समाचारं

फॉक्सकॉन् हेनान्-नगरे भवननिर्माणार्थं श्रमिकान् नियोजयति इति एजेण्टः अवदत् यत् सप्ताहद्वयेन अस्मिन् कारखाने ५०,००० जनाः कार्यं करिष्यन्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव

फॉक्सकॉन्-कम्पनी झेङ्गझौ-नगरे अपि निवेशं वर्धयति । जुलाईमासस्य अन्ते होन है प्रिसिजन इंडस्ट्री कम्पनी लिमिटेड् इत्यनेन एकं प्रमुखं निवेशघोषणा जारीकृता यत् फॉक्सकॉन् नूतनव्यापारमुख्यालयस्य कार्याणि वहितुं झेङ्गझौनगरे नूतनव्यापारमुख्यालयभवनस्य निर्माणे निवेशं करिष्यति।

परियोजनायाः प्रथमचरणं झेङ्गडोङ्ग-नवजिल्हे स्थितम् अस्ति, यत्र निर्माणक्षेत्रं प्रायः ७०० एकरं भवति, कुलनिवेशः च प्रायः १ अरब युआन् भवति मुख्यतया मुख्यालयप्रबन्धनकेन्द्रं, अनुसंधानविकासकेन्द्रं अभियांत्रिकीकेन्द्रं च, सामरिकउद्योगविकासकेन्द्रं, सामरिकउद्योगवित्तीयमञ्चं, औद्योगिकसंशोधनसंस्थां च प्रमुखप्रतिभाकेन्द्रं, विपणनकेन्द्रं, आपूर्तिश्रृङ्खलाप्रबन्धनकेन्द्रं च सहितं सप्तकेन्द्राणि निर्माति

नवीनकारखानस्य स्थितिः पारम्परिक-फाउण्ड्री-व्यापारेण सह निकटतया सम्बद्धा नास्ति, परन्तु नवीन-ऊर्जा-वाहनानि, ऊर्जा-भण्डारण-बैटरी, डिजिटल-चिकित्सा-रोबोटिक्स-उद्योग-आधाराः च समाविष्टाः नूतनाः ऊर्जा-सम्बद्धाः व्यवसायाः विकसितुं उद्दिश्यन्ते

अस्मिन् वर्षे जुलैमासस्य अन्ते हेनान् प्रान्तीयसर्वकारेण जारीकृते "२०२४ तमस्य वर्षस्य द्वितीयार्धे आर्थिकस्थिरतां सुधारं च ठोसरूपेण प्रवर्धयितुं अनेकाः उपायाः" इति ग्रन्थे ८,००,००० तः अधिकाः नवीन ऊर्जावाहनानि सहितं वार्षिकवाहननिर्माणं १५ लक्षं वाहनम् अधिकं कर्तुं प्रयत्नः प्रस्तावितः

फॉक्सकोन्, झेङ्गझौ च पुनः उभयदिशि गच्छतः। टाइम्स् फाइनेन्स इत्यनेन अवलोकितं यत् iPhone 16 श्रृङ्खलायाः आधिकारिकविमोचनात् एकमासात् किञ्चित् अधिकं पूर्वं Zhengzhou Foxconn इत्यस्य रोजगारस्य माङ्गल्यं पुनः चरमपर्यन्तं प्राप्तम् अस्ति। अनेकाः आन्तरिककर्मचारिणः नियुक्तिदाताश्च टाइम्स् फाइनेन्स इत्यस्मै अवदन् यत् फॉक्सकॉन् इत्यस्य झेङ्गझौ कारखाने अश्वशक्तिः वर्धिता, उत्पादनस्य स्प्रिन्ट्-पदे प्रवेशः च अभवत्