समाचारं

अद्य रात्रौ आरभ्यते! टीवीबी पुलिस नाटकम् आगच्छति, बोस्को बोस्को अभिनीतं, त्रीणि प्रमुखाणि आकर्षणानि सन्ति, एतत् हिट् भविष्यति इति अपेक्षा अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टीवीबी इत्यस्य हाङ्गकाङ्ग-नाटकानि २० वर्षाणाम् अधिकं कालात् सुप्ताः सन्ति ।

किमर्थं तत् वदसि ?

२० वर्षपूर्वं टीवीबी-संस्थायाः विशेषता आसीत् पुलिस-आपराधिक-नाटकम् ।

यावत् टीवीबी पुलिसनाटकं निर्माति तावत् निश्चितरूपेण तत् कृतिः भविष्यति।

अन्तिमेषु वर्षेषु टीवीबी इत्यस्य पुलिसनाटकानि तदानीन्तनस्य अपेक्षया दूरं न्यूनानि लोकप्रियतां प्राप्तवन्तः, प्रतिष्ठायाः लोकप्रियतायाः च दृष्ट्या ।

अभिनेतानां अभावस्य अतिरिक्तं प्रेक्षकाः दिनचर्यायाः अतिपरिचिताः सन्ति ।

क्यु-भ्रातुः नाटकदर्शनस्य अनुभवानुसारं टीवीबी-संस्थायाः पुलिस-नाटकानि द्वयोः प्रकारयोः दिनचर्यायाः अपेक्षया अधिकं किमपि न सन्ति : १.

एकस्य प्रतिनिधित्वं "भगिनी तुओकियाङ्ग" इत्यनेन क्रियते, यत् पुलिसैः प्रमाणसङ्ग्रहस्य, संदिग्धानां अनुसरणं च प्रक्रियायां केन्द्रितम् अस्ति ।

अन्यः प्रकारः "न्यायिक-अभिलेखाः" इत्यनेन प्रतिनिधितः, यः पुलिस-अनुसन्धानस्य, प्रश्नोत्तरस्य, न्यायिक-विज्ञानस्य च विच्छेदन-प्रक्रियायां केन्द्रितः अस्ति ।

परन्तु अस्मिन् वर्षे हाङ्गकाङ्ग-पुलिसस्य, गुण्डा-नाटकानां च कृते "तल-पुनरुत्थानम्" द्रष्टुं शक्यते ।

यतः टीवीबी अन्ततः बहुवर्षेभ्यः स्वस्य प्रमुखं पुलिसनाटकं - "Forensic Pioneer 6" - बहिः आनेतुं इच्छति ।

बहुवर्षेभ्यः परं " ।"Forensic Pioneer 6: Survivor's Redemption" इति नूतनरूपेण प्रेक्षकान् मिलति।

किमर्थं नूतनम् इति उच्यते ?

यतः अभिनेताभ्यः आरभ्य निर्माणदलपर्यन्तं प्रायः सर्वं परिवर्तितम् अस्ति ।

यथा वयं सर्वे जानीमः, ""Forensic Pioneer" इत्यस्य दिग्गजदलं Ouyang Zhenhua, Meng Jiahui, Lin Wenlong च अस्ति ।

२०२० पर्यन्तं "Forensic Pioneer 4" इत्यस्य स्थाने...हुआंग हाओरन, ली शिहुआ, तान जुन्यान।

अप्रत्याशितरूपेण टीवी-प्रीमियर-रेटिंग् नूतन-उच्चतां प्राप्य टीवीबी-रेटिंग्-अभिलेखं भङ्गं कृतवान् ।

५ तमे भागस्य अनन्तरं अहं तत् परिवर्तितवान्बोस्को बोस्को, युआन वेइहाओ तथा कै जी।

परन्तु "Forensic Pioneer 5" इत्यस्य महती प्रतिक्रिया न प्राप्ता ।

अतः "Forensic Pioneer 6" इत्यनेन प्रत्यक्षतया निर्माणदलस्य परिवर्तनं जातम्, निर्देशकस्य स्थाने झोङ्ग शुजिया, पटकथालेखकस्य स्थाने हुआङ्ग गुओहुई इत्यनेन स्थापितः

अतः, नवीन"न्यायिक-अग्रगामी" महिमायां पुनः आगन्तुं शक्नोति वा ?

हाइलाइट् १ - रहस्यप्रकरणम्

"Forensic Pioneer 6" इत्यस्य कथा पूर्वस्य ऋतुस्य अनुसरणं करोति, अद्यापि नायकसमूहस्य परितः परिभ्रमति ।

न्यायविभागस्य वरिष्ठः रसायनशास्त्रज्ञः यू क्षिंगबाई (हुआङ्ग ज़ोङ्ग्जे इत्यनेन अभिनीतः), अपराध-एकके वरिष्ठः निरीक्षकः जिंग् हाओरान् (युआन् वेइहाओ इत्यनेन अभिनीतः, न्यायिकविभागस्य वरिष्ठः वैद्यः च फैन् पेइकिङ्ग् (कै जी) च

ट्रेलरे आरम्भे एव त्रयः विचित्राः रहस्यपूर्णाः च प्रकरणाः प्रस्तुताः सन्ति ।

प्रथमः।

पीडितः शिरः अधः कृत्वा पादौ उपरि कृत्वा प्राप्तः अन्वेषणानन्तरं ज्ञातं यत् एतत् कस्यचित् संस्कारस्य सम्बन्धी इव आसीत् ।

द्वितीयः ।

एकदा रात्रौ एकः मुखौटाधारी एकां युवतीं अनुधावन् मारितवान् ।

फलतः फैन् पेइकिङ्ग् इत्यस्य अन्वेषणेन ज्ञातं यत् सः वस्तुतः द्वौ मृत्युसमयं प्राप्तवान्, परन्तु जनाः एकवारमेव मृताः भवितुम् अर्हन्ति ।

तृतीयः ।

प्रातःकाले एव गल्ल्याम् एकः पुरुषः पृष्ठे सुईः अटन् आसीत् ।

त्रयः प्रकरणाः अदृश्यहस्तेन सम्बद्धाः आसन्, येन महती स्थितिः अभवत् ।

हाइलाइट २ - सस्पेन्स

सम्पूर्णकथायाः सम्प्रति द्वौ सस्पेन्स सेटिंग्स् स्तः इति दृश्यते।

प्रथमः सस्पेन्सः यु क्षिङ्गबाई इत्यस्य पत्न्याः अन्तर्धानम् अस्ति ।

ट्रेलरे यू क्षिङ्गबाई इत्यस्य पत्नी रहस्यमयरूपेण अन्तर्धानं जातम्, सर्वत्र कोऽपि सूचकः न प्राप्तः ।

अत्र द्वौ अनुमानौ स्तः ।

एकं, तस्य पत्नी धारावाहिकहत्याकारेण हता;

अन्यत् आसीत् यत् तस्य पत्नी कृष्णा टोपीधारिणा कृष्णवस्त्रधारिणा पुरुषेण अपहृता आसीत् तस्य पुरुषस्य यु क्षिंगबाई इत्यनेन सह समस्या आसीत्, तस्य पुरतः एव तस्य हत्या अपि अभवत् ।

द्वितीयः सस्पेन्सः अस्ति यत् फैन् पेइकिङ्ग् "हत्यायाः" कारणेन कारागारं गतः ।

ट्रेलरे फैन् पेइकिङ्ग् इत्यस्य विरुद्धं हत्यायाः आरोपः अस्ति, यत् वस्तुतः अप्रत्याशितम् अस्ति ।

परन्तु फन् पेइकिङ्ग् इत्यस्याः स्मृतिः नष्टा अभवत्, तस्मात् सः सम्पूर्णं घटनां स्मर्तुं न शक्नोति स्म ।

तथापि एकः प्रमुखः सूचकः अस्ति अर्थात् एकदा मृतः कश्चन व्यक्तिः तस्याः पुरतः सहसा आविर्भूतः ।

अतः एतयोः सस्पेन्सयोः दफनमात्रेण समग्रस्य नाटकस्य प्रत्याशास्तरः तत्क्षणमेव वर्धितः ।

बिन्दु ३ - स्केल

सम्पूर्णस्य नाटकस्य परिमाणं द्वयोः पक्षयोः आगच्छति ।

एकतः अपराधप्रक्रियातः मृतस्य विषये प्रमाणसङ्ग्रहपर्यन्तं प्रकरणस्य एव परिमाणं भवति ।

अस्मिन् समये टीवीबी वास्तवमेव चलच्चित्रं कर्तुं साहसं कृतवान् इति कल्पयितुं कठिनम्।

अपरं तु मानवस्वभावस्य अन्धकारस्य विश्लेषणम् ।

ट्रेलरे पङ्क्तयः अत्यन्तं अस्पष्टाः सन्ति, येषु सर्वविधविचित्रजनाः प्रकाशिताः सन्ति ।

केचन जनाः कस्मिंश्चित् संस्कारे उत्सुकाः भवन्ति, केषाञ्चन जनानां विचित्रं "यौन-बुत" भवति...

अहं केवलं वक्तुं शक्नोमि यत् केवलं ट्रेलरतः एव, पूर्ववत् अनुभूयते।

मम मते "Forensic Pioneer" इत्यस्य षष्ठभागरूपेण चलच्चित्रं गृहीतुं शक्यते इति कारणं त्रयः पक्षाः सन्ति ।

प्रथमं नाटकीयः विग्रहः स्पष्टः अस्ति ।

एकं प्रकरणं दृष्ट्वा अहं द्वितीयं प्रकरणं द्रष्टुम् न शक्नोमि कथानकं प्रायः एतादृशेन प्रकारेण भवति यत् प्रेक्षकाः न अपेक्षन्ते।

द्वितीयं तु समृद्धं चरित्रविन्यासः एव ।

हाङ्गकाङ्ग-नाटकानाम् कथानकं सामान्यतया स्थूल-त्रिविम-पात्रैः उन्नतं भवति, तेषां पृष्ठतः कथाः जटिल-चरित्र-सम्बन्धानां माध्यमेन सम्मिलिताः भवन्ति

तृतीयं हाङ्गकाङ्ग-नाटकानाम् सुकुमारं भावात्मकं चित्रणम् अस्ति ।

हाङ्गकाङ्ग-नाटकेषु न केवलं आतिशबाजीं द्रष्टुं शक्यते, अपितु पात्राणां मध्ये सुकुमाराः भावाः अपि द्रष्टुं शक्यन्ते ।

एतत् हाङ्गकाङ्ग-नाटकानाम् आकर्षणम् अस्ति!

सामान्यतया यदि "Forensic Pioneer 6" इत्येतत् यथा उत्तमं भवति तथा ट्रेलरं सूचयति, तर्हि केवलं एतेषां त्रयाणां हाइलाइट्-आधारितस्य आधारेण रेटिंग्-विस्फोटस्य क्षमता अस्ति

कथं त्रिजनसमूहः पदे पदे कोकुम् छिलति, विज्ञानस्य उपयोगेन तथ्यं प्रकाशयिष्यति, संकटग्रस्तरहस्यस्य सत्यं च अन्वेषयिष्यति?

कथं ते स्वस्य यथार्थाभिप्रायेषु लप्य जीवनमरणयोः सम्मुखे स्वस्य परस्य च मोचनं सम्पन्नं कुर्वन्ति?

अस्मिन् ऋतौ सर्वाणि उत्तराणि प्रकाशितानि भविष्यन्ति!