समाचारं

डॉलर तरलता अलर्ट ज्वलति?फेडस्य रात्रौ विपर्ययपुनर्क्रयणसुविधायाः उपयोगः ३०० अरब डॉलरात् न्यूनः भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 7 अगस्त (सम्पादक Xiaoxiang)न्यूयॉर्क-फेड्-संस्थायाः आँकडानुसारं फेडस्य रिवर्स-पुनर्क्रयण-सुविधायाः उपयोगः २०२१ तमस्य वर्षस्य मध्यभागात् परं प्रथमवारं मंगलवासरे ३०० अरब-डॉलर्-तः न्यूनः अभवत्

मंगलवासरे कुलम् ६० प्रतिभागिनः फेडस्य रात्रौ विपर्ययपुनर्क्रयणसमझौते (आरआरपी) सुविधायां २९२ अरब डॉलरं निक्षिप्तवन्तः। २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३० दिनाङ्के अभिलेख-भङ्गस्य २.५५४ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां तुलने वर्तमानः आकङ्कः तस्य समयस्य दशमांशः एव अस्ति ।

फेडरल रिजर्वस्य रात्रौ विपर्ययपुनर्क्रयणसुविधा गैर-बैङ्कसंस्थानां, सर्वकारसमर्थितानां उद्यमानाम्, मुद्राबाजारम्यूचुअल् फण्ड् इत्यस्य च जलाशयः इति अवगन्तुं शक्यते यस्य उपयोगेन व्याजं अर्जयितुं अत्र नगदं संग्रहीतुं शक्यते (वर्तमान आरआरपी व्याजदरः ५.३% अस्ति ).

अद्यतनकाले विपण्यभागिनः आरआरपी-उपयोगे निकटतया ध्यानं ददति।

वित्तीयविपण्येषु अद्यतनहिंसकक्षोभस्य पृष्ठभूमितः,वालस्ट्रीट् इत्यत्र केचन चेतवन्तः यत् आरआरपी-उपयोगस्य पतनं वित्तीयव्यवस्थायाः अतिरिक्ततरलता निष्कासिता इति संकेतः भवितुम् अर्हति तथा च बैंक-भण्डार-शेषः तावत् पर्याप्तः नास्ति यथा केन्द्रीय-बैङ्क-नीतिनिर्मातारः मन्यन्ते

फेड् अस्मिन् वर्षे जूनमासे स्वस्य तुलनपत्रस्य न्यूनीकरणस्य गतिं मन्दं कर्तुं आरब्धवान्, पुनर्निवेशं विना प्रतिमासं परिपक्वतां यावत् धारितानां बन्धकानां संख्यां न्यूनीकृत्य, तस्मात् मुद्राविपण्यव्याजदरेषु सम्भाव्यदबावं न्यूनीकृतवान्

टेरेसा हो इत्यस्य नेतृत्वेजे पी मॉर्गनरणनीतिकारदलेन गतमासे उक्तं यत् फेडः अस्य वर्षस्य अन्त्यपर्यन्तं स्वस्य तुलनपत्रं निरन्तरं संकुचितुं शक्नोति, यत्र आरआरपी ३०० अरब डॉलरात् किञ्चित् न्यूनं भविष्यति, बैंकस्य भण्डारः अद्यापि ३.१ खरब डॉलरपर्यन्तं भवति इति अपेक्षा अस्ति।

किन्तु, आरआरपी-उपभोगे अद्यतनं अवनतिप्रवृत्तिः अलार्मस्य कारणं दृश्यते । मंगलवासरस्य पतनस्य गणनां कृत्वा आरआरपी-उपकरणस्य उपयोगः चतुर्दिनानि यावत् क्रमशः पतितः - चतुर्दिनेषु सञ्चितः न्यूनता १२० अरब अमेरिकी-डॉलर्-अधिकं प्राप्तवान्, अपि च मे २०२१ तः मे २०२१ तः वर्षत्रयाधिकेषु न्यूनतमस्तरं क्रमशः द्वौ दिवसौ यावत् ताजगीं कृतवान्

जुलैमासस्य उत्तरार्धात् आरभ्य अस्य साधनस्य उपयोगः अधः गच्छति । एषः च प्रायः वित्तीयविपण्येषु क्षोभस्य आरम्भः आसीत् ।

केचन सम्पत्तिः रात्रौ रेपो-विपण्यं प्रति समुपस्थिताः

तस्मिन् एव काले केचन उद्योगस्य अन्तःस्थजनाः अपि अवदन् यत् अनेके आरआरपी व्यापारिणः फेडरल् रिजर्वस्य विपरीतपुनर्क्रयणसुविधातः धनं निष्कास्य तस्य स्थाने अधिकव्याजदरेण रात्रौ रेपो मार्केट् मध्ये पातयन्ति स्यात्। रात्रौ रेपो-विपण्ये बैंकाः, हेज-फण्ड् इत्यादयः वित्तीय-संस्थाः ट्रेजरी-बिल-अथवा अन्य-ऋण-प्रतिभूति-विरुद्धं अल्पकालीन-नगदं ऋणं गृह्णन्ति

"यदा निवेशकाः जोखिमसम्पत्तयः विक्रयन्ति तदा ते सामान्यतया नगदरूपेण गच्छन्ति, तथा च सा नकदं सामान्यतया रेपो-बाजारे स्थापितं भवति" इति न्यूयॉर्क-दलाल-व्यापारी कर्वचर-सिक्योरिटीज-संस्थायाः स्थिर-आयस्य रेपो-इत्यस्य च कार्यकारी-उपाध्यक्षः स्कॉट् स्काइर्मः अवदत्

मुद्राबाजारसंशोधनसंस्थायाः राइटसनस्य मुख्य अर्थशास्त्री लू क्रैण्डल् इत्यनेन दर्शितं यत् गतशुक्रवासरे अमेरिकीऋणस्य उदयस्य अनन्तरं विपण्यवित्तपोषणस्य आवश्यकताः वर्धयितुं शक्नुवन्ति, येन धननिधिः निजीपुनर्क्रयणविपण्ये नकदं स्थापयितुं प्रेरितवान्।

सः मन्यते यत् शेयर-बजारस्य दुर्घटनायाः सन्दर्भे फेडस्य विपरीत-रेपो-सुविधायाः अपेक्षया रेपो-विपण्यं प्रति परिवर्तनम् अपि सोमवासरे रेपो-दरेषु किञ्चित् दुर्बलतायाः कारणं भवितुम् अर्हति, तथा च न्यूनाः रेपो-दराः सम्पूर्णे सप्ताहः।

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)