समाचारं

बीजिंग डोङ्गसी मेट्रोस्थानकं "द्विपक्षीयस्थापनम्" मोडं प्रारभते, येन पादयात्रायाः दूरीयां प्रायः १०० मीटर् यावत् रक्षणं भवति

2024-08-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर पेई जियानफेई) अस्मिन् वर्षे आरम्भात् एव बीजिंग मेट्रोनिगमेन स्टेशनस्य अन्तः यात्रीप्रवाहक्षमतायां सुधारं कर्तुं स्टेशनयात्रीप्रवाहरेखाः अधिकं सुव्यवस्थिताः कृताः। अधुना एव डोङ्गसी मेट्रो-स्थानकेन "द्विपक्षीय-स्थानांतरणम्"-विधिः आरब्धा अस्ति
अधुना एव बीजिंग-मेट्रो-यानस्य डोङ्गसी-स्थानके "द्विपक्षीय-स्थानांतरणम्"-विधिः आरब्धा ।बीजिंग मेट्रो इत्यस्य सौजन्येन चित्रम्
डोङ्गसी मेट्रोस्थानकं रेखा ५ रेखा ६ च मध्ये स्थानान्तरणस्थानकम् अस्ति ।रेखा ६ उद्घाटनस्य अनन्तरं प्रत्येकस्य क्षेत्रस्य यात्रिकाणां परिमाणं, यातायातक्षमता इत्यादीनां कारकानाम् व्यापकविचारस्य आधारेण, स्टेशनं "एकदिशास्थापनम्" पद्धतिं स्वीकुर्वति अर्थात् ५ रेखातः ६ रेखां प्रति स्थानान्तरं कुर्वतां यात्रिकाणां दक्षिणस्थानांतरणमार्गं ग्रहीतुं आवश्यकं भवति, ६ रेखातः ५ रेखां प्रति स्थानान्तरणं कुर्वतां यात्रिकाणां उत्तरस्थानांतरणमार्गं ग्रहीतुं आवश्यकता भवति
ग्रीष्मकालीनयात्राऋतुतः आरभ्य डोङ्गसी-स्थानके यात्रिकाणां प्रवाहः महत्त्वपूर्णः अस्ति स्टेशनं कृत्वा "एकदिशा" परिवर्तनं कृतवान् स्थानान्तरण" मोडः "द्विदिशा स्थानान्तरण" मोडे समायोजितः अस्ति, अर्थात् उत्तरदक्षिणयोः उभयतः स्थानान्तरणमार्गाः स्थानान्तरणार्थं उभयदिशि यात्रिकाणां कृते उपयोक्तुं शक्यन्ते , तथा च स्थानान्तरण-अन्तरं प्रायः १०० मीटर् यावत् रक्षितुं शक्यते ।
तस्मिन् एव काले द्विपक्षीययात्रीप्रवाहलक्षणानाम् आधारेण रेखा ५ तथा रेखा ६ इत्येतयोः डोङ्गसीस्थानके मार्गदर्शनचिह्नानां अद्यतनीकरणं कृतम् कुलम् १५१ विद्यमानमार्गदर्शकचिह्नानां समायोजनं अद्यतनीकरणं च कृतम्, ७० नवीनाः भित्तिधातुचिह्नाः योजिताः, तथा विभिन्नानि नवीनाः भित्तिचिह्नानि योजिताः भित्तिचिह्नानि, तलस्य स्टिकर् इत्यादयः १५० वर्गमीटर्।
डोङ्गसी-स्थानके "द्विपक्षीय-स्थानांतरण"-विधायाः आरम्भस्य अनन्तरं बीजिंग-मेट्रो-कम्पनी कार्यान्वयनस्य विषये निकटतया ध्यानं दत्तवती, प्रचारं सुदृढं कर्तुं प्रातः-सायं च शिखर-कालेषु स्थानान्तरण-मार्गेषु, स्टेशन-हॉल-इत्यादिषु प्रमुखेषु स्थानेषु कर्तव्य-कर्मचारिणः वर्धितवती तथा द्विपक्षीय स्थानान्तरणार्थं मार्गदर्शनम्।
हालवर्षेषु बीजिंग मेट्रो इत्यनेन शाहे, हुइक्सिन् वेस्ट् स्ट्रीट् साउथ् एग्जिट्, चाओयांग्मेन् इत्यादिषु अनेकेषु बृहत्यात्रीप्रवाहस्थानकेषु दीर्घकालं प्रतीक्षासमयं, भीडं च न्यूनीकर्तुं व्यापकनीतयः परिष्कृताः प्रबन्धनपरिपाटाः च कार्यान्विताः, येन वाहनचालनयोजनानि, स्टेशनयात्रीप्रवाहरेखाः च अनुकूलिताः भवन्ति अन्ये विषयाः। अग्रिमे चरणे बीजिंग मेट्रो स्टेशनयात्रीप्रवाहरेखाः क्रमेण व्यवस्थितं करिष्यति, स्टेशनसेवासुविधानां उपकरणानां च अनुकूलनं करिष्यति, अपि च यात्रिकाणां कृते अधिकसुलभयात्रानुभवं प्रदास्यति।
सम्पादक लियू मेंगजी
झांग यान्जुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया