समाचारं

गुओ चुआन्झोङ्गः - लु युआन् मम शिक्षकः सर्वदा भविष्यति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षकः लु एकः विशिष्टः सज्जनः आदर्शः च अस्ति।
मध्यरात्रौ अहं सहसा मम मोबाईल-फोने WeChat इत्यत्र सिड्नी-नगरस्य शिक्षकस्य लु युआन्-पुत्रेण प्रेषितं मृत्युपत्रं दृष्टवान्, ततः ज्ञातवान् यत् शिक्षकः लु-इत्यस्य निधनं जुलै-मासस्य १३ दिनाङ्के अपराह्णे अभवत् एतत् किमपि अपेक्षितं आसीत्, परन्तु एतावत् शीघ्रमेव अभवत्, सर्वथा किञ्चित् आकस्मिकम् आसीत् । अतः अहं निद्रां कर्तुं असमर्थः क्षिप्तवान्, व्यावृत्तः च।
शिक्षकः लु च अहं च शशवर्षे जन्म प्राप्नुमः सः मम अपेक्षया एकं गोलं ज्येष्ठः अस्ति, ९६ वर्षीयः च अस्ति। १९६४ तमे वर्षे यदा अहं सम्बद्धमध्यविद्यालये अध्यापितवान् तदा १९९३ तमे वर्षे यदा अहं शिक्षापदं त्यक्तवान् तदा अहं ३० वर्षाणि यावत् तस्य सह सर्वदा एकस्मिन् चीनीयशिक्षणसमूहे आसीत् तार्किकरूपेण वयं शिक्षकाः मित्राणि च भवेयुः, परन्तु प्रत्येकं गभीरं चिन्तयन् अहं सर्वदा अनुभवामि यत् सः सर्वदा मम शिक्षकः भविष्यति, न केवलं मम शिक्षकः, अपितु सर्वेषां शिक्षकानां शिक्षकः अपि एतावन्तः वस्तूनि मूल्यवान् सन्ति तस्मात् शिक्षमाणः उत्तराधिकारं च प्राप्य .
व्यावसायिकसंशोधनं उदाहरणरूपेण गृह्यताम्। तस्य गृहनगरे डोङ्गयाङ्ग्-नगरे स्थानीयभाषायाः अवगमनं कठिनं भवति, तदतिरिक्तं तस्य कण्ठस्य शल्यक्रिया अभवत्, तस्य उच्चारणं च प्रायः तस्य वचनं श्रोतुं कठिनं भवति , यत् तस्य कृते चीनीयशिक्षकत्वेन कार्यं प्राप्तुं अतीव कठिनम् अस्ति। परन्तु वर्षेषु ये छात्राः तस्य कक्षाः गृहीतवन्तः ते अद्यापि तान् श्रुत्वा आनन्दं लभन्ते यतोहि तस्य गहनं ज्ञानं भवति, पाठाः सावधानीपूर्वकं सज्जीकरोति, छात्रैः सह पूर्णतया संवादं करोति, उच्चारणस्य कष्टानि च सहजतया दूरीकृतानि भवन्ति सः स्वस्य दोषान् अवगतः अस्ति, विशेषतः तस्य पूरणार्थं परिश्रमं कुर्वन्तु। सः मण्डारिनभाषां सम्यक्, प्रवाहपूर्णतया च न वदति, परन्तु प्रत्येकस्य चीनीवर्णस्य उच्चारणस्य ध्वनिं, अनुप्रासं, स्वरं च स्पष्टतया स्मरति सः मण्डारिनभाषायां छात्राणां परीक्षणं मार्गदर्शनं च कर्तुं पूर्णतया समर्थः अस्ति सः एतत् शब्दं शब्देन कण्ठस्थं कृतवान्। यथा प्राचीनचीनीप्राचीनकाव्यस्य पठनं विश्लेषणं च यस्मिन् सः कुशलः अस्ति, सः तत् सुलभतया अप्रयत्नेन च कर्तुं शक्नोति। परन्तु सः कदापि सन्तुष्टः न अभवत् यत् सः सम्पादितः प्राचीनः चीनीयः शब्दकोशः प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते सर्वाधिकं उपयुक्तः अस्ति यतोहि सः बहु परिश्रमं कृतवान्।
यद्यपि अहं सामान्यविश्वविद्यालयस्य चीनीविभागात् स्नातकपदवीं प्राप्तवान् तथापि महाविद्यालये मम मुख्यं ध्यानं नाटकक्रियाकलापानाम् आसीत्, चीनीयस्य मूलभूतकौशलस्य विषये पर्याप्तं ध्यानं न दत्तम् संबद्धमध्यविद्यालये अध्यापनं कृत्वा शिक्षकः लु इत्यनेन तत्क्षणमेव मम केषाञ्चन दोषाणां स्मरणं उत्साहेन, निश्छलतया च कृतवान् यत् सः मया सम्यक् कृतानि रचनानियुक्तानि अपि दर्शितवान् ., तेभ्यः समस्याः अन्वेष्टुम्। अहं तत्क्षणमेव ध्यानं दत्त्वा तस्य क्षतिपूर्तिं कृतवान्, तस्य प्रामाणिकतायाः कृते अहं तस्य अतीव कृतज्ञः अभवम् ।
"चतुष्टयस्य गिरोहस्य" मर्दनस्य अनन्तरं चीनीयशिक्षणविचाराः अराजकाः अभवन् सः सुधारान् कर्तुं अग्रणीः अभवत्, अनुकूलपरिस्थितेः लाभं गृहीत्वा केचन मुक्तवर्गाः उद्घाटयितुं मां पृष्टवान्, परन्तु तत् एव अभवत् मां यः मञ्चस्य पुरतः "दर्शितवान्"। परन्तु तस्य चिन्ता नासीत् एकस्मिन् समये अहं बहुधा अन्येषु स्थानेषु तस्य सह व्याख्यानानि दातुं गच्छामि स्म, वयं च अतीव सुखेन सहकार्यं कुर्मः सः हास्यपूर्वकं अवदत् यत् अहं "वायुना ओरिओलयुक्तः स्खलितः आकृतिः" इव अस्मि, सः तु "अधः तरितुं कठिनः शान्तवसन्तस्य हिमः", यत् मां बहु चालितवान्। पश्चात् चीनीयशिक्षण-संशोधन-समूहस्य उपनिदेशकत्वेन आरब्धवान्, क्रमेण च शैक्षणिककार्यालयस्य उपनिदेशकः, उपाध्यक्षः, कार्यकारी उपाध्यक्षः इत्यादिरूपेण कार्यं कृतवान्, यावत् अहं अध्यक्षः न अभवम्, परन्तु सः सर्वदा केवलं सेवां कृतवान् शैक्षणिककार्याणां निदेशकत्वेन, परन्तु सः परवाहं न करोति स्म तथापि उत्साही निष्कपटः च आसीत् यत्र प्रशंसा कर्तव्या अस्ति तत्र जनान् प्रशंसया यत्र आलोचना कर्तव्या तत्र आलोचनां कुर्वन्तु, व्यक्तिगतलाभहानियोः कदापि चिन्ता न कुर्वन्तु। दशकानि यावत् सः सार्वजनिकनिजीकार्ययोः स्पष्टभेदं कृत्वा सरलजीवनं यापयति स्म । यदा सः सभासु भागं ग्रहीतुं वा कार्याणि कर्तुं वा स्वछात्रावासं प्रति प्रत्यागत्य नगरं गच्छति तदा सः प्रायः होङ्गकोउ उद्यानस्य समीपे कारं परिवर्तयन् केवलं लसत् तण्डुलस्य पक्वान्नस्य कटोरा खादति
शिक्षकः लु एकः विशिष्टः सज्जनः अस्ति, पारम्परिकसांस्कृतिकवातावरणेन परिपूर्णः, परन्तु सः समयस्य तालमेलं अपि धारयति, नूतनानि वस्तूनि स्वीकुर्वति च सः अस्माकं कृते आदर्शः अस्ति। (गुओ चुआन्झोङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया