समाचारं

बीटीएस सदस्यः मिन् यूङ्गी मत्तः सन् इलेक्ट्रिक् स्कूटरं चालितवान् इति आरोपेण अन्वेषणं क्रियते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ दिनाङ्के कोरियादेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं कोरिया-देशस्य प्रसिद्धस्य बालक-बैण्ड्-बीटीएस-सदस्यस्य SUGA (Min Yoongi) इत्यस्य पुलिसेन अन्वेषणं कृतम् यत् सः मत्तः सन् विद्युत्-स्कूटर-यानं चालितवान् इति कथ्यते

प्रतिवेदनानुसारं .मिन यूंगी ६ दिनाङ्के सायंकाले सः सियोलस्य योङ्गसान्-मण्डलस्य हन्नाम्-डोङ्ग्-नगरे मत्तः सन् विद्युत्-स्कूटर-यानेन गच्छन् पतितः । यदा समीपे कार्यरताः पुलिसाः तस्य साहाय्यार्थं गतवन्तः तदा ते तस्य शरीरे मद्यस्य गन्धं आघ्राय प्रादेशिकदलस्य हस्ते समर्पितवन्तः । मद्यपरीक्षणस्य परिणामेषु ज्ञातं यत् तस्मिन् समये मिन् यूङ्गी इत्यस्य रक्ते मद्यस्य सान्द्रता चालकस्य अनुज्ञापत्रं निरस्तं कर्तुं स्तरं प्राप्तवान् (०.०८% अधिकं) ।मार्गयानकानूनस्य (मत्तवाहनचालनम्) उल्लङ्घनस्य कारणेन पुलिसैः तं गृहीतम् ।मिन यूंगीअन्वेषणं प्रारब्धम्,मिन् यूङ्गी पुलिसैः अन्वेषणं कृत्वा गृहं प्रत्यागतवान् ।

७ दिनाङ्के मध्याह्ने मिन यूङ्गी दीर्घकालं यावत् क्षमायाचनां कृतवान् यत् गतरात्रौ रात्रिभोजसमये सः स्वगृहस्य अत्यन्तं समीपे विद्युत्स्कूटरं चालितवान्, समीपस्थेन पुलिसैः ब्रेथलाइजरपरीक्षां कृत्वा पतितः , तस्य चालकस्य अनुज्ञापत्रं निरस्तं कृत्वा दण्डः अपि कृतः । यद्यपि कोऽपि क्षतिग्रस्तः न अभवत्, सुविधानां क्षतिः वा न अभवत्, "किन्तु एतत् मम दायित्वम् अस्ति, तत्र बहानानां स्थानं नास्ति। अहं सर्वेभ्यः क्षमायाचना करोमि यत् भविष्ये अपि एतादृशाः विषयाः न भवेयुः इति अधिकं ध्यानं दास्यति इति।

इदं कथ्यते यत् अन्तिमेषु वर्षेषु दक्षिणकोरियादेशस्य कानूनेन विद्युत् स्केटबोर्डस्य मत्तवाहनस्य कृते कठोरदण्डात्मकाः उपायाः निर्मिताः सन्ति, अत्र स्पष्टतया निर्धारितं यत् उपयोक्तृणां वयः १६ वर्षाणाम् अधिकः भवितुमर्हति तथा च सुरक्षाशिरस्त्राणं धारयितुं अनिवार्यम् अस्ति , तथा च मद्यस्य प्रभावेण सवारीं कर्तुं सख्यं निषिद्धम् अस्ति आम्, रक्ते मद्यस्य सान्द्रता ०.०३% अधिका भवति चेत् अवैधम् अस्ति, तथा च मद्यस्य सान्द्रतायाः अनुसारं विशिष्टदण्डाः भिन्नाः भवन्ति

पाठ/यु जियान

सम्पादक/कुई वी