समाचारं

यूनिट् मूल्यस्य राष्ट्रियभूमिमूल्याभिलेखः प्रतिवर्गमीटर् १३०,००० युआन् अधिकः अस्ति, यत् ताजगीकृतम् अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 7 अगस्त (रिपोर्टर वांग हैचुन)राष्ट्रीय-एककमूल्यं "भूमिराजा" इति अभिलेखः ताजगीकृतः अस्ति ।

अगस्तमासस्य ७ दिनाङ्के शाङ्घाई-नगरे २०२४ तमे वर्षे स्थानीयनिलामानां चतुर्थं समूहं प्रारब्धम् । अस्मिन् भूमिनिलामे कुलम् ५ भूमिखण्डाः विक्रीताः, यस्य कुलप्रारम्भमूल्यं ९.७६७ अरब युआन् आसीत् । अन्ते पञ्च अपि भूमिखण्डाः विक्रीताः, यस्य कुलव्यवहारमूल्यं प्रायः १०.९५ अरब युआन् आसीत् ।

तेषु ज़ुहुई-मण्डलस्य ज़ीतु-स्ट्रीट्-भूखण्डस्य आरम्भिक-तलमूल्यं १०१,००० युआन्/वर्गमीटर्-पर्यन्तं प्राप्तम्, येन अस्य भूमि-निलामस्य सर्वाधिकं केन्द्रं जातम्

अस्य भूमिस्य आरम्भिकतलमूल्यं २०१६ तमे वर्षे रोन्शाइन इत्यनेन धारितं १,००,३०० युआन्/वर्गमीटर् इति तलमूल्यं अभिलेखं अतिक्रान्तवान्, पूर्वमेव यूनिटमूल्ये नूतनं "भूमिराजा" ताडितवान्

अस्मिन् भूमिः चाइना मर्चेंट्स्, जूहुई अर्बन् इन्वेस्टमेण्ट् कन्सोर्टियम, चाइना रिसोर्सेस्, ग्रीनटाउन इत्यादीनां कुलम् ७ बोलीदातृणां आकर्षणं कृतवती । अन्ते ग्रीनटाउन इत्यनेन ४.८०५ अरब युआन् मूल्येन भूमिः प्राप्ता ।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः अवदत् यत्, "जुहुई-मण्डले ज़ीतु-स्ट्रीट्-प्लॉट् देशस्य आवासीयभूमिषु प्रति-तलक्षेत्रस्य सर्वाधिकं लेनदेनमूल्यं कृत्वा परियोजना अभवत्।"

फलतः उपर्युक्तः भूमिखण्डः देशस्य महत्तमभूमिः इति अभिलेखं भङ्ग्य देशस्य नूतनः एककमूल्यकभूमिराजा अभवत्

भूमिस्य कुलमूल्यं एककमूल्यं च न्यूनं नास्ति, परन्तु अद्यापि बहवः अचलसम्पत्कम्पनयः तस्य कृते घोरं स्पर्धां कुर्वन्ति इति विश्लेषकाः मन्यन्ते यत् एतस्य भूमिस्य श्रेष्ठस्थानस्य सह बहु सम्बन्धः अस्ति

५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः लु किलिन् इत्यनेन दर्शितं यत् भौगोलिकदृष्ट्या अस्य भूमिस्य महत्त्वपूर्णाः लाभाः सन्ति, एषा उन्नत-शङ्घाई-आन्तरिक-रिंग-रेखायाः समीपे अस्ति, तथा च द्वयोः मेट्रो-मार्गयोः चौराहे प्रमुखं स्थानम् अस्ति केवलं कतिपयेषु मीटर्शतेषु दूरे अस्य स्थानलाभः अत्यन्तं स्पष्टः अस्ति ।

"आपूर्तिस्य दृष्ट्या अस्मिन् क्षेत्रे नूतनगृहाणां वर्तमानआपूर्तिः माङ्गं अतिक्रमति, विशेषतः उच्चगुणवत्तायुक्तानि आवासस्थानानि। भविष्ये नूतनगृहाणां आपूर्तिः मुख्यतया अपेक्षाकृतं दूरं अपस्ट्रीम ज़ुहुई रिवरसाइडक्षेत्रे केन्द्रीभूता भविष्यति, अस्याः भूमिः च अस्ति विपण्यप्रतिस्पर्धायाः केन्द्रबिन्दुः भवति। ." लु किलिन् अवदत्।

तदतिरिक्तं उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् एतत् नगरनवीकरणेन आनयितस्य भूमिमूल्यस्य प्रशंसायाः सम्भाव्यग्राहकानाम् अपि बहूनां संख्यायाः च सह सम्बद्धम् अस्ति

"नगरीयनवीनीकरणस्य तरङ्गः अभूतपूर्वतीव्रतायां नगरस्य मुखं पुनः आकारयति, यत् नूतनानि चालकशक्तयः अपि निर्मास्यति, बृहत्परिमाणेन माङ्गल्याः च जनयिष्यति। जनसूचनानुसारं ज़ुहुईमण्डलेन ६२ प्रमुखपरियोजनानां १३२ उपपरियोजनानां च योजना कृता अस्ति अस्मिन् भव्य खाका, वेस्ट् बण्ड् वित्तीयनगरस्य विकासाय निर्माणाय च एकं महत्त्वपूर्णं स्थानं दत्तम् अस्ति अस्मिन् सन्दर्भे नगरीयनवीकरणेन जूहुई-मण्डले तथा सम्पूर्णे नगरे विशालः सम्भाव्यग्राहक-आधारः अपि आनयिष्यति, तत्सहितं डोङ्ग'आन् न .1 ग्रामः तथा डोङ्ग'आन् नम्बर 2 ग्रामः अस्य परियोजनायाः अद्वितीयः स्थानस्य लाभः अस्ति तथा च वस्तुतः एतादृशे विपण्यपृष्ठभूमिः एव प्रारब्धः।

तत्र अपि उक्तं यत् नूतनगृहविक्रयविपण्ये न्यूनतायाः कारणात् सम्प्रति अचलसम्पत्कम्पनयः कतिपयवित्तीयदबावानां सामनां कुर्वन्ति, निवेशमागधा दुर्बलतां प्राप्तवती, समग्रभूमिविपण्यव्यवहारपरिमाणे तुल्यकालिकरूपेण स्पष्टसंकोचनं दृष्टम्।

परन्तु समग्रभूव्यवहारमात्रायां न्यूनतायाः पृष्ठभूमितः उच्चमूल्यकभूमिपार्सलस्य लेनदेनं अद्यापि उच्चस्तरीयं क्रियाकलापं निर्वाहयति

ज्ञातव्यं यत् अस्मिन् वर्षे मार्चमासे ग्रीनटाउन-नगरेण सूझोउ औद्योगिकनिकुञ्जे ३.०८२ अरब-युआन्-मूल्येन भूमि-पार्सल्-विजेता अभवत् २०२३ तमे वर्षे सुझोउ-नगरस्य महत्तमस्य भूमिस्य तलमूल्येन सह तुलने अस्याः भूमिस्य वृद्धिः स्तब्धः अस्ति ।

लु किलिन् इत्यनेन दर्शितं यत् अस्मिन् समये शङ्घाईनगरे प्रारब्धानां भूमिपार्सलानां लेनदेनस्य मात्रा १,३०,००० युआन्/वर्गमीटर् अतिक्रान्तवती, येन उच्चगुणवत्तायुक्तानां भूमिपार्सलानां कृते मार्केटस्य निरन्तरं अनुसरणं प्रतिस्पर्धा च अपि प्रदर्शिता।

यान् युएजिन् इत्यनेन उक्तं यत् विगतवर्षद्वये राष्ट्रियभूमिविपण्यस्य महत्त्वपूर्णं विशेषता अस्ति यत् भूमिं प्राप्तुं स्थावरजङ्गमकम्पनयः स्वनिधिं संसाधनं च उच्च ऊर्जायुक्तेषु नगरेषु, उच्चगुणवत्तायुक्तेषु भूमिपार्सलेषु, उच्चगुणवत्तायुक्तेषु सम्पत्तिषु च केन्द्रीक्रियन्ते।

ई-हाउस रिसर्च इन्स्टिट्यूट् द्वारा २०१५ तः ६ अगस्त २०२४ पर्यन्तं शङ्घाई तथा देशस्य प्रमुखनगरेषु शुद्धावासीयभूमिव्यवहारस्य सांख्यिकीयसूचनानुसारं प्रमुखनगरेषु उच्चगुणवत्तायुक्तस्य आवासीयभूमिस्य स्थानान्तरणं अधिकतया मूलक्षेत्रेषु केन्द्रितम् अस्ति नगरस्य, यथा शङ्घाई चाङ्गनिङ्ग्, होङ्गकोउ, तथा ज़ुहुई , बीजिंग हैडियन, गुआंगझौ हैझू, शेन्झेन् बाओआन्, चेङ्गडु जिन्जियाङ्ग इत्यादयः ।

“कोरस्थानेषु केन्द्रीकृताः एतादृशाः भूमिपार्सलाः अनेकेषां स्थावरजङ्गमकम्पनीनां कृते भूमिक्रयणार्थं प्रथमः विकल्पः अभवन् यतः तेषां उत्तमस्थानलाभानां उत्तमबाजारपाचने च यान युएजिन् अवदत्।”.

लु किलिन् इत्यस्य मतेन वर्तमानभूमिबाजारः गहनसमायोजनस्य कालखण्डे अस्ति, यत् उद्योगस्य वित्तीयदबावस्य परिवर्तनं प्रतिबिम्बयति तथा च बाजारस्य अपेक्षाः अपि उच्चैः निरन्तरं भवन्ति मूल्ययुक्ताः भूमिखण्डाः उच्चगुणवत्तां प्रकाशयन्ति भूमिखण्डाः अद्यापि विपणेन अनुकूलाः प्रतिस्पर्धां च कुर्वन्ति।

उद्योगस्य अन्तःस्थैः सूचितं यत् प्रथमस्तरीय-उष्ण-स्थान-नगरेषु उच्च-मूल्यक-आवासीय-भूमिः, उच्च-गुणवत्ता-आवासीय-भूमिः च वर्तमान-सफल-स्थानांतरणेन अनेक-पक्षेषु सकारात्मक-प्रभावाः भविष्यन्ति: एतत् उन्नत-आवासस्य माङ्गं मुक्तं कर्तुं, राजकोषीय-राजस्वं वर्धयितुं च सहायकं भविष्यति | , तथा च अधिकसुधारार्थं विपण्यप्रत्याशानां मार्गदर्शनं कुर्वन्ति।

"उच्चगुणवत्तायुक्तस्य आवासीयभूमिस्य आपूर्तिः सफलं च स्थानान्तरणं विपण्यं प्रति सकारात्मकं सशक्तं च सकारात्मकं संकेतं मुक्तं करोति। एकतः एतेन अचलसम्पत्कम्पनीनां निवेशार्थं तुल्यकालिकसकारात्मकं इच्छां प्रतिबिम्बितम्, अपरतः च एतत् अपि दर्शयति कि कम्पनयः एतेषां नगरानां भविष्यविकाससंभावनानां विषये आशावादीः सन्ति तथा च परियोजनासु निवेशं कर्तुं इच्छन्ति अधिकं धनं निवेशयन्तु" इति यान् युएजिन् अजोडत्।

विश्लेषकाणां मतं यत् एतादृशानां भूमिपार्सलानां स्थानान्तरणं तथा च सुपरइम्पोज्ड् मूल्यसीमानां अन्यनीतीनां च शिथिलीकरणं वस्तुनिष्ठरूपेण आवासमूल्यानां तदनन्तरं सुदृढीकरणे स्थिरीकरणे च सहायकं भविष्यति। एतेन अचलसम्पत्बाजारे प्रतिभागिनां विपण्यविश्वासं वर्धयितुं अचलसम्पत् उद्योगशृङ्खलायां विश्वासं पुनः स्थापयितुं च सकारात्मकः प्रभावः भविष्यति।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता वाङ्ग हैचुन्)