समाचारं

पठनम्|मम देशस्य प्रथमं विमानवाहकं “लियाओनिङ्ग्” कथं जातम्?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गहरे नीले जहाजानां निर्माणम् - पान जिंगफू इत्यस्य जीवनी" वाङ्ग यान्मिंग् तथा यू जिंग इत्यनेन, झेजियांग विश्वविद्यालयस्य प्रेसेन प्रकाशितम्
अस्मिन् पुस्तके जापानविरोधीयुद्धकाले युद्धात् पलायनार्थं लघुनौकातः चीनस्य प्रथमपीढीयाः मार्गदर्शितक्षेपणास्त्रविध्वंसकस्य उपरि आरुह्य पानजिंगफू इत्यस्याः विकासमार्गः अभिलेखितः अस्ति यस्य अध्यक्षतां कृत्वा डिजाइनं कृतवती अस्ति मातृभूमिः । पुस्तकस्य आरम्भः तस्य बाल्यकाले "जहाजनिर्माणस्य स्वप्नेन" भवति तथा च बाल्ये युद्धकाले पलायनस्य, झेजियांग विश्वविद्यालयस्य विद्युत् अभियांत्रिकीविभागे अध्ययनस्य, पश्चात् देशस्य कृते जहाजनिर्माणस्य च जीवनस्य अनुभवः कथ्यते अस्माकं देशस्य वैज्ञानिकानां विज्ञानं प्रौद्योगिक्याः च माध्यमेन सैन्यं शस्त्रं च सुदृढं कर्तुं महत्त्वाकांक्षा, साहसं, दृढनिश्चयः च जननौसेनायाः दुर्बलात् सशक्तं प्रति परिवर्तनं "गहननीलं" प्रति गच्छन् एकं भव्यं अध्यायं लिखितवान्।
>>पाठात् चयनितपाठाः : १.
पान जिंगफू १९५५ तमे वर्षे आधारखानस्वीपरस्य स्थानान्तरणस्य अनुकरणस्य च भागं गृहीतवती, १९६७ तमे वर्षे प्रथमपीढीयाः प्रकार ०५१ घरेलुमार्गदर्शितक्षेपणास्त्रविध्वंसकस्य डिजाइनस्य विकासस्य च उत्तरदायी आसीत् ।१९८४ तमे वर्षे सा नूतनपीढीयाः प्रकारस्य मुख्यनिर्माता अभवत् 052 destroyer, and retired in 1997. द्वितीयपङ्क्तिः, विशेषतया 40 वर्षाणाम् अधिकं कालपर्यन्तं जहाजस्य डिजाइनं विकासं च कर्तुं प्रवृत्ता। सः न केवलं महतीं शक्तिं कृते एकं शक्तिशालीं शस्त्रं निर्मितवान्, अपितु जननौसेनायाः दुर्बलात् बलवन्तः, "पीतजलात्" "कृष्णनीलवर्णे" परिवर्तनं अपि दृष्टवान्, अस्माकं देशाय विश्वस्य सैन्येन सह समानसंवादं कर्तुं आत्मविश्वासः दत्तः | powers.
पान जिंगफू
मम देशस्य बृहत्पृष्ठीययुद्धपोतानां परिकल्पने विकासाय च ४० वर्षाणाम् अधिकं समयं समर्प्य, तथा च टाइप ४ स्वदेशीयरूपेण उत्पादितानां मार्गदर्शित-क्षेपणास्त्र-विध्वंसकानां द्वयोः पीढयोः डिजाइन-विकासयोः उत्तरदायी, पान जिंगफुहाओ इत्यनेन व्यापकं कठिनं च अन्वेषणं कृत्वा श्रृङ्खलां प्राप्तवती फलदायी परिणामानां प्रमुखपुरस्कारानाञ्च।
१९६० तमे दशके मध्यभागात् पूर्वं अस्माकं देशस्य १,००० टनतः उपरि बृहत्पृष्ठजहाजानां परिकल्पनानिर्माणस्य च अनुभवः कदापि नासीत् । १९७० तमे वर्षे प्रथमपीढीयाः प्रकारः ०५१ विध्वंसकः प्रक्षेपितः, येन चीनस्य इतिहासः पूर्णतया परिवर्तितः यत् स्वतन्त्रतया बृहत् जहाजानां डिजाइनं कृत्वा निर्माणं च न कृतम् विदेशं गन्तुं नौसेना अस्य युद्धक्षमता अस्ति यत् १९८८ तमे वर्षे मम देशस्य स्वतन्त्ररूपेण डिजाइनं कृतं विध्वंसकं गुणात्मकं कूर्दनं प्राप्तवती, बृहत्तरविस्थापनस्य, अधिक आधुनिकविध्वंसकस्य डिजाइनं निर्माणं च सम्भवं कृत्वा सम्भवतः १९९३ तमे वर्षे टाइप् ०५२ विध्वंसकस्य नूतना पीढी प्रक्षेपिता अभवत् . प्रकारः ०५२ विध्वंसकः प्रशान्तसागरस्य परितः सफला अन्तरमहाद्वीपीययात्रायाः माध्यमेन जननौसेनाम् यथार्थतया "नीलजलस्य" नौसेनाम् अकरोत्, अतः "चीनस्य प्रथमक्रमाङ्कस्य जहाजः" इति सम्मानितः अस्ति ४० वर्षाणाम् अधिकं कालपर्यन्तं नेत्रनिमिषे एव एताः उपलब्धयः पान जिंगफू इत्यस्य नेतृत्वे अस्माकं देशेन प्रशिक्षितैः वैज्ञानिक-प्रौद्योगिकी-कर्मचारिभिः परिश्रमेण, परिश्रमेण च प्राप्ताः |. पान जिंग्फुः "डीप् ब्लू" इति प्रति गन्तुं जननौसेनायाः प्रचारं कुर्वन् चीनस्य बृहत्पृष्ठजहाजानां परिकल्पने निर्माणे च फलप्रदं परिणामं त्यक्तवान्
द्वितीयविश्वयुद्धे नौसेनायुद्धेषु विमानवाहकानाम् अग्रणीभूमिका सजीवरूपेण प्रदर्शिता यथा कोरः महाशक्तीनां नौसैनिकशक्तेः प्रतीकं जातम्, तथा च समुद्राणां नियन्त्रणार्थं मुख्ययुद्धबलम् अपि अभवत् भविष्य। एकः आधिकारिकः विध्वंसकः डिजाइनविशेषज्ञः इति नाम्ना पान जिंगफू स्वाभाविकतया विमानवाहकानां भूमिकां जानाति, तथा च अवगच्छति यत् यद्यपि शक्तिशालिनः विध्वंसकाः "नीलजलस्य" नौसेना भवितुम् अर्हन्ति तथापि ते प्रबलं नीलजलबलं न भवितुम् अर्हन्ति विमानवाहकाः तदा एव अन्यैः नौसैनिकैः सह स्पर्धां कर्तुं तस्य सामर्थ्यं भवितुम् अर्हति ।
जङ्गमयुक्तं वर्याग् विमानवाहकं
२००२ तमे वर्षे मार्चमासस्य ३ दिनाङ्के जङ्गमयुक्तं सोवियत-कुज्नेत्सोव्-वर्गस्य विमानवाहक-पोतं वर्यग्-इत्येतत् अनेकेषां मोडानां अनन्तरं डालियान्-बन्दरे स्थगितम् । वर्यागस्य आगमनेन तत्क्षणमेव अनेकेषां सैन्यविशेषज्ञानाम्, जहाजविशेषज्ञानाम् च रुचिः उत्पन्ना । वरिष्ठः जहाजनिर्माणविशेषज्ञः अर्धसैनिकविशेषज्ञः च इति नाम्ना पान जिंगफू अपवादः नासीत् ।
यदा पान जिंगफू वर्याग्-वाहनं द्रष्टुं उत्सुकः आसीत्, चीनदेशीयानां विमानवाहकस्य स्वामित्वस्य इच्छां साक्षात् कर्तुं किमपि कर्तुं उत्सुकः आसीत् तदा पश्चात् यत् किमपि घटितं तत् सर्वं वस्तुतः एतेन सह सम्बद्धम् आसीत्
२००२ तमे वर्षे डिसेम्बर्-मासस्य ५ दिनाङ्के बीजिंग-नगरे सम्मेलने भागं गृहीत्वा पान-जिङ्ग्फु-इत्यस्य वर्यग्-विमानवाहक-पोतस्य दर्शनस्य अवसरः प्राप्तः । १३ तमे दिनाङ्के सः वर्याग्-नौकायां आरुह्य विमानविशेषज्ञस्य व्यावसायिकतायाः उपयोगं उड्डयन-डेक्, हैङ्गर, एरेस्टिंग्-यन्त्र-कक्षं, पृष्ठीय-इञ्जिन-भट्टी-कक्षं, अग्रे टरबाइन-जनरेटर्-कक्षं, विद्युत्-केन्द्रीकृत-नियन्त्रण-कक्षं, विद्युत्-स्थानक-नियन्त्रण-कक्षम् इत्यादिषु उपयुज्यते स्म ततः परम् जहाजात् अवतरन्तः वयं घाटस्य उपरि स्थितस्य सम्पूर्णस्य जहाजस्य स्की-जम्प-डेक्, अधिरचना, पृष्ठभागं च सावधानीपूर्वकं निरीक्षितवन्तः, सम्पूर्णस्य जहाजस्य तान्त्रिक-स्थितेः स्पष्टा अवगतिः अपि अभवत् सः अवदत् - "अहं वर्याग् विमानवाहकं द्रष्टुं डालियान् शिपयार्डं गतः। अस्य जहाजस्य फ्लाइट् डेक् इस्पातप्लेट् अद्यापि अतीव उत्तमः अस्ति। मुख्यवाष्पटरबाइनस्य, बॉयलरस्य च उपयोगः त्रुटिनिवारणानन्तरं अपि कर्तुं शक्यते। यदि एतत् घरेलुरूपेण सुसज्जितं कर्तुं शक्यते विकसिताः जहाजाः, वाहकविमानाः, गिरफ्तारीयन्त्राणि, विद्युत्प्रणाल्याः, शस्त्राणि, इलेक्ट्रॉनिकप्रणाल्याः च वास्तविकं विमानवाहकं भवति परिवर्तनानन्तरं वाहक-आधारितविमानानाम् उड्डयनस्य अवरोहणस्य च परीक्षणं कर्तुं शक्यते मुक्तसमुद्रे विमानवाहकस्य विना असम्भवम् वायुश्रेष्ठताबलम्
वर्याग् विमानवाहकपोतात् परिवर्तितं लिओनिङ्ग् जहाजम्
२०१२ तमस्य वर्षस्य सितम्बरमासे अस्माकं देशस्य अभियांत्रिकी-तकनीकी-कर्मचारिणां नवीनतायाः, प्रयत्नस्य च माध्यमेन वार्याग्-विमानवाहक-पोतस्य पुनर्जन्मं प्राप्य मम देशस्य प्रथम-विमानवाहक-पोत-रूपेण परिणतम् अभवत्, लिओनिङ्ग् इति चीनीयजनानाम् पीढीनां विमानवाहकस्य स्वप्नः साकारः अभवत् |. यदा पान जिंगफू इत्ययं वार्ताम् अशृणोत् तदा तस्याः हृदयं उल्लासितम्, उत्साहितं च आसीत् तस्याः बाल्यकालस्य आदर्शः अन्ततः साकारः अभवत् ।
लेखकः:
पाठ: वांग यानमिंग यू जिंग संपादक: युआन कियानलु संपादक: झू ज़िफेन
प्रतिवेदन/प्रतिक्रिया