समाचारं

"एकवारं आवेदनं, एकविरामं अनुमोदनं" उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन प्रवर्तितायाः नूतननीतेः मुख्यविषयाणि कानि सन्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन कालमेव (6th) "व्यापार-वातावरणस्य अनुकूलनार्थं सूचना-सञ्चार-उद्योगस्य प्रबन्धनस्य नवीनीकरणस्य विषये रायाः" जारीकृताः। "मताः" उद्यमानाम्, विपण्यस्य च चिन्तानां संयोजनं कुर्वन्ति, तः आरभ्यअभिगमः, स्पर्धा, पर्यवेक्षणः, सेवाःचत्वारि आयामाः सूचनासञ्चार-उद्योगस्य व्यावसायिकवातावरणस्य कृते अनेकविशिष्टकार्यस्य अनुकूलनार्थं सुधारं नवीनतां च व्यापकरूपेण परिनियोजयन्ति।

अभिनवप्रबन्धनं सूचनासञ्चार-उद्योगस्य व्यावसायिकवातावरणं अनुकूलयति

"मताः" बहुविधदूरसञ्चारसेवानां सहभागितायाः नूतनप्रौद्योगिक्याः नूतनानुप्रयोगस्य च अनुज्ञापत्राणां कृते "एकवारं अनुप्रयोगं एकविरामं च अनुमोदनं" साकारं कर्तुं, दूरसञ्चारव्यापारसञ्चालनार्थं इलेक्ट्रॉनिकअनुज्ञापत्राणि प्रमाणपत्राणि च प्रवर्धयितुं, अन्तरक्रियाशीलतां परस्परं मान्यतां च सुदृढां कर्तुं प्रस्तावन्ति। वयं दूरसञ्चारसेवानां उद्घाटनस्य विस्तारं करिष्यामः, मूल्यवर्धितदूरसञ्चारसेवाः प्रायोगिकरूपेण विदेशीयनिवेशाय अधिकं उद्घाटयिष्यामः, निजीपुञ्जाय दूरसञ्चारसेवानां उद्घाटनं च अधिकं प्रवर्धयिष्यामः।

चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमीयाः नीति-अर्थशास्त्र-संस्थायाः पर्यवेक्षण-विभागस्य उपनिदेशकः लुओ लुओजिया-मुक्तव्यापारक्षेत्रे द्वितीयप्रकारस्य मूल्यवर्धितदूरसञ्चारव्यापारसूचनायाः प्रतिबद्धतासुधारस्य च विस्तारः 21 क्षेत्रेषु कृतः यत्र मुक्तव्यापारक्षेत्राणि मुक्तव्यापारबन्दरगाहाः च सन्ति अनुमोदनसमयसीमा अपि लघुकृता अस्ति शोधं कृत्वा, केषाञ्चन प्रशासनिक-अनुज्ञापत्राणां अनुमोदनसमयः भवितुम् अर्हति संपीडनं ७०% अधिकं प्राप्नोति ।

विपण्यं बाधितुं प्रौद्योगिक्याः, एल्गोरिदमलाभानां च दुरुपयोगः इत्यादीनां नूतनानां अनुचितप्रतिस्पर्धाव्यवहारानाम् प्रतिक्रियारूपेण "मताः" प्रासंगिकपरिचयमानकानां निपटनआधारस्य च अधिकं सुधारं कर्तुं प्रस्तावन्ति निष्पक्षप्रतिस्पर्धा, मुक्तता, साझेदारी च सह अन्तर्जाल-उद्योग-पारिस्थितिकीतन्त्रं निर्मातुं मूलभूतदूरसञ्चार-बाजार-प्रतियोगिता-निरीक्षण-तन्त्रस्य स्थापनां, सुधारं च कुर्वन्तु