणं अधिकतया सहजतया अवगन्तुं शक्नुवन्ति
२०१३ तमे वर्षे यदा बीजिंग-बालमहलः शौहुआङ्ग्डियन-प्राचीनभवनक्षेत्रात् बहिः गतः तदा शौहुआङ्ग्डियन-सङ्कुलः आधिकारिकतया जिंगशान्-उद्यानं प्रति प्रत्यागतवान् चतुर्वर्षेभ्यः योजनायाः, नवीनीकरणस्य, प्रदर्शनीस्थापनस्य च अनन्तरं जिंगशान-उद्याने शौहुआङ्ग-हॉल-सङ्कुलस्य मुख्यभवनं आधिकारिकतया सर्वेषां कृते उद्घाटितम् शौहुआङ्गडियन-भवनसङ्कुलं बीजिंग-नगरस्य केन्द्रीय-अक्षे सांस्कृतिक-अवशेष-संरक्षण-प्रक्रियायाः कालखण्डे रिक्तं कर्तुं प्राचीन-भवनानां बृहत्तमः समूहः अपि अस्ति
२०१८ तमे वर्षे वायव्यक्षेत्रे प्रायः २३,५०० वर्गमीटर् क्षेत्रं रिक्तं कृत्वा मरम्मतानन्तरं सर्वेषां कृते उद्घाटितम् । २०२० तमे वर्षे नवीनीकरणानन्तरं गुआण्डे-हॉलः सर्वेषां कृते उद्घाटितः भविष्यति, येन मुक्तक्षेत्रं प्रायः ५,८५७ वर्गमीटर् वर्धते । २०२३ तमे वर्षे पश्चिमजिल्लाविज्ञाननिकुञ्जं विज्ञानकुटीरं च पूर्णतया उद्घाटितं भविष्यति । अस्मिन् क्षणे सम्पूर्णस्य उद्यानस्य पर्यटनमुक्तक्षेत्रस्य क्षेत्रफलं सम्पूर्णस्य उद्यानस्य ९१.७% यावत् विस्तारितम् अस्ति । केन्द्रीय-अक्षस्य ऐतिहासिकविशेषताः अग्रे पुनः स्थापिताः सन्ति ।
"यथा यथा प्राचीनभवनानि पश्चात्तापं गच्छन्ति स्म तथा तथा वयं उच्चस्तरीयपुनरुत्थानस्य उपयोगस्य च विषये कठिनं कार्यं कृतवन्तः ।" शौहुआङ्ग-महलस्य "शौहुआङ्ग-महलम्" इति आयोजितम् । रिक्तं कृत्वा मरम्मतं कृत्वा अधुना गुआण्डे-भवनं अस्थायीप्रदर्शनभवने परिणतम् अस्ति, यत्र समये समये विविधविषयाणां प्रदर्शनीः भवन्ति "चीनस्य नवीनं सारम्: निषिद्धनगरस्य शीर्षम् - Cloisonné तामचीनी चित्रकला प्रदर्शनी" ""निषिद्धनगरस्य शीर्षं वसन्तस्य पूर्णम् अस्ति" चीनी चित्रकला प्रदर्शनी"... "निषिद्धनगरस्य शीर्षस्य" श्रृङ्खलायाः... प्रदर्शनीषु आगन्तुकाः प्राचीनराजउद्यानानां सांस्कृतिकविरासतां अनुभवितुं शक्नुवन्ति ।
उच्चैः आरुह्य मध्यक्षं सुवर्णचिह्नरूपेण पश्यन्तु
वान्चन्टिङ्ग् जिंगशान् पर्वतस्य उच्चतमबिन्दौ स्थितम् अस्ति तथा च बीजिंग-नगरस्य मध्य-अक्षे आज्ञाकारी-उच्चताः, बीजिंग-नगरस्य प्रथमं दर्शनीयस्थलं च इति प्रसिद्धम् अस्ति निषिद्धनगरस्य शिखरे स्थित्वा दक्षिणं मध्यअक्षं दृष्ट्वा आगन्तुकाः सम्पूर्णं निषिद्धनगरं दृष्ट्वा उत्तरं दृष्ट्वा भव्यमहलानां भवनानां च विहङ्गमदृश्यं द्रष्टुं शक्नुवन्ति, बीजिंगस्य मध्यभागस्य उत्तरे अन्तभागे स्थितानां घण्टा-ढोल-गोपुराणां च अक्षः दृष्टौ आगच्छन्ति।
वानचुन् मण्डपे आरुह्य पर्यटकाः सुखदं आश्चर्यचकिताः अभवन् यत् वानचुन् मण्डपस्य उत्तरे दक्षिणे च पार्श्वे भूमौ विशाला ताम्रपट्टिका जडिता अस्ति, दक्षिणे "बीजिंग सिटी सेण्टर प्वाइण्ट्" इति शब्दाः उत्कीर्णाः आसन्, तथा च उत्तरे "बीजिंग-नगरस्य केन्द्रबिन्दुः" इति उत्कीर्णम् आसीत् ।
"वान्चुन्-मण्डपस्य उत्तर-दक्षिण-पार्श्वयोः मञ्चाः उत्तर-दक्षिण-मध्य-अक्षस्य दर्शनार्थं सर्वोत्तमानि स्थानानि सन्ति । प्राचीनराजधानी-संस्कृतेः, मध्य-अक्ष-संस्कृतेः च प्रसारं सुदृढं कर्तुं जिंगशान्-उद्यानेन पूर्वं एतौ द्वौ स्थापितौ copper landmarks.
निषिद्धनगरस्य शिखरभागे स्थितः केन्द्रीयः अक्षः पर्यटकानाम् आकर्षणस्य जिंगशानस्य सुवर्णचिह्नं जातम् अस्ति ।
२०२३ तमे वर्षे वसन्तमहोत्सवे जिंगशान् इत्यनेन "निषिद्धनगरस्य शिखरस्थाने नववर्षस्य प्रार्थनायै केन्द्रीयअक्षस्य आरोहणं" इति क्रियाकलापानाम् एकां श्रृङ्खला आयोजिता of "Enjoying the Central Axis Jingshan", becoming the "Central Axis Jingshan" "नववर्षस्य पूर्वसंध्या" क्रियाकलापानाम् एकः महत्त्वपूर्णः भागः। रङ्गिणी-सांस्कृतिक-पर्यटन-क्रियाकलापानाम् एकः श्रृङ्खला राजधान्याः केन्द्रीय-अक्षस्य भव्य-दृश्यानां मानव-इतिहासस्य च अनुभवं जनयति, येन केन्द्रीय-अक्षस्य सांस्कृतिक-विरासतां विषये जनस्य जागरूकता, जागरूकता च बहुधा वर्धिता अस्ति
“बीजिंगस्य केन्द्रीयअक्षस्य महत्त्वपूर्णविरासतघटकरूपेण जिंगशानपार्कः सफलं अनुप्रयोगं उद्यानस्य समृद्धानां ऐतिहासिकसांस्कृतिकसंसाधनानाम् उपयोगं कृत्वा केन्द्रीयअक्षस्य सांस्कृतिकसंपर्कस्य गहनतया अन्वेषणं कर्तुं, केन्द्रीयअक्षस्य ब्राण्ड् निर्मातुं, आयोजयितुं च अवसररूपेण गृह्णीयात् सांस्कृतिकपर्यटनक्रियाकलापानाम् श्रृङ्खला पर्यटकाः प्राकृतिकसौन्दर्यस्य प्रशंसाम् कुर्वन्तः केन्द्रीय-अक्षस्य आकर्षणं सांस्कृतिकं मूल्यं च गभीररूपेण अनुभवन्तु।" वाङ्ग बिङ्गः अवदत्।
"सांस्कृतिकविरासतां" गृहं नेतुम्
जिंगशान्-नगरं गत्वा अद्यापि पर्यटकाः सन्तुष्टाः न सन्ति । जिंगशान-उद्यानं केन्द्रीय-अक्ष-तत्त्वानां विषयेण सह सांस्कृतिक-रचनात्मक-उत्पादानाम् आरम्भं निरन्तरं कुर्वन् अस्ति, सांस्कृतिक-विरासतां संरक्षणं आधुनिक-नवीनीकरणेन सह संयोजयति, सांस्कृतिकविरासतां बहुमूल्यानां गहनतया अन्वेषणं करोति, पर्यटकानाम् "सांस्कृतिकविरासतां" गृहं नेतुम् च अनुमतिं ददाति
"जुलाईमासे अस्माकं सांस्कृतिक-रचनात्मक-भण्डारस्य ग्राहक-यातायातस्य वृद्धिः प्रायः ३८.८२% अभवत्, तथा च सांस्कृतिक-रचनात्मक-सम्बद्धस्य उत्पादन-मूल्ये पूर्वमासस्य तुलने ४६.८% वृद्धिः अभवत्
"कर्लिंग् केन्द्रीय अक्षः अपि तस्यैव मूलस्य अस्ति।" तियानमेन्, निषिद्धनगरस्य मेरिडियनद्वारं, बीजिंगस्य केन्द्रीयअक्षे जिंगशानद्वारं च वानचुन् मण्डपस्य, डिआन्मेन् तथा घण्टा-ड्रम-गोपुरस्य सिल्हूट् । धूपं प्रज्वालयन्तु, ततः मध्य-अक्षे स्थलचिह्नभवनस्य सिल्हूटेन सह खोखलातः धूमः बहिः प्लवति, यथा बीजिंग-नगरस्य उपरि शुभमेघाः प्लवन्ति, ये प्राचीनकालात् वर्तमानपर्यन्तं इतिहासस्य निरन्तरतायां प्रतीकाः सन्ति
तत्र विविधानि सीलपुस्तकानि, सुगन्धचिकित्सा, लेखनसामग्री अपि सन्ति... जिंगशानस्य बहवः सांस्कृतिकाः रचनात्मकाः च उत्पादाः स्वस्य डिजाइनमध्ये केन्द्रीय-अक्ष-तत्त्वान् समावेशयन्ति, येषां व्यावहारिकं सांस्कृतिकं च मूल्यं भवति, येन एकः अद्वितीयः उपभोग-दृश्यः निर्मितः भवति जीवनम्‌।
(स्रोतः : बीजिंग दैनिक)
प्रतिवेदन/प्रतिक्रिया