समाचारं

५ जनानां कार्यं ३ कर्मचारीः कुर्वन्तु?चेरी : मूल अभिप्रायः कार्यक्षमतां कर्मचारिणां सुखं च सुधारयितुम् अस्ति, न तु केवलं कार्यभारं योजयित्वा घटयितुं

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेरी विजन चीन डेटा मानचित्र

चेरी आधिकारिकतया "त्रयं कर्मचारिणः पञ्चजनानाम् कार्यं कर्तुं दत्तवान्" इति अफवाः प्रतिक्रियाम् अददात् ।

अधुना एव चेरी इत्यस्य जुलै-मासस्य आर्थिक-प्रबन्धन-समित्याः समागमस्य भावनायाः स्क्रीनशॉट् अन्तर्जाल-माध्यमेन प्रसारितः, यस्मिन् "त्रयः जनाः पञ्चजनानाम् कार्यं कर्तुं शक्नुवन्ति, चतुर्णां जनानां वेतनं च प्राप्तुं शक्नुवन्ति" इति उल्लेखः कृतः, यत् अन्तर्जाल-माध्यमेन ध्यानं आकर्षितवान्

अगस्तमासस्य ७ दिनाङ्के द पेपर इत्यस्य एकः संवाददाता चेरी इत्यस्याः स्क्रीनशॉट् इत्यस्य प्रामाणिकतायाः पुष्टिं कृतवान् "रणनीतिः एकः कार्यप्रदर्शनप्रबन्धनलक्ष्यः अस्ति, तथा च प्रारम्भिकवर्षेषु प्रबन्धननवीनीकरणस्य अन्वेषणं कुर्वतीनां केषाञ्चन कम्पनीनां अनुभवः अपि अस्ति। उद्देश्यं कार्यदक्षतां गुणवत्तां च सुधारयितुम् अस्ति, तथा च कार्यभारस्य, व्ययस्य न्यूनीकरणस्य च सरलं योजनं घटनं च न भवति।

सः बोधितवान् यत् चेरी इत्यस्य "३४५" रणनीतिः दक्षतां वर्धयति चेदपि विशेषतया कर्मचारिणां परिचर्यायां, कर्मचारिणां सुखं वर्धयितुं च बलं ददाति परन्तु अन्तर्जालस्य बहवः टिप्पण्याः एतान् पृष्ठभूमिं, अभिप्रायं च उपेक्षन्ते, तेषां सम्पूर्णतया गलत्दिशि व्याख्यां कुर्वन्ति ।

वस्तुतः सभायाः भावनायाः मूलपाठे इदमपि उल्लेखितम् आसीत् यत् "कार्मिकदक्षतायाः, कार्यस्य गुणवत्तायाः, कार्यक्षमतायाः च सुधारस्य अध्ययनं करणीयम्, व्यापारक्षेत्रस्य कृते मानवदक्षतायाः प्रतिरूपं च स्थापयितुं आवश्यकम् अस्ति। स्मर्यतां यत् एतत् सरलं इति अवगन्तुं न शक्यते योजनं घटनं च।