समाचारं

लेबनान-देशः इजरायल्-देशः च परस्परं आक्रमणं कुर्वन्ति, इजरायल-युद्धविमानानि च बेरूत-नगरे "सोनिक-बूम्"-प्रवर्तनं कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ७ अगस्त (सिन्हुआ) इजरायल रक्षासेना ६ दिनाङ्के उक्तवती यत् लेबनानतः प्रक्षेपिताः बहुविधाः ड्रोन्-यानानि इजरायलस्य सीमानगरेषु आक्रमणं कृतवन्तः, येन अनेके नागरिकाः घातिताः। ततः इजरायलस्य युद्धविमानाः लेबनानराजधानी बेरूतस्य उपरि उड्डीयन्ते स्म, येन "ध्वनि-उत्साहस्य" श्रृङ्खला आरब्धा ।
अगस्तमासस्य ६ दिनाङ्के इजरायल्-देशस्य नहरिया-नगरे ड्रोन्-आक्रमणस्य स्थले पुलिसैः कार्यं कृतम् । इजरायलस्य रक्षासेना ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने लेबनानदेशात् इजरायलदेशं प्रति बहुविधाः ड्रोन्-यानानि प्रक्षिप्ताः, येन इजरायलस्य सीमान्तनगरे नहरिया-नगरे अनेके नागरिकाः घातिताः अभवन्सिन्हुआ न्यूज एजेन्सी/किनी फोटो एजेन्सीतस्मिन् एव दिने लेबनानदेशस्य हिजबुल-नेता सैद-हसन-नस्रुल्लाहः अवदत् यत् इजरायल्-देशेन हिजबुल-सङ्घस्य वरिष्ठस्य सेनापतिस्य हत्यायाः "दृढः प्रतिशोधः" भविष्यति इति
"लघुबुद्धिः" ।
इजरायलस्य रक्षासेनाः पूर्वं ६ दिनाङ्के ज्ञापितवन्तः यत् दक्षिणलेबनानस्य नबतिया-श्याम-क्षेत्रेषु हिजबुल-सैन्यसुविधासु इजरायल-वायु-आक्रमणानि कृताः पश्चात् इजरायलसेना अन्यस्मिन् प्रतिवेदने उक्तवती यत् लेबनानदेशात् प्रक्षेपितानि ड्रोन्-यानानि उत्तरसीमानगरे नहरिया-नगरे आक्रमणं कृतवन्तः, तेषु एकं ड्रोन्-विमानं अवरुद्ध्य नहरिया-नगरस्य दक्षिणदिशि मार्गे प्रहारं कृतवान्
इजरायलस्य स्वास्थ्याधिकारिणः अवदन् यत् सप्त जनाः चोटैः चिकित्सालयं प्रेषिताः, येषु एकस्य गम्भीरः अवस्था अस्ति।
अगस्तमासस्य ६ दिनाङ्के लेबनानदेशस्य राजधानी बेरूतनगरे हिजबुलसङ्घस्य वरिष्ठसैन्यसेनापतिः फौआद् शुकुर् इत्यस्य स्मरणार्थं हिजबुल-नेता नस्रुल्लाहः दूरदर्शने भाषणं कृतवान् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी) उत्तर इजरायल्-देशे आक्रमणस्य अनन्तरं इजरायल्-युद्धविमानानि अतिध्वनिवेगेन उड्डीय बेरूत-नगरस्य उपरि गोतां कृतवन्तः, येन ध्वनि-उत्साहस्य श्रृङ्खला आरब्धा । बहुभिः माध्यमैः ज्ञापितं यत् सम्पूर्णे नगरे अनेकाः उच्चैः ध्वनिः श्रूयते, अनेकेषां भवनानां खिडकयः क्रन्दन्ति, नागरिकाः आतङ्किताः पलायिताः च ।
अन्तिमेषु वर्षेषु इजरायल्-युद्धविमानानि बहुवारं लेबनान-वायुक्षेत्रेण उड्डीयन्ते, अस्मिन् वर्षे जूनमासात् आरभ्य ध्वनि-उत्साहस्य आवृत्तिः वर्धिता अस्ति ।
लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः इजरायल्-देशेन हतस्य हिजबुल-सङ्घस्य वरिष्ठ-सैन्यसेनापतिस्य फौआद्-शुकुर्-इत्यस्य स्मरणार्थं ६ दिनाङ्के राष्ट्राय दूरदर्शने भाषणं कृतवान् इजरायलस्य युद्धविमानानि भाषणात् किञ्चित्कालपूर्वं बेरूतदेशस्य उपरि उड्डीयन्ते स्म ।
नस्रल्लाहः स्वभाषणे प्रथमं इजरायलस्य युद्धविमानानाम् ध्वनि-उत्साहस्य उल्लेखं कृतवान् यत् एतत् इजरायलस्य लेबनान-जनानाम् विरुद्धं "लघु-बुद्धि-प्रोत्साहनम्" इति
मनोवैज्ञानिक युद्धम्
यदा गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा आरभ्य हिजबुल-सङ्घः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) समर्थने इजरायल्-देशे रॉकेट्, तोप-गोलानि, ड्रोन्-इत्येतत् च प्रहारितवान्, इजरायल-सेना तु वायु-आक्रमणैः, तोपैः च प्रतिक्रियाम् अददात् गोलाकारः । गतमासस्य अन्ते शुकुरस्य मृत्योः, इरान्देशे हमासस्य पोलिट्ब्यूरोनेता इस्माइल हनीयेहस्य हत्यायाः च अनन्तरं इरान्-हमास-देशयोः प्रतिकारं कर्तुं प्रतिज्ञा कृता इजरायलसेना शुकुरविरुद्धं सैन्यकार्यक्रमस्य "दावान्" कृतवती, परन्तु हनीयेहस्य हत्यां न स्वीकृतवती, अङ्गीकृतवती वा ।
नस्रुल्लाहः ६ दिनाङ्के स्वभाषणे अवदत् यत् इजरायल्-देशस्य प्रति हिज्बुल-सङ्घस्य प्रतिक्रिया "सशक्तः, प्रभावी, प्रभावशाली च" भविष्यति । सः स्वभाषणे स्वस्य प्रतिक्रियायाः प्रकारं समयं वा न उक्तवान् ।
नस्रुल्लाहस्य मते लेबनानदेशस्य हिजबुल-हमास-देशयोः वरिष्ठव्यक्तिद्वयस्य वधः "स्पष्टतया इजरायल्-देशेन कृतः", प्रतिक्रिया च अधिका भवितुम् अर्हति, परन्तु प्रतिक्रियायाः विलम्बः इजरायल्-देशे मनोवैज्ञानिकदबावस्य रणनीत्याः भागः अस्ति
इरान् प्रतिक्रियां दास्यति, हिजबुलः प्रतिक्रियां दास्यति, शत्रुं प्रतीक्षां कर्तुं च दण्डस्य भागः अस्ति इति सः अवदत्।
नस्रुल्लाहः अपि अवदत् यत् किमपि परिणामः भवतु, "प्रतिरोधबलाः" "इजरायलं न मुञ्चन्ति" इति ।
लेबनान-इजरायल-सीमा-सङ्घर्षस्य निरन्तरं वर्धनं, लेबनान-देशे च तीव्र-जटिल-सुरक्षा-स्थितेः दृष्ट्या अमेरिका-देशः, फ्रान्स्-जर्मनी-देशः, अन्ये च यूरोपीय-देशाः अद्यैव स्वनागरिकाणां कृते यथाशीघ्रं लेबनान-देशात् निर्गन्तुं, अनेके यूरोपीय-देशाः च अपेक्षिताः सन्ति विमानसेवाभिः लेबनानदेशं प्रति गन्तुं गन्तुं च विमानयानं रद्दं कृतम् अस्ति । (झेङ्ग हाओनिङ्ग) २.
प्रतिवेदन/प्रतिक्रिया