समाचारं

युन्नान्-नगरस्य ग्रामिणः सिचुआन्-नगरात् प्रक्षिप्तैः "मौसम-बम्बैः" घातिताः, बेहोशाः च अभवन्, अनेके पक्षाः अपि प्रतिक्रियाम् अददात्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के युन्नान्-प्रान्तस्य झाओटोङ्ग-नगरस्य यिलियाङ्ग-मण्डले एकः ग्रामवासी अवदत् यत् आकाशात् पतितेन गोलेन तस्य मातुः पादौ भग्नः अभवत्, सा च बेहोशी अभवत्, यिबिन्-नगरस्य मौसमविभागेन गोलाकारः प्रक्षिप्तः इति शङ्का आसीत् समीपस्थे सिचुआन् प्रान्त। अगस्तमासस्य ७ दिनाङ्के अनेकाः प्रासंगिकाः विभागाः प्रतिक्रियाम् अददुः, तस्य घटनायाः निवारणं च क्रियते स्म ।

विडियो स्क्रीनशॉट

ग्रामवासी एकं भिडियो स्थापितवान् यत् सः युन्फेङ्ग् ग्रामस्य, लुओवाङ्ग-नगरस्य, यिलियाङ्ग-मण्डलस्य, युन्नान्-प्रान्तस्य झाओटोङ्ग-नगरस्य, अगस्त-मासस्य ५ दिनाङ्के प्रायः १८:१४ वादने तस्य प्राङ्गणात् अचानकं एकः गोला पतितः, तस्य मातुः दक्षिणपदे प्रहारः अभवत् सः स्थले एव भग्नः अभवत्, तस्य पादौ विच्छिन्नाः च अभवन् । तस्य गृहनिरीक्षणस्य भिडियोतः दृश्यते यत् प्राङ्गणे द्वौ ग्रामजनौ कृषिकार्यं कुर्वन्तौ आस्ताम् । तदा ग्रामजनौ पार्श्वे अवलोकितवन्तौ नेटिजन्स् अवदन् यत् माता आहतः अभवत्, तत्रैव वेदनाया: क्रन्दितवती। घटनास्थलस्य छायाचित्रेषु ज्ञातं यत् पतति वस्तु कृष्णवर्णीयः सिलिण्डरः आसीत् ।

ग्रामवासी अवदत् यत् तस्य माता अद्यापि झाओटोङ्ग प्रथमजनचिकित्सालये गहनचिकित्साविभागे चिकित्सिता अस्ति, तस्याः स्थितिः अतीव दुर्गता अस्ति, चिकित्साव्ययः अपि अतीव अधिकः अस्ति। "मम मातुः दक्षिणपादः च्छिन्नः अस्ति। अयं दुर्घटना अस्माकं परिवाराय महत् दुःखं जनयति। यथावत् अहं जानामि, पार्श्वे स्थितस्य सिचुआन् प्रान्तस्य जुन्लियान् काउण्टी इत्यस्य मौसमविज्ञानब्यूरो तस्मिन् दिने विमानविरोधी बन्दुकं प्रहारितवान्। अहं मौसमविज्ञानब्यूरो इत्यस्मै पृष्टवान् of Junlian County, Sichuan Province, मम परिवारस्य सदस्यस्य च वक्तव्यं दातुं” इति ।