समाचारं

बीजिंग- मालस्य लाइव-स्ट्रीमिंग् इत्यनेन उपभोक्तृभ्यः "समग्रजालस्य न्यूनतमं मूल्यम्" इत्यादिभिः व्यञ्जनैः भ्रमः न करणीयः ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ अगस्तदिनाङ्के बीजिंगनगरीयब्यूरो आफ् मार्केट् रेगुलेशन इत्यनेन निर्मिताः "लाइवस्ट्रीमिंग् तथा मालवितरणस्य बीजिंग-अनुपालनमार्गदर्शिकाः" (अतः परं "मार्गदर्शिकाः" इति उच्यन्ते) आधिकारिकतया विमोचिताः "मार्गदर्शिकाः" लाइव स्ट्रीमिंग मञ्चसञ्चालकानां, लाइव स्ट्रीमिंग रूम संचालकानाम्, लाइव स्ट्रीमिंग सेवा एजेन्सीनां च कृते विशिष्टानि अनुपालनस्य आवश्यकतानि निर्धारितानि सन्ति मिथ्या वा भ्रामकव्यापारिकप्रचारं करिष्यति, उपभोक्तृभ्यः “समग्रजालस्य न्यूनतममूल्यम्” इत्यादिभिः मिथ्यावक्तव्यैः न भ्रमयिष्यति

"मार्गदर्शिकाः" साइट्-परिवेक्षणात् पूर्व-उत्तर-दण्डात् पूर्व-निवारणं प्रति लाइव-स्ट्रीमिंग-वितरण-प्रबन्धनस्य केन्द्रीकरणस्य परिवर्तनं अधिकं प्रवर्धयिष्यति, सर्वेषां प्रतिभागिनां अनुपालन-जोखिमानां प्रभावीरूपेण निवारणं निराकरणं च कर्तुं, उपभोक्तृणां वैध-अधिकारस्य हितस्य च पूर्णतया रक्षणं करिष्यति , तथा लाइव स्ट्रीमिंग वितरण उद्योगस्य व्यवस्थितप्रतिस्पर्धां अभिनवविकासं च प्रवर्तयन्ति .

"मार्गदर्शिकाः" चत्वारः अध्यायाः एकत्रिंशत् अध्यायाः च सन्ति । तेषु लाइव-स्ट्रीमिंग-मञ्च-सञ्चालकानां कृते "मार्गदर्शिकाः" तेषां पञ्जीकरण-सत्यापन-दायित्वस्य पूर्तये, लाइव-स्ट्रीमिंग-क्रियाकलापानाम् कृते सेवा-समझौतानां व्यवहार-मान्यतानां च स्थापनां सुधारं च कर्तुं, विपणन-प्रतिबन्धित-प्रतिबन्धित-वस्तूनाम् अथवा सेवानां सूचीं निर्मातुं अपेक्षन्ते मञ्चे, तथा च लाइव स्ट्रीमिंग तथा वितरण क्रियाकलापाः स्थापयन्ति, सूचनानिरीक्षणं निरीक्षणं च प्रणालीं स्थापयन्ति, कानूनानां विनियमानाञ्च गम्भीर उल्लङ्घनस्य परिणामानां कृते प्रचारतन्त्रं स्थापयन्ति, मञ्चे प्रकाशितानां लाइव प्रसारणसूचनाः ऐतिहासिकसजीवप्रसारप्रचारसूचनाः च अभिलेखयन्ति, संरक्षितुं च शक्नुवन्ति , लाइव प्रसारणकक्षसञ्चालकानां कृते ऋणप्रबन्धनप्रणालीं ऋणमूल्यांकनतन्त्रं च स्थापयति, तथा च लाइवस्ट्रीमिंगकक्षसञ्चालकानां शिक्षां, प्रशिक्षणं, प्रबन्धनं च सुदृढं कर्तव्यं, व्यवहारनियन्त्रणतन्त्राणि अन्येषां अनुपालनदायित्वानाञ्च स्थापनां सुधारणं च करणीयम्।

लाइव स्ट्रीमिंग रूम संचालकानाम्, लाइव स्ट्रीमिंग वितरण कर्मचारिणां तथा लाइव स्ट्रीमिंग वितरण सेवा एजेन्सीनां कृते "मार्गदर्शिकाः" निर्धारयन्ति यत् तेषां समीचीनराजनैतिकदिशायाः, जनमतमार्गदर्शनस्य मूल्याभिमुखीकरणस्य च पालनम् कर्तव्यम्, तथा च सार्वजनिकव्यवस्थायाः उल्लङ्घनं कृत्वा व्यावसायिकविपणनं न कर्तव्यं तथा च सद्भावनाः वा सामाजिकजनमतस्य निर्माणं, तथा च सचेततया अवैध-अनैतिक-घटनानां, प्रथमं यातायातस्य, असामान्य-सौन्दर्यशास्त्रस्य, "चावल-वृत्तस्य" अराजकतायाः, धन-पूजायाः, अन्न-अपव्ययस्य, पान-मनोरञ्जनस्य इत्यादीनां दुष्टघटनानां च सचेततया विरोधः करणीयः सामाजिकदायित्वं सुदृढं करोति, उत्तमं प्रतिबिम्बं स्थापयति, तथा च सकारात्मकं स्वस्थं च लाइव प्रसारणपर्यावरणं निर्वाहयति, तथा च उत्पादनविक्रयणं, ऑनलाइनव्यवहारं, व्यावसायिकप्रचारं वा निषिद्धं वस्तु वा सेवां वा विक्रयणं वा प्रचारं वा न करोति प्रासंगिककायदानानि, नियमाः तथा प्रासंगिकविज्ञापनैः लाइवप्रसारणेषु विमोचनं कृत्वा विनियमानाम् अनुसारं सख्तीपूर्वकं नियन्त्रणं करणीयम्, उत्पादचयनप्रक्रियायाः समये प्रासंगिकविज्ञापनविमोचनस्य आवश्यकताः पूर्यन्ते इति सुनिश्चितं कुर्वन्तु; लाइव प्रसारणविपणनप्रक्रिया, उत्पादेषु सम्बद्धानां व्यापारचिह्नानां, पेटन्टानां, प्रमाणीकरणानां तथा अन्येषां प्रासंगिकप्रमाणीकरणसामग्रीणां सावधानीपूर्वकं जाँचं करोति यदि प्रचारक्रियाकलापानाम् अतिरिक्तशर्ताः वा समयसीमाः सन्ति, प्रचारस्य शर्ताः वा समयसीमाः स्पष्टतया उक्ताः भवेयुः, तथा च मिथ्या वा भ्रामकव्यापारिकप्रचाराः मालस्य वा सेवानां वा न करणीयम्, तथा च उपभोक्तृणां भ्रामनाय "समग्रजालस्य न्यूनतमं मूल्यम्" इत्यादीनां मिथ्यावक्तव्यानां उपयोगः न करणीयः उपभोक्तृशिकायतां प्रतिवेदनानि च इत्यादीनि सम्पादयन्ति।

तदतिरिक्तं लाइव स्ट्रीमिंग-कक्षस्य संचालकाः लाइव-स्ट्रीमिंग-उत्पादानाम् गुणवत्ता-नियन्त्रण-अनुपालन-प्रबन्धन-तन्त्रं, लाइव-स्ट्रीमिंग-वस्तु-कर्मचारिणां कृते प्रबन्धन-प्रणालीं च स्थापयितव्याः लाइव प्रसारणवितरणकर्मचारिणः स्वस्य व्यवहारस्य नियमनं कुर्वन्तु तथा च कानूनानुसारं जनसामान्यं प्रति मालस्य वा सेवानां वा प्रचारं कुर्वन्तु। लाइव स्ट्रीमिंग सेवा एजेन्सीभिः ऑनलाइन एङ्कर् कृते शिक्षा, प्रशिक्षणं, दैनिकप्रबन्धनं, मानकीकृतमार्गदर्शनं च सुदृढं कर्तव्यम्।

ज्ञातं यत् "मालसहितं लाइव स्ट्रीमिंग्" इत्यस्य विभागान्तरव्यापकनिरीक्षणविषयाणि एकीकृतव्यापकपरिवेक्षणस्य गहनप्रवर्धनार्थं नगरस्य प्रमुखकार्यसूचौ समाविष्टानि सन्ति नगरपालिकादलसमितिः साइबरस्पेस्कार्यालयः, नगरपालिकारेडियो, चलचित्रदूरदर्शनब्यूरो, नगरपालिकासंस्कृतिपर्यटनब्यूरो, तथा च ब्यूरो, नगरपालिकाजातीयधार्मिककार्याणां आयोगः, नगरपालिकसास्कृतिककानूनप्रवर्तनविभागः इत्यादयः . "मार्गदर्शिकाः" "लाइव स्ट्रीमिंग् तथा मालस्य वितरणं" इत्यस्य विभागान्तरव्यापकपरिवेक्षणार्थं "उपकरणपेटिकां" अधिकं समृद्धं करिष्यति, पारदर्शकस्य, पूर्वानुमानीयस्य, सामान्यीकृतस्य च नियामकप्रणाल्याः सुधारं प्रवर्धयिष्यति, लाइव स्ट्रीमिंग् तथा वितरणस्य च सम्बद्धानां सर्वेषां पक्षानाम् चालनं करिष्यति अनुपालनेन संचालितुं मालम्, तथा च संयुक्तरूपेण उत्तमं ऑनलाइन-व्यवहार-क्रमं निर्वाहयितुम्।

स्रोतः:बीजिंग न्यूज रिपोर्टरः चेन् लिन्, सम्पादकः झाङ्ग कियान्, याङ्ग ली इत्यस्य प्रूफरीडिंग्

प्रतिवेदन/प्रतिक्रिया