समाचारं

पापुआ न्यूगिनीदेशे चीनदेशस्य त्रयः नागरिकाः अपहृताः : गुण्डाः पुलिस-अधिकारिणः वेषं कृत्वा सफलतया उद्धारिताः।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर् किन् बिङ्ग्, यान् मोचेन् च) अगस्तमासस्य ५ दिनाङ्के पापुआ न्यूगिनीदेशे (अतः परं "पीएन्जी" इति उच्यते) त्रयः चीनीयकर्मचारिणः डाकुभिः अपहृताः अगस्तमासस्य ७ दिनाङ्के बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता पापुआ-न्यूगिनी-देशे चीन-दूतावासात् ज्ञातवान् यत् अपराधं कर्तुं गुण्डाः पुलिस-वेषं धारयन्ति, कार्यं कर्तुं गच्छन् त्रयः जनाः अपहृताः तस्मिन् एव दिने (५ तमे) अपराह्णे त्रयः जनाः सफलतया उद्धारिताः, एकः शङ्कितः च पुलिसैः गृहीतः, परन्तु अद्यापि बहवः शङ्किताः मुक्ताः सन्ति प्रारम्भिकसंशोधनस्य निर्णयस्य च अनुसारं चीनीयजनानाम् उपरि शुल्कं ग्रहीतुं चीनीयकम्पनीनां गोदामसमागमक्षेत्राणि, क्रियाकलापसमयावधिः च लक्ष्यं कृत्वा अपहरणं कृतम्।

अवगम्यते यत् अगस्तमासस्य ५ दिनाङ्के दूतावासस्य कर्मचारिणः पापुआ न्यूगिनीदेशस्य पश्चिमउच्चभूमिप्रान्तस्य हेगेन्-नगरे चीनदेशस्य एकस्याः कम्पनीयाः प्रतिवेदनं प्राप्तवन्तः यत् कार्यं कर्तुं गच्छन्तीनां त्रयः चीनीयकर्मचारिणः पुलिस-अधिकारिणः वेषं धारयन्तः डाकुभिः अपहृताः इति। दूतावासेन तत्क्षणमेव विशेषकार्यदलस्य स्थापना कृता तथा च पीएनजी-प्रधानमन्त्रीकार्यालये, विदेशमन्त्रालये, पुलिसमुख्यालये, पश्चिमहाइलैण्ड्-राज्यपालस्य, हेगेन्-नगरस्य पुलिसविभागस्य च प्रतिनिधित्वं कृत्वा चीनीयनागरिकाणां उद्धाराय, सुरक्षां च सुनिश्चित्य सर्वाधिकप्रयत्नानाम् अनुरोधः कृतः .

"प्रायः ७ वादने अनेके अपहरणकर्तारः एम १६ राइफलैः पीडितं रोधयित्वा अपहृतवन्तः। ततः ते मुक्तिदण्डं याचयितुम् आहूय पीडितस्य अपहृतस्य स्थानस्य अनुमानितस्थानं प्रदत्तवन्तः (अतः परं " इति उच्यते। the Association of Friendship and Friendship Association") महासचिवःली हुआडोङ्गदूतावासः, चीनमैत्रीसङ्घः, स्थानीयपुलिसः इत्यादयः संयुक्तरूपेण उद्धारार्थं निर्दिष्टस्थानं गतवन्तः इति ज्ञातम्।

"प्रारम्भे विमानस्थानकस्य समीपे एकस्मिन् पात्रे बद्धः आसीत्। यदा पुलिसाः प्रातः १० वादनस्य समीपे तस्य उद्धाराय गतवन्तः तदा अपहरणकर्तारः पूर्वमेव पीडितं पर्वतं प्रति स्थापितवन्तः आसन् sides near the airport , उद्धारकाः ज्ञातवन्तः यत् पीडिता अत्र नास्ति, प्रथमवारं न उद्धारिताः।”