समाचारं

विदेशव्यापारः स्थिरः उत्तमः च तिष्ठति!अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य मालव्यापारस्य कुलम् आयातनिर्यातमूल्यं २४.८३ खरब युआन् आसीत् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (७ अगस्त) सीमाशुल्कसामान्यप्रशासनात् संवाददातारः ज्ञातवन्तः यत् अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य मालव्यापारस्य कुलआयातनिर्यातमूल्यं २४.८३ खरब युआन् आसीत्, विदेशव्यापारः च स्थिरं सकारात्मकं च प्रवृत्तिं निर्वाहितवान्

सीमाशुल्कसांख्यिकीयानाम् अनुसारं .अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य मालव्यापारस्य कुल आयातनिर्यातमूल्यं २४.८३ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.२% वृद्धिः अभवत्

निर्यातः १४.२६ खरब युआन्, ६.७% वृद्धिः अभवत्, आयातः १०.५७ खरब युआन्, ५.४% वृद्धिः अभवत् ।

जुलैमासे आयातनिर्यातयोः ३.६८ खरब युआन् अभवत्, यत् वर्षे वर्षे ६.५% वृद्धिः अभवत् ।

निर्यातः २.१४ खरब युआन्, ६.५% वृद्धिः अभवत्, आयातः १.५४ खरब युआन्, ६.६% वृद्धिः अभवत् ।

सीमाशुल्कसामान्यप्रशासनस्य सांख्यिकीयविश्लेषणविभागस्य निदेशकः लु डालियाङ्गः डा.अस्मिन् वर्षे आरम्भात् एव मम देशस्य आर्थिकप्रदर्शनं सामान्यतया स्थिरं प्रगतिशीलं च अस्ति, विदेशव्यापारे च स्थिरं सकारात्मकं च प्रवृत्तिः अस्तिप्रथमसप्तमासेषु मम देशस्य आयातनिर्यातपरिमाणं इतिहासस्य समानकालस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।जुलैमासे आयातनिर्यातयोः वर्षे वर्षे मासे च वृद्धिः अभवत्, यत्र वर्षे वर्षे वृद्धिः चत्वारि मासान् यावत् क्रमशः ५% तः उपरि एव अभवत्

(सीसीटीवी संवाददाता कोङ्ग लिङ्ग्वेन्)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।