समाचारं

बोइङ्ग् इत्यस्य "स्टारलाइनर्" विपदि अस्ति, नासा पुनः मानवयुक्तं अन्तरिक्षप्रक्षेपणमिशनं विलम्बयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियवायुयानशास्त्रम् अन्तरिक्षप्रशासनेन (नासा) षष्ठे स्थानीयसमये स्वस्य अग्रिमस्य मानवयुक्तस्य अन्तरिक्षप्रक्षेपणस्य घोषणा कृतान्यूनातिन्यूनं एकमासपर्यन्तं स्थगितम्, २.वयं आशास्महे यत् बोइङ्ग्-कम्पनीयाः कृते "स्टारलाइनर्"-अन्तरिक्षयानस्य समस्यायाः समाधानार्थं अधिकं समयं क्रीत्वा अन्तरिक्षे अटन्तानाम् अन्तरिक्षयात्रिकाणां पुनरागमनस्य तिथिं यथाशीघ्रं निर्धारयितुं शक्नुमः |.

△"इण्टरस्टेलर एयरलाइनर्" इत्यस्य प्रक्षेपणं जूनमासस्य ५ दिनाङ्के अभवत् ।

जूनमासस्य ६ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकाः बैरी विल्मोर्, सुनी विलियम्स च "स्टारलाइनर्" इति अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयतअन्तरिक्षयानस्य थ्रस्टरस्य विफलता, हीलियमस्य लीकेज इत्यादीनां समस्यानां कारणात् पुनरागमनसमयः बहुवारं विलम्बितः अस्ति ।

एतत् "स्टारलाइनर्" इत्यस्य प्रथमं मानवयुक्तं परीक्षणविमानम् अस्ति । अस्य मासस्य ६ दिनाङ्कपर्यन्तं विल्मोर्, विलियम्सः च मासद्वयं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ आस्ताम् ।

नासा-संस्थायाः अग्रिमः मानवयुक्तः प्रक्षेपण-अभियानः मूलतः अस्य मासस्य १८ दिनाङ्कात् पूर्वं न भवितुं निश्चितः आसीत् इति सूचना अस्ति ।